समाचारं

त्रयः प्रमुखाः स्टॉकसूचकाङ्काः किञ्चित् न्यूनाः उद्घाटिताः, अचलसम्पत्, प्रकाशविद्युत् इत्यादीनां क्षेत्राणां पतनं च अभवत् ।

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटईज वित्त जुलाई १५ तारिख,सोमवासरेअ भागःत्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः किञ्चित् न्यूनाः उद्घाटिताः ।शङ्घाई स्टॉक एक्सचेंज सूचकांक०.२५% न्यूनीकृत्य २९६३.८५ अंकाः अभवन् ।शेन्झेन घटक सूचकांक०.३२% न्यूनीकृत्य ८८२५.४७ अंकाः अभवन् ।रत्नम् सूचकाङ्कः ०.५२% न्यूनः भूत्वा १,६७४.८९ अंकाः, विज्ञान-प्रौद्योगिकी-नवाचारः ५० सूचकाङ्कः ०.२६% न्यूनः भूत्वा ७१६.४८ अंकाः अभवत् । शङ्घाई-शेन्झेन्-नगरस्य शेयरबजारयोः कुलव्यवहारस्य परिमाणं ५.९०९ अरब युआन् आसीत् ।

प्रेससमये शङ्घाई समग्रसूचकाङ्कः ७.४५ अंकाः अथवा ०.२५% न्यूनीभूतः, शेन्झेन् घटकसूचकाङ्कः २८.६१ अंकाः अथवा ०.३२% न्यूनः भूत्वा ८८२५.४७ अंकाः अभवत्; ३४६२.६१ अंकाः;जीईएम अनुक्रमणिकासूचकाङ्कः ८.७४ अंकाः अथवा ०.५२% न्यूनः भूत्वा १,६७४.८९ अंकाः अभवत्;

कम्पनी वार्ता

चीन-मोलिब्डेनम : वर्षस्य प्रथमार्धे शुद्धलाभः ५.१८९ अरब युआन् तः ५.७३५ अरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति, यत् वर्षे वर्षे ६३८%-७१६% वृद्धिः अभवत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः प्रदर्शने वर्षे वर्षे महत्त्वपूर्णवृद्धेः कारणं अस्ति यत् तस्याः मुख्योत्पादानाम् ताम्रस्य कोबाल्टस्य च उत्पादनं विक्रयं च वर्षे वर्षे व्ययस्य अनुकूलनं प्रौद्योगिकीरूपान्तरणं च महतीं वृद्धिः अभवत् तथा सुधारस्य अन्येषां च उपायानां स्पष्टप्रभावाः सन्ति तस्मिन् एव काले २०२४ तमे वर्षे ताम्रविपण्यमूल्यं सुदृढं जातम्, येन कार्यप्रदर्शने सुधारः अभवत् ।

जिंगडोङ्ग पक्षः क: वर्षस्य प्रथमार्धे शुद्धलाभः २.१ अरब-२.३ अरब युआन् इति अपेक्षा अस्ति, यत् वर्षे वर्षे १८५%-२१३% वृद्धिः अस्ति। रिपोर्टिंग् अवधिमध्ये अर्धचालकप्रदर्शनोद्योगस्य समृद्धिः वर्धिता, उद्योगसंरचनायाः अनुकूलनं निरन्तरं भवति स्म, कम्पनीयाः परिचालनस्थितौ वर्षे वर्षे सुधारः अभवत्, तथा च सूचीबद्धकम्पनीनां भागधारकाणां कारणीयः शुद्धलाभः तथा च गैर-कटौतीं कृत्वा शुद्धलाभः -गतवर्षस्य समानकालस्य तुलने पुनरावर्तनीयलाभहानिषु महती वृद्धिः अभवत्।

चीनशुल्कमुक्तम् : वर्षस्य प्रथमार्धे कुलसञ्चालनराजस्वं ३१.२६५ अरब युआन् आसीत्, यत् सूचीकृतकम्पनीनां भागधारकाणां कारणं शुद्धलाभं ३.२८८ अरब युआन् आसीत्, यत् वर्षे वर्षे न्यूनता अभवत् १४.९४% इत्यस्य मूलभूतं अर्जनं १.५८९३ युआन् आसीत् ।

लोङ्गी ग्रीन ऊर्जा : कम्पनी २०२४ तमस्य वर्षस्य प्रथमार्धे स्वविकसित उच्च-दक्षता HPBC2.0 बैटरी-प्रौद्योगिकीम् प्रारभ्यते पर्याप्तं शोध-विकास-प्रदर्शनस्य, पारिस्थितिक-शृङ्खला-निर्माणस्य, बाजार-प्रवर्धनस्य च अनन्तरं कम्पनीयाः द्वितीय-पीढीयाः बीसी-प्रौद्योगिक्याः शर्ताः सन्ति बृहत्-परिमाणेन सामूहिक-उत्पादनार्थम् । द्वितीय-पीढीयाः बीसी-प्रौद्योगिक्याः औद्योगीकरणस्य त्वरिततायै उत्पादनक्षमता-विन्यासयोजनायाः अनुसारं कम्पनी LONGi Green Energy Photovoltaic (Xixian New District) उच्च-दक्षता-BC-बैटरी-परियोजनायाः प्रथमचरणस्य निर्माणे निवेशं कर्तुं योजनां करोति 12.5GW वार्षिक उत्पादनेन सह Jinghe New City, Xixian New District, Shaanxi Province निवेशस्य राशिः 3.206 अरब युआन् (कार्यपूञ्जी सहितम्) अस्ति।

Jingwei Hengrun: कम्पनीयाः बुद्धिमान् वाहनचालन इलेक्ट्रॉनिक उत्पादाः बुद्धिमान् वाहनचालनप्रौद्योगिक्याः विकासमार्गस्य परितः स्वयमेव शोधं कुर्वन्ति उत्पादाः बुद्धिमान् संवेदकाः, एकीकृतपार्किंगनियंत्रकाः उच्चस्तरीयाः बुद्धिमान् वाहनचालनउत्पादाः इत्यादीन् आच्छादयन्ति, येन ग्राहकाः समृद्धतया विन्यस्तं सुष्ठु च प्रदाति। परिभाषित बुद्धिमान् वाहनचालन योजना। कम्पनीयाः केचन प्रासंगिकाः उत्पादाः तकनीकीभण्डाराः च स्वायत्तवाहनचालनस्य क्षेत्रे प्रयोक्तुं शक्यन्ते, भविष्ये च सम्बन्धितपरियोजनावकाशानां कृते सक्रियरूपेण प्रयतते, परन्तु सम्बन्धितव्यापारस्य विकासे अद्यापि महती अनिश्चितता वर्तते।

जिन चेङ्गक्सिन् : कम्पनी "लुबाम्बे ताम्रखानस्य प्रस्तावितायाः अधिग्रहणस्य प्रस्तावस्य" समीक्षां अनुमोदनं च कर्तुं 21 जनवरी, 2024 तथा 6 फरवरी, 2024 दिनाङ्के सभाः आयोजितवती, तथा च लुबाम्बे ताम्रखानस्य 80% इक्विटी तथा तत्सम्बद्धानां दावानां अधिग्रहणस्य योजना अस्ति पूर्णस्वामित्वयुक्तायाः सहायकसंस्थायाः माध्यमेन सीमितम् , अतः जाम्बियादेशस्य लुबाम्बे ताम्रखाने ८०% इक्विटी प्राप्ता । प्रासंगिकसमझौते सम्मताः सर्वे पूर्वापेक्षाः पूर्णाः इति दृष्ट्वा अस्य अधिग्रहणस्य इक्विटी-वितरणं जुलै-मासस्य ११ दिनाङ्के सम्पन्नम्, कम्पनी च एलसीएमएल-इक्विटी-इत्यस्य ८०% भागं प्राप्तवती

शङ्घाई इलेक्ट्रिक् कम्पनी लिमिटेड् : वर्षस्य प्रथमार्धे शुद्धलाभः १.०८ अरबतः १.१६ अरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति, यत् वर्षे वर्षे ११९.२४% तः १३५.४८% यावत् वृद्धिः अभवत् उच्चगति-कम्प्यूटिंग-सर्वर-कृत्रिम-बुद्धि-इत्यादिषु उदयमान-कम्प्यूटिंग-परिदृश्येषु मुद्रित-सर्किट-बोर्डस्य संरचनात्मक-माङ्गल्याः लाभं प्राप्य, २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः परिचालन-आयः, शुद्धलाभः च गतवर्षस्य समानकालस्य तुलने वर्धमानः इति अपेक्षा अस्ति

उत्तरीताम्रम् : वर्षस्य प्रथमार्धे शुद्धलाभः ४२२ मिलियन युआन् तः ४५२ मिलियन युआन् यावत् भविष्यति इति अपेक्षा अस्ति, यत् वर्षे वर्षे ४१% तः ५१% यावत् वृद्धिः अभवत् वर्षस्य प्रथमार्धे अलोहधातुपदार्थानाम् विपण्यमूल्ये वर्षे वर्षे वृद्धिः अभवत्, कम्पनी आन्तरिकप्रबन्धनं सुदृढां कृतवती, व्ययस्य न्यूनीकरणं कृतवती, कार्यक्षमतां च वर्धितवती, येन परिचालनप्रदर्शने निरन्तरं वृद्धिः अभवत्

झोङ्गजी इनोलाइट् : वर्षस्य प्रथमार्धे शुद्धलाभः २.१५ अरब युआन् तः २.५ अरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति, यत् वर्षे वर्षे २५०.३०%-३०७.३३% वृद्धिः अस्ति रिपोर्टिंग् अवधिमध्ये 800G/400G इत्यादीनां उच्चस्तरीयानाम् उत्पादानाम् शिपमेंट-अनुपातस्य तीव्रवृद्धेः तथा उत्पादसंरचनायाः निरन्तर-अनुकूलनस्य कारणात् कम्पनीयाः परिचालन-आयः शुद्धलाभः च वर्षे वर्षे महतीं वृद्धिं प्राप्नोत्

गोएर्टेकः - वर्षस्य प्रथमार्धे शुद्धलाभः १.१८१ अरब-१.२६५ अरब युआन् इति अपेक्षा अस्ति, यत् वर्षे वर्षे १८०%-२००% वृद्धिः अस्ति । रिपोर्टिंग् अवधिमध्ये कम्पनीयाः व्यावसायिकमार्गदर्शनेन लीनसञ्चालनं सुदृढं कर्तुं तथा च लाभप्रदतायाः मरम्मतं सुधारणं च बुद्धिमान् ध्वनियन्त्रस्य बुद्धिमान् हार्डवेयरव्यापारस्य च लाभप्रदतायां सुधारः अभवत्

संस्थागत परिप्रेक्ष्य

सिटिक प्रतिभूति: अल्पकालीनरूपेण नीतिभिः उत्प्रेरकविषयेषु अन्तरिमप्रतिवेदनस्य संरचनात्मकविषयेषु च ध्यानं दातुं शक्नुवन्ति।

सीआईटीआईसी सिक्योरिटीज इत्यस्य मतं यत् बाजारस्य मोक्षबिन्दुस्य त्रयः प्रमुखाः संकेताः एकस्य पश्चात् अन्यस्य सत्यापनम् क्रियन्ते चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः तृतीयं पूर्णसत्रं भवितुं प्रवृत्तम् अस्ति, नीतिसंकेता च स्पष्टाः भविष्यन्ति , फेडस्य व्याजदरे कटौती अपेक्षाः तथा च अमेरिकीनिर्वाचनस्य स्थितिः क्रमेण स्पष्टा भवति, येषु आवासमूल्यसंकेतः द्रष्टव्यः अस्ति , पीपीआई अद्यापि सकारात्मकं मास-परं भवितुं प्रतीक्षते -माह। केन्द्रीयबैङ्कस्य व्याजदरस्य अपेक्षाणां प्रभावेण लाभांशरणनीतयः अल्पकालीनरूपेण नीति-उत्प्रेरकविषयेषु तथा च अन्तरिमप्रतिवेदनस्य संरचनात्मकेषु मुख्यविषयेषु ध्यानं दातुं शक्नुवन्ति यथा यथा त्रयः प्रमुखाः संकेताः क्रमेण सत्यापिताः भवन्ति मार्केट् तृतीयत्रिमासे विभक्तिबिन्दुस्य आरम्भं करिष्यति इति अनुशंसितम् अस्ति यत् ततः आवंटनं उच्चगुणवत्तायुक्तवृद्धिं प्रति स्थानान्तरं करिष्यति।

एवरब्राइट् प्रतिभूतिः : विपण्यस्य वृद्धिः अपेक्षिता अस्ति, उच्चलाभांशः "विशेषमूल्यांकनानि" च दीर्घकालीनरूपेण ध्यानस्य अर्हन्ति

एवरब्राइट् सिक्योरिटीज इत्यनेन सूचितं यत् मध्यमदीर्घकालीननिधिः सक्रियरूपेण विपण्यां प्रविशति, अधस्तात् च ऊर्ध्वगामिनी प्रवृत्तिः अपेक्षिता अस्ति। वर्तमान विपण्यं पुनः तलपरिधिं प्रति प्रत्यागतम्, तथा च विपण्यस्य अधः गमनस्थानं सीमितं भविष्यति, यदा तु विपण्यस्य ऊर्ध्वगामिनी स्थानं समयश्च प्रमुखनीतीनां परिचयस्य समयस्य तीव्रतायाश्च तथा च महत्त्वपूर्णस्य समयस्य लोचस्य च उपरि निर्भरं भवति मूल्यवृद्धिः भवति। समयस्य दृष्ट्या अपेक्षा अस्ति यत् तृतीयत्रिमासे नीतयः विपण्यस्य कृते महत्त्वपूर्णः उत्प्रेरकः कारकः भविष्यति, यदा तु चतुर्थे त्रैमासिके मूल्यपरिवर्तनं विपण्यं प्रभावितं कुर्वन् महत्त्वपूर्णः कारकः भवितुम् अर्हति आवंटनदिशायाः दृष्ट्या उच्चलाभांशस्य "विशेषमूल्याङ्कनस्य" क्षेत्रेषु ध्यानं दत्तव्यम् । वर्तमानबाजारवातावरणे उच्चलाभांशक्षेत्राणि दीर्घकालीनविनियोगस्य योग्यानि सन्ति, नीतयः अपि सक्रियरूपेण लाभांशस्य मार्गदर्शनं कुर्वन्ति, येन उच्चलाभांशक्षेत्राणां आकर्षणं वर्धयिष्यति "प्रौद्योगिकीमूल्याङ्कनस्य" दृष्ट्या घरेलुप्रौद्योगिकी-उद्योगस्य वर्तमानसमग्रं मूल्याङ्कनं विदेशेभ्यः अपेक्षया महत्त्वपूर्णतया न्यूनं भवति, तथा च मध्यमकालस्य पुनर्मूल्यांकनस्य महत्त्वपूर्णं स्थानं वर्तते

CITIC निर्माणनिवेशः : यूरोपीयपवनटरबाइनस्य आधारः पनडुब्बीकेबलआपूर्तिः च अटङ्काः चीनीयकम्पनीभ्यः निर्यातस्य अवसरान् आनयन्ति

CITIC Construction Investment इत्यनेन सूचितं यत् यूरोपे सम्भाव्यः समुद्रवायुः स्थापिता क्षमता प्रबलः अस्ति, तथा च यूरोपे वार्षिकनवीन स्थापिता क्षमता २०२३ तमे वर्षे ३.८GW तः २०३० तमे वर्षे २४.१GW यावत् वर्धते इति अपेक्षा अस्ति, यत्र औसतवार्षिकं चक्रवृद्धिदरः प्रायः ३० भवति % । अपेक्षा अस्ति यत् २०२६ तमे वर्षे यूरोपे नियतसमुद्रवायुमूलानां (मोनोपाइल् इत्यादीनां) आपूर्तिमाङ्गस्य च महत्त्वपूर्णः अन्तरः भविष्यति ।अनुमानानाम् अनुसारं २०२४ तमे वर्षे यूरोपे स्थानीयपवनचक्रमूलानां आपूर्तिषु अटङ्कः भविष्यति , तथा च २०२६ तमे वर्षे अनन्तरं उत्पादनक्षमतायाः महत्त्वपूर्णः अन्तरः भविष्यति, अन्तरं ५००,००० टन वा अधिकं यावत् भविष्यति, २०२९ तमस्य वर्षस्य अनन्तरं अन्तरं १० लक्षटनात् अधिकं, अथवा GWEC इत्यस्य अनुसारं २० लक्षटनात् अपि अधिकं भविष्यति; २०२५ तमे वर्षे यूरोपे मध्यम-वोल्टेज-उच्च-वोल्टेज-पनडुब्बी-केबलानां माङ्गल्यं प्रायः १०,००० कि.मी -वोल्टेज तथा उच्च-वोल्टेज पनडुब्बी केबल उत्पादन क्षमता प्रायः ५,७०० कि.मी., तथा च अति-उच्च-वोल्टेज पनडुब्बी केबल उत्पादन क्षमता प्रायः ४,००० कि.मी. वोल्टेज उत्पादनक्षमता क्षमता अटङ्कानां सामनां करिष्यति। यूरोपीय-पवन-टरबाइन-अन्तर्निर्मित-संरचना, पनडुब्बी-केबल-आपूर्ति-अटङ्काः च चीनीय-कम्पनीभ्यः निर्यात-अवकाशान् आनयन्ति ।

औद्योगिकप्रतिभूतिः : इलेक्ट्रॉनिक्सः संसाधनउत्पादाः च मध्यावधिपरिणामेषु अग्रणीः सन्ति, तेषां विपण्यस्य केन्द्रबिन्दुः भविष्यति इति अपेक्षा अस्ति

औद्योगिकप्रतिभूतिभिः उक्तं यत् जुलाईमासः वर्षस्य सर्वाधिकप्रदर्शनकेन्द्रितमासेषु अन्यतमः अस्ति, तथा च विपण्यं लेनदेनस्य वास्तविकतायाः मौलिकतायाः साक्षात्कारस्य च विषये अधिकं ध्यानं दास्यति। अद्यतनविपण्यप्रदर्शनात् न्याय्यं चेत्, कार्यप्रदर्शनं अर्जनं प्रभावितं कुर्वन्तः मुख्यविरोधानाम् एकः अभवत् । तेषु इलेक्ट्रॉनिक्स-संसाधन-उत्पादाः मध्यावधि-परिणामेषु अग्रणीः सन्ति, तेषां विपण्यस्य केन्द्रबिन्दुः भविष्यति इति अपेक्षा अस्ति ।