समाचारं

पिंग एन् ब्यान्क् इत्यस्य दण्डः अपरं १५ लक्षं आरएमबी-रूप्यकाणां दण्डः कृतः, अस्मिन् वर्षे कुलदण्डः ७ कोटि आरएमबी-अधिकः अभवत् ।

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलं शीर्षकम् : पिंग एन् बैंक् इत्यस्य दण्डः अपरः १५ लक्षं युआन् इत्येव कृतः, अतः अस्मिन् वर्षे कुलदण्डः ७ कोटि युआन् अधिकः अभवत्)

उपभोक्तृदैनिकसमाचारः (रिपोर्टरः लु युए) १० जुलै दिनाङ्के राज्यवित्तीयपरिवेक्षणप्रशासनब्यूरो इत्यनेन स्वस्य...Ping An Bankशङ्घाई शाखाप्रशासनिकदण्डसूचना, "तरलता" इत्यस्य कारणेन पिंग एन् बैंक् शङ्घाई शाखाऋणंप्रबन्धनम् गम्भीररूपेण अविवेकी अस्ति;कर्मचारिव्यवहारप्रबन्धनं स्थाने नास्ति", यत् चीनगणराज्यस्य प्रावधानानाम् उल्लङ्घनं करोतिबैंकिंगपर्यवेक्षणप्रशासनकानूनस्य अनुच्छेदः ४६ (५) १५ लक्षं युआन् दण्डः अभवत् ।

(स्रोतः राज्यवित्तीयपरिवेक्षणं प्रशासनं च)

दण्डसूचना दर्शयति यत् : पिंग एन् बैंकस्य त्रयः प्रासंगिकाः उत्तरदायी व्यक्तिः कतिपयवर्षेभ्यः बैंकोद्योगे संलग्नतां प्रतिबन्धितः अस्ति। लेङ्ग पेइडोङ्गः, यः तदा पिंग एन् बैंक् शङ्घाई शाखायाः अध्यक्षः आसीत्, सः बैंकस्य कार्यशीलपुञ्जस्य ऋणस्य गम्भीरस्य अविवेकी प्रबन्धनस्य प्रत्यक्षं उत्तरदायी आसीत् तथा च दशवर्षपर्यन्तं बैंक उद्योगे कार्यं कर्तुं प्रतिबन्धितः आसीत् याङ्ग हुआ इत्यस्य प्रत्यक्षं उत्तरदायी आसीत् कार्यशीलपुञ्जऋणस्य अविवेकी प्रबन्धनं तथा च दशवर्षपर्यन्तं बैंकोद्योगे कार्यं कर्तुं प्रतिबन्धितः आसीत् चेन् यिमिंगः पिंग एन् बैंक् शङ्घाई शाखायाः कर्मचारिणां अपर्याप्तव्यवहारप्रबन्धनस्य प्रत्यक्षं उत्तरदायी आसीत् तथा च पञ्चवर्षपर्यन्तं बैंकिंग उद्योगे कार्यं कर्तुं प्रतिबन्धितः आसीत् वर्ष।

पिंग एन् बैंक् एकः राष्ट्रियः संयुक्त-शेष-वाणिज्यिक-बैङ्कः अस्ति यस्य मुख्यालयः शेन्झेन्-नगरे अस्तिशेन्झेन विकास बैंकमुख्यभूमिचीनदेशस्य प्रथमः सार्वजनिकरूपेण सूचीकृतः राष्ट्रियः संयुक्त-शेयर-बैङ्कः अस्ति २०१२ तमस्य वर्षस्य जुलै-मासस्य २५ दिनाङ्के ।चीनस्य बैंकः औद्योगिकनियामकआयोगेन शेन्झेन् विकासबैङ्कस्य नाम परिवर्तनं "पिंग एन् बैंक" इति अनुमोदितम् । चीनस्य Ping An Insurance (Group) Co., Ltd. (अतः परं "Ping An of China" इति उच्यते) 49.56% भागं धारयति तथा च Ping An Bank इत्यस्य नियन्त्रणभागधारकः अस्ति

पिंग एन् बैंकस्य नवीनतमवित्तीयप्रतिवेदने ज्ञायते यत् प्रथमत्रिमासे अन्ते यावत् बैंकस्य कुलसम्पत्तिः ५,७२९.३९८ अरब युआन् यावत् अभवत्, यत् पूर्ववर्षस्य अन्ते २.५% अधिकम् अस्ति कार्यप्रदर्शनस्य दृष्ट्या २०२३ तमे वर्षे "लाभः वर्धमानः परन्तु राजस्वस्य वृद्धिः न" इति निरन्तरं प्रचलति ।

२०२४ तमस्य वर्षस्य प्रथमत्रिमासे पिंग एन्-बैङ्केन ३८.७७० अरब युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे १४.०% न्यूनता अभवत्, यस्य शुद्धव्याज-आयः केवलं २५.१५७ अरब युआन् आसीत्, यत् वर्षे २१.६७% इत्यस्य तीव्रः न्यूनता अभवत् । वर्षे शुद्धलाभः १४.९३२ अरब युआन् आसीत्, वर्षे वर्षे २.३% वृद्धिः, तथा च ४२ सूचीकृतेषु बङ्केषु राजस्वस्य सर्वाधिकं न्यूनता अभवत् ।

पिंग एन् बैंकस्य खुदरावित्तीयव्यापारः "अटङ्ककालः" प्रविष्टः इति दृश्यते । २०२३ तमे वर्षे पिंग एन् बैंकस्य खुदरावित्तीयव्यापारेण ९६.१६१ अरब युआन् परिचालनआयः अभवत्, यत् वर्षे वर्षे ६.६५% न्यूनता अभवत्; % । २०२४ तमस्य वर्षस्य प्रथमत्रिमासे यावत् पिंग एन् बैंकस्य खुदराव्यापारविकासः अद्यापि दबावेन भविष्यति । २०२४ तमस्य वर्षस्य प्रथमत्रिमासे अन्ते पिंग एन्-बैङ्कस्य व्यक्तिगतऋणशेषः १,८७८.१३ अरब युआन् आसीत्, यत् वर्षे वर्षे ८.३% न्यूनता अभवत् ।

ज्ञातव्यं यत् पिंग एन् बङ्कः अस्मिन् वर्षे आरम्भात् एव नियामकप्रधिकारिभिः बहुवारं दण्डितः अस्ति, वर्षस्य प्रथमार्धे वित्तीयसंस्थानां मध्ये सर्वाधिकं दण्डं, जब्धं च कृत्वा सञ्चितदण्डः ७४.४८९८ मिलियनं यावत् अभवत् युआन्, ६७.२३९८ मिलियन युआन् इत्यस्य विशालः दण्डः अपि अस्ति ।

जूनमासस्य २८ दिनाङ्के शेन्झेन् प्रतिभूतिनियामकब्यूरो इत्यनेन घोषितं यत् पिंग एन् बैंक् इत्यनेन निधिविक्रयव्यापारं कर्तुं दानस्य निधिशेयरस्य रूपस्य उपयोगः कृतः, तथा च पिंग एन् बैंक् इत्यस्मै चेतावनीपत्राणि निर्गन्तुं प्रशासनिकपरिवेक्षणस्य उपायाः कृताः