समाचारं

जैकी चान् इत्यस्य नूतनं चलच्चित्रं "लेजेण्ड्" असफलम् अभवत् यतः तेषां एआइ-मुख-अदला-बदली अतीव अमूर्तम् आसीत् ।

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्ततः गतसप्ताहस्य समाप्तेः कार्यात् विरामः कृतः, चलचित्रं द्रष्टुं आरामं च कर्तुं सिनेमागृहं गच्छामि स्म।

मम मित्रं मां अवदत् यत् अहं जैकी चान् इत्यस्य नूतनं चलच्चित्रं "लेजेण्ड्" इति द्रष्टुं गच्छामि।

यतः तस्मिन् एआइ-मुखपरिवर्तन-विशेषता अस्ति, यत् एआइ-ब्लॉगर्-रूपेण मम शैल्याः अनुरूपं भवति ।

सः अपि मां पृष्टवान् यत् वेइबो-जिहु-डौबन्-योः विषये किमपि टिप्पणीं द्रष्टुं पूर्वं न पठामि, आश्चर्यं भविष्यति, न च दूषितं भवेत् इति। मित्रेषु विश्वासं धारयन् अहं केवलं टिकटं क्रीतवन्।

मुख्यकारणं यत् तेषां प्रचारविन्दुद्वयं वर्तते यत् मां यथार्थतया आकर्षयति एकं चलच्चित्रं यत् २७ वर्षीयं जैकी चान् पुनः बृहत्पटले आनयितुं एआइ मुखपरिवर्तनप्रौद्योगिक्याः उपयोगं करोति।


यथा, ते आधिकारिकतया विमोचिते अस्मिन् चित्रे दक्षिणभागे यः अस्ति सः AI मुखपरिवर्तनस्य अनन्तरं Jackie Chan अस्ति ।

अन्यत् तु अस्ति यत् एतत् चलच्चित्रं २० वर्षपूर्वस्य "द मिथ्" इत्यस्य उत्तरकथा अस्ति ।

भवन्तः "मिथक" इति चलच्चित्रं न दृष्टवन्तः स्यात्, परन्तु विषयगीतं अवश्यं श्रुतवन्तः।

बाल्यकालात् मम गहनतमः स्मृतिः अपि अस्ति ।

अतः, अहं मम मित्रस्य वचनं श्रुत्वा, प्रत्यक्षतया टिकटं क्रीत्वा, तत् द्रष्टुं सिनेमागृहं गतः।

तथापि पठित्वा मया एतत् वाक्यं मम मित्राय प्रेषितम्-

你TM,.......&@&(!@..................)

नीरसः, वास्तवतः नीरसः, प्रत्येकं कथानकं मां वाक्हीनं कृतवान्। विशेषतः ए.आइ.

"किंवदंती" २००५ तमे वर्षे निर्मितस्य "मिथ्" इति चलच्चित्रस्य सहचरः भागः अस्ति यस्मिन् जैकी चान् तथा किम ही सन इत्येतयोः अभिनयः अस्ति कथायाः परिवेशः अस्ति यत् आधुनिकपुरातत्वविदः स्वप्नानां माध्यमेन प्राचीनसेनापतयः सह सम्बद्धाः भवन्ति तथा च प्राचीनकाले बीई प्रेम्णः अनुभवं कुर्वन्ति

"मिथ्" इत्यस्मिन् किम ही सन इत्यस्य सौन्दर्यं नृत्यं च यथार्थतया क्लासिकम् आसीत् ।


"लेजेण्ड्" इत्यस्य आधुनिककथादृश्यानि चलच्चित्रस्य उत्तरार्धे केन्द्रीकृतानि सन्ति, यत् जैकी चान् इत्यस्य एक्शन् हास्यस्य आरामक्षेत्रम् अस्ति, तथा च एकस्य वृद्धस्य पुरातत्वस्य प्राध्यापकस्य खलनायकस्य च मध्ये सांस्कृतिक अवशेषाणां कृते युद्धम् अस्ति

प्राचीन कथानकपङ्क्तिः मुखपरिवर्तनार्थं AI इत्यस्य उपयोगे केन्द्रीभूता अस्ति, यस्य विषये अहं सर्वाधिकं शिकायतुं इच्छामि।

प्राचीनकालरेखायां जैकी चान् इत्यस्य चरित्रं हानवंशस्य सामान्यम् अस्ति ।

अहं न जानामि यत् चालकदलस्य विचाराः किम् आसीत्, परन्तु अन्तिमः विकल्पः आसीत् यत् अभिनेता झेङ्ग येचेङ्गं “युवा जैकी चान्” इत्यस्य भूमिकां कर्तुं दत्तुं, ततः झेङ्ग येचेङ्गस्य शरीरे जैकी चान् इत्यस्य युवामुखस्य स्थाने एआइ इत्यस्य उपयोगः करणीयः

एतत् शल्यक्रिया । . . . . संक्षेपेण अन्तिमप्रभावः मां भावयति यत् ते भावनां विक्रयन्ति, परन्तु ते किमपि धनं व्ययितुं न इच्छन्ति ।

अनुमानं भवति यत् चलच्चित्रनिर्मातारः एव जानन्ति यत् तेषां एआइ-मुखपरिवर्तनस्य प्रभावः उत्तमः नास्ति अहं तत् पश्यन् मम भावनां प्रकटयितुं शब्दानां, विद्यमानचित्रस्य च उपयोगं कर्तुं यथाशक्ति प्रयतितवान् ।

यथा, एषः प्रचारात्मकः भिडियो चलच्चित्रस्य आधिकारिकवेइबो खाते प्रकाशितः अस्ति ।

एम्म्म्म्म् । . . सद्यः । . . कथं वक्तव्यम्।

चलचित्रे प्रभावैः सह तुलने अस्मिन् प्रचार-वीडियो-मध्ये एआइ-मुख-परिवर्तनस्य गुणवत्ता तुल्यकालिकरूपेण स्थिरा अस्ति, परन्तु अद्यापि अतीव नकली अस्ति ।

सम्पूर्णे चलच्चित्रे यत्र ए.आइ.जैकी चान् दृश्यते तत्र प्रत्येकं दृश्यं मां अत्यन्तं घबराहटं कृतवान्, येन पूर्वमेव दुर्बलं कथानकं दृश्यं च अधिकं दुर्बलं जातम्।

यथा एव तत् एआइ मुखं प्रकटितम्, तस्य कठोरव्यञ्जना, आकस्मिकत्वक्-स्केल-प्रभावेन, सूक्ष्मतया विचलित-नेत्रेण च, अहं वस्तुतः एकस्य वास्तविकस्य व्यक्तितः अलौकिक-द्रोणी-प्रभावं दृष्टवान् यत् अहं वास्तवतः न जानामि यत् कः तृणमूल-दलः ए.आइ.


एषः एआइ मुख-परिवर्तन-प्रभावः अतीव अवास्तविकः अस्ति, तथा च विवरण-प्रक्रिया अतीव दुर्बलः भवति यदा कदापि शॉट् पात्रस्य मध्य-शॉट्-पर्यन्तं वा उपरि वा कटितः भवति, तस्य पार्श्वे स्थितस्य पात्रस्य तुलने, ए.आइ अतीव स्थानात् बहिः।

इदं प्रतीयते यत् सर्वे 4K मध्ये सन्ति, एतत् AI मुखं च 720P मध्ये अस्ति।

कथानकस्य अतीव "नरक" इति विभागः अस्ति । झाङ्ग यिक्सिङ्ग इत्यनेन अभिनीतः प्राचीनः सैनिकः चोटेन मृतः , परन्तु सः शवम् अवलोकयितुं स्थाने दूरं पश्यति स्म

कथानकं सनसनीभूतं भवितुम् अर्हति स्म, परन्तु मम पार्श्वे स्थितः मित्रः यः पर्दायां दुर्लभतया दृष्टिपातं करोति स्म, सः हसितुं न शक्तवान् ।

चलचित्रे मुखं परिवर्तयितुं एआइ-इत्यस्य उपयोगस्य उद्देश्यं सम्भवतः तथैव अस्ति यत् किम ही सनः केवलं चलच्चित्रस्य अन्ते एव फ्लैशं करोति, नौटंकी-भावनानां च उपयोगेन

इदं वस्तुतः अमूर्तं, पितामह्याः गृहमिव अमूर्तम् ।

सत्यं वक्तुं शक्यते यत् एआइ-इत्यस्य उपयोगः चलच्चित्रे दूरदर्शने च प्रथमवारं न भवति । एकं तुल्यकालिकं अद्यतनं "द वाण्डरिंग् अर्थ् २" इति चलच्चित्रे एण्डी लौ, वु जिंग् इत्येतयोः युवानां रूपं एआइ इत्यस्य उपयोगेन निर्मितम्, यत् फैन् गुओ प्रायः वदति स्म, एआइ वयः वर्धयति, आयुः न्यूनीकरोति च


"द वाण्डरिंग् अर्थ् २" इत्यस्मिन् शिक्षकस्य ली ज़ुएजियनस्य स्वरपुनर्स्थापनम् अपि एआइ इत्यस्य उपयोगेन कृतम् ।

पात्राणां आयुः वर्धयितुं न्यूनीकर्तुं वा AI इत्यस्य उपयोगः "De-aging" इति कथ्यते, यस्य अर्थः डिजिटल एजिंग् इति । वस्तुतः अधः स्तरः Deepfake इति अस्ति, यस्य उपयोगः AI मुख-परिवर्तनार्थं अधिकतया भवति ।

मुखं परिवर्तयितुं अतीव सरलम् अस्ति असंख्यानि लघु-वीडियो-मञ्चाः सन्ति, परन्तु यदि भवान् चलचित्रस्य स्तरस्य योग्यः भवितुम् इच्छति, बृहत्-पर्दे स्थातुं च इच्छति तर्हि किञ्चित् कठिनं न भवति।

"The Wandering Earth 2 Film Production Notes" इत्यस्मिन् MOREVFX इत्यस्य दृश्यप्रभावनिर्देशकः, संस्थापकः च Xu Jian इत्यनेन अतीव विस्तृताः विचाराः उत्तराणि च लिखितानि ।


यतः एआइ भवतः मुखस्य सर्वाणि कुरुकाः चर्मकर्षणवत् अपसारयिष्यति, यस्य परिणामेण भवतः पात्रस्य मुखस्य विवरणं सर्वथा नास्ति, नकली दृश्यते च । यथा "लेजेण्ड्" इत्यस्मिन् ए.आइ.

परन्तु वास्तविकपात्रेषु कदाचित् मुखयोः चोटः, दागः, कुरुकाः, भावाः च भवन्ति । अतः मुखपरिवर्तनस्य अनन्तरं एते विवरणाः वास्तवतः AI द्वारा निष्कासिताः भविष्यन्ति, एते विवरणाः केवलं हस्तचलितरूपेण पुनः योजयितुं शक्यन्ते ।

प्रभावं सुनिश्चित्य प्रेक्षकाणां प्रति उत्तरदायी भवितुं ते शुद्धाः,"कृत्रिम बुद्धि + बुद्धि"।

तेषां विचारः करणीयः यत् मांसपेशीभिः काः कुरुकाः सन्ति, वयसः कारणेन च त्वक्-बनावटाः के सन्ति, ततः उत्तमफलं प्राप्तुं एआइ-मुखप्रतिस्थापनस्य आधारेण सर्वाणि बिट-बिट्-रूपेण पुनः कर्तव्यानि

तथा च कायाकल्पः वस्तुतः बहु सुलभः अस्ति, यतः भवतः समीपे एकः सन्दर्भः अस्ति परन्तु उदाहरणार्थं शा यी इव पात्रस्य आयुः ३० वर्षाणि भवितुम् आवश्यकम् अस्य आधारेण मेकअप विभागस्य सहकार्यस्य आवश्यकता वर्तते, तेषां मानवीयपरिवर्तनस्य अध्ययनं कर्तव्यम् सर्वदा भविष्यति, यथा यत्र अस्थिद्रव्यमानं, कोलेजनं, मेदः च न्यूनीकरिष्यते, ततः तदनुसारं चरित्रप्रतिरूपं समायोजितं भविष्यति इत्यादि।


अन्तिमपरिणामः अस्ति यत् एआइ इत्यनेन "द वाण्डरिंग् अर्थ् २" इत्यस्य चालकदलस्य ३०% तः ७०% पर्यन्तं कार्यं भिन्न-भिन्न-शॉट्-मध्ये पूर्णं कर्तुं साहाय्यं कृतम्, शेषं च कलाकारेन हस्तचलितरूपेण समायोजितव्यम् आसीत्

पश्यतु, कियत् कठिनम् अस्ति।

परन्तु पारम्परिकमेकअप + विशेषप्रभावानाम् अपेक्षया डिजिटलवृद्धेः कृते AI प्रौद्योगिक्याः व्ययः अद्यापि बहु न्यूनः अस्ति ।

अतः "द वाण्डरिंग् अर्थ् २" इत्यस्य सम्पूर्णः दलः एआइ इत्यस्य उपयोगेन सर्वेषां प्रेक्षकाणां कृते एकं चलच्चित्रं आनेतुं यथाशक्ति प्रयतते स्म यत् वास्तविकतायाः वास्तविकतायाः च मध्ये कोऽपि भेदं न करोति, अत्यन्तं विमर्शकरं च भवति

पुनः गत्वा “Legend” इति पश्यामः ।


तुलनातः स्पष्टं भवति यत् एण्डी लौ इत्यस्य मुखं डी-एजिंग् इत्यस्य अनन्तरं स्पष्टं भवति तथा च शेषचित्रेण सह सङ्गतम् अस्ति, यदा ए.आइ १९८० तमे दशके ।

यथा - ट्रेलरे एकः शॉट् ।


एकस्मिन् एव दृश्ये अग्रे पृष्ठे च युद्धे ली झिटिङ्ग् इत्यस्य मुखं सामान्यम् अस्ति ।

परन्तु यदा जैकी चान् इत्यस्य विषयः आगच्छति तदा यः कोऽपि किञ्चित् चलचित्रदर्शनस्य अनुभवं धारयति सः अवलोकयितुं शक्नोति यत् तस्य मुखस्य कान्तिः अयुक्तः अस्ति, तथा च एषा समस्या चलचित्रगृहे बृहत्पटले अनेकवारं वर्धिता भवति

पिनसुईषु उपविष्टमिव, पृष्ठभागे कण्टकवत्, कण्ठे किमपि अटत् इव वा भवति ।

"Legend" इत्यस्मिन् AI इत्यस्य मुखपरिवर्तनस्य विषये अन्तर्जालद्वारा अनन्ताः शिकायतां सन्ति ।




कथानकं अपर्याप्तं निष्कपटता च अपर्याप्तं केवलं "AI reappears 27-yearold Jackie Chan" वास्तवतः सिनेमागृहं गत्वा तस्य मूल्यं दातुं योग्यं नास्ति।

तत्सह "AI stand-ins" इति विषये अपि विवादः अस्ति । अभिनेता झेङ्ग येचेङ्गः चलच्चित्रे जैकी चान् इत्यस्य एआइ-स्टैण्ड्-इन् इत्यस्य प्रायः समकक्षः अस्ति, परन्तु आधिकारिकप्रचारे अभिनेता बहु न दृश्यते ।

किं चलच्चित्रे AI Jackie Chan दृश्यं Zheng Yecheng इत्यस्य प्रदर्शनं मन्यते वा Jackie Chan इत्यस्य प्रदर्शनम्?

एकं चलचित्रं दूरदर्शनं च प्रौद्योगिकीरूपेण एआइ मुखपरिवर्तनं अनेकेषां खेदजनकदृश्यानां पूर्तिं कर्तुं शक्नोति, अपि च प्रेक्षकाणां कृते न्यूनव्ययेन उत्तमं चलच्चित्रदर्शनस्य अनुभवं आनेतुं शक्नोति

परन्तु यदि AI इत्यस्य उपयोगः केवलं नौटंकीयाः कृते एव भवति, अथवा 208w जनानां कृते प्रदर्शनं विना धनं प्राप्तुं साधनं भवति।

कियत् अपि सुन्दरं मुखं निर्मितं चेदपि तत् केवलं चित्रं विना आत्मा ।

अन्ते, किं पुनः लाङ्ग-मांसस्य चलचित्रस्य टिकटं ऋणी, अहम् अस्मिन् समये पर्याप्तं क्रीतवन् वास्तवम्।

इदानीं यदा भवान् एतत् पठितवान् तर्हि यदि भवान् इदं उत्तमम् इति मन्यते तर्हि निःशङ्कं भवतु यत् एतत् एकं लाइकं कृत्वा पश्यतु, त्रीणि वाराः पुनः ट्वीट् कर्तुं च यदि भवान् शीघ्रमेव सूचनाः प्राप्तुम् इच्छति तर्हि भवान् मह्यं तारकं अपि दातुं शक्नोति⭐ ~मम लेखं पठित्वा धन्यवादः, अग्रिमे समये मिलित्वा।

>/ लेखं वा ब्रेक न्यूजं वा प्रस्तूय, कृपया ईमेल: [email protected] इत्यत्र सम्पर्कं कुर्वन्तु