समाचारं

अस्मिन् मासे सर्वे विमोचिताः, तण्डुलप्रशंसकाः आनन्दिताः सन्ति!शाओमी इत्यस्य लु वेबिङ्ग् इत्यस्य कथनमस्ति यत् सः क्रमेण त्रीणि नूतनानि दूरभाषाणि उपयुज्यते

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Kuai Technology इत्यनेन १५ जुलै दिनाङ्के ज्ञापितं यत् Xiaomi ब्राण्ड् महाप्रबन्धकः Lu Weibing अद्य Weibo इत्यत्र पोस्ट् कृतवान् यत् शीघ्रमेव त्रयः नूतनाः मोबाईलफोनाः विमोचिताः भविष्यन्ति, तेषां उपयोगः क्रमेण कृतः।

सः नेटिजनाः अपि अनुमानं कर्तुं पृष्टवान् यत् ते इदानीं कस्य नूतनस्य दूरभाषस्य उपयोगं कुर्वन्ति इति अवश्यं टिप्पणीक्षेत्रे अधिकांशः नेटिजनाः पृच्छन्ति स्म यत् नूतनः दूरभाषः कदा मुक्तः भविष्यति इति।


एतत् अवगम्यते यत् Lu Weibing इत्यनेन उक्ताः त्रयः नूतनाः फ़ोनाः सन्ति बृहत् तन्तुपट्टिका MIX Fold 4, Xiaomi इत्यस्य प्रथमं लघु तन्तुयुक्तं MIX Flip, Redmi K70 Extreme Edition च

यद्यपि विशिष्टा विमोचनदिनाङ्कः अद्यापि न निर्धारितः तथापि लु वेइबिङ्ग् इत्यनेन प्रकाशितं यत् एते त्रयः नूतनाः दूरभाषाः जुलैमासे विमोचिताः भविष्यन्ति, एतेषु त्रयेषु नूतनेषु दूरभाषेषु प्रत्येकं हिट् भविष्यति इति च उक्तवान्


लीक् कृतस्य सूचनायाः अनुसारं Xiaomi MIX Fold 4 समग्ररूपेण पतला तथा हल्कं प्रमुखमार्गं गृह्णाति यत् इदं पूर्वपीढीयाः अपेक्षया महत्त्वपूर्णतया पतलतरं पतलं च अस्ति । दक्षिणभागे Leica इति लोगो अपि अस्ति .

तदतिरिक्तं IPX8 जलरोधकं समर्थयति, 5000mAh तः अधिका बैटरी अस्ति, 67W फ्लैश चार्जिंग् समर्थयति, Qualcomm Snapdragon 8 Gen3 मञ्चेन सुसज्जितम् अस्ति, द्विपक्षीय उपग्रहसञ्चारं समर्थयति, पार्श्वाङ्गुलिचिह्नपरिचयस्य समर्थनं च करोति

Xiaomi MIX Flip पृष्ठभागे विशालेन बाह्यपर्देन सुसज्जितम् अस्ति उपयोक्तारः न केवलं गौणपर्दे माध्यमेन सूचनाः, मौसमः इत्यादीनां सूचनानां जाँचं कर्तुं शक्नुवन्ति, अपितु ThePaper OS इत्यस्य नूतनानां अन्तरक्रियाणां अनुभवं अपि कर्तुं शक्नुवन्ति, येन बाह्यपर्दे व्यावहारिकतायां बहु सुधारः भवति।


यन्त्रे क्वालकॉम स्नैपड्रैगन ८ जेन्३ मञ्चेन अपि सुसज्जितं भविष्यति, यत्र ३२ मेगापिक्सेलस्य अग्रे कॅमेरा, ५० मेगापिक्सेलस्य पृष्ठभागस्य आउटसोल् मुख्यकॅमेरा, ६७W फ्लैश चार्जिंग् च समर्थयति


वर्तमान समये Redmi K70 Extreme Edition इत्यस्य अधिकांशः पैरामीटर् घोषितः अस्ति, तथा च एतत् विविधैः स्वविकसितचिपैः सुसज्जितं भविष्यति, यत्र ThePaper P2 fast charging chip, G1 power management chip, T1 signal enhancement chip, D1 च सन्ति स्वतन्त्र ग्राफिक्स चिप।

5500mAh बृहत्-क्षमतायुक्तेन बैटरी-सहितं 120W सुपर-फास्ट-चार्जिंग-प्रौद्योगिक्या च एतत् IP68-धूलि-रोधकं जलरोधकं च समर्थयति, Huaxing C8+-सामग्रीणां उपयोगेन, उपरितन-वाम-सीमाः 1.7mm-इत्येतत् अस्ति , तथा च अधः सीमा केवलं १.९मि.मी.