समाचारं

"Ace Combat 7" इत्यस्य Switch संस्करणं वर्षद्वयं यावत् विकसितं भवति, पुनः पुनः अनुकूलितं च अस्ति ।

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुस्वागतं वायुयुद्धक्रीडा "Ace Combat 7: Skies Unknown" अद्यैव Switch मञ्चे अवतरत्, अस्य क्रीडायाः विमोचनं आनन्दयितुं विदेशीयमाध्यमेन "Ace Combat 7: Skies Unknown" इत्यस्य Switch संस्करणस्य निर्माता Ryunosuke Hagiwara इत्यस्य साक्षात्कारः कृतः ", अस्य प्रत्यारोपितस्य कार्यस्य विषये ज्ञातुं। पृष्ठतः कथा।


साक्षात्कारे हगिवारा र्युनोसुके इत्यनेन उक्तं यत् ते आशास्ति यत् अधिकान् खिलाडयः "एस् कम्बैट्" श्रृङ्खलायाः आकर्षणस्य अनुभवं कर्तुं शक्नुवन्ति, अतः ते नवीनतमं क्रीडां स्विच् मञ्चे पोर्ट् कर्तुं निश्चयं कृतवन्तः सः व्याख्यातवान् यत् उपयोक्तृसंशोधनं कुर्वन्तः तेषां ज्ञातं यत् यद्यपि बहवः क्रीडकाः "Ace Combat" इत्यत्र रुचिं लभन्ते तथापि ते क्रीडायाः अनुभवं कर्तुं असमर्थाः यतः तेषां कृते कन्सोल् नास्ति

स्विच् जीवनचक्रे विलम्बेन ते क्रीडां पोर्ट् कर्तुं किमर्थं चयनं कृतवन्तः इति विषये हगिवारा र्युनोसुके इत्यनेन उक्तं यत् २०२२ तः आरभ्य ते अन्येषु मञ्चेषु क्रीडायाः विस्तारं कर्तुं विचारयिष्यन्ति येन अधिकाः खिलाडयः "एस् पायलट्" इत्यस्य वीरयात्रायाः अनुभवं कर्तुं शक्नुवन्ति पुनः पुनः परीक्षणस्य अनुकूलनस्य च अनन्तरं ते अन्ततः २०२४ तमस्य वर्षस्य जुलै-मासस्य ११ दिनाङ्के Switch संस्करणं प्रारब्धवन्तः ।


स्विच् इत्यत्र क्रीडायाः दृश्यप्रभावं पुनः स्थापयितुं विकासदलेन क्रीडायाः अनुकूलनं कृत्वा यथासम्भवं मूलक्रीडायां मौसमस्य प्रकाशस्य छायाप्रभावस्य च अवधारणं कृतम् ते अपि स्वीकृतवन्तः यत् पोर्टिंग्-प्रक्रियायां तेषां बहवः आव्हानाः अभवन्, यथा चित्रस्य गुणवत्तायाः, फ्रेम-दरस्य च सन्तुलनं कथं करणीयम्, तथा च क्रीडायाः न्यून-प्रदर्शन-मञ्चे कथं पोर्ट् करणीयः इति

Ace Combat 7 इत्यस्य Switch संस्करणस्य लक्ष्यचतुष्कोणदराः संकल्पाः च सन्ति: आधारः तथा हस्तगतमोड्: 720p 30fps (चर)

अस्य बन्दरगाहस्य विकासः बन्दै नामको इत्यनेन बाह्यसाझेदारैः सह सहकारेण कृतः, यत्र पूर्ववर्तीनां ऐस् कम्बैट् श्रृङ्खलानां विकासकानां अन्येषां च आन्तरिककर्मचारिणां साहाय्येन

ये खिलाडयः "एस् कम्बैट्" श्रृङ्खलायाः परिचिताः न सन्ति, तेषां कृते हगिवारा र्युनोसुके इत्यनेन प्रत्येकं कार्यं स्वतन्त्रकथा अस्ति, पूर्वकार्यं न क्रीडितमपि सहजतया उद्धर्तुं शक्यते इति बोधितम् परन्तु सः एतदपि उल्लेखितवान् यत् कार्यमालायां सम्बन्धाः सन्ति उदाहरणार्थं "Ace Combat 4" इत्यस्य कथा "Ace Combat 4" इत्यस्य समाने क्षेत्रे भवति " परिचितं भवति।"

अन्ते र्युनोसुके हागिवारा इत्यनेन उक्तं यत् २०२१ तमे वर्षे विकासाधीनस्य घोषितस्य नूतनस्य "एस् कम्बैट्"-क्रीडायाः विषये अधिकानि सूचनानि प्रकाशयितुं सम्प्रति असम्भवम्, परन्तु ते विकासे कठिनं कार्यं कुर्वन्ति, आशां च कुर्वन्ति यत् खिलाडयः धैर्यपूर्वकं प्रतीक्षन्ते इति।

Ace Combat 7: Skies Uncharted इत्यस्य Switch संस्करणम् अधुना उपलभ्यते ।