समाचारं

मूल्यवृद्धेः घोषणां कृत्वा माइक्रोसॉफ्ट् XGP ओवरले इत्यस्य क्रयणसमयं सीमितं कर्तुम् इच्छति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल्यवृद्धेः घोषणां कृत्वा माइक्रोसॉफ्ट् इत्यनेन पुनः XGP सेवायां समायोजनं कृतम् । नवीनतमवार्तानुसारं कम्पनी XGP कन्सोल् संस्करणसेवां क्रमेण समाप्तुं सितम्बरमासे XGP ओवरले इत्यस्य क्रयसमयं सीमितं कर्तुं आरभेत।


माइक्रोसॉफ्ट् इत्यनेन अद्यैव घोषितं यत् सः Xbox Game Pass इत्यस्य प्रमुखं समायोजनं करिष्यति । १८ सितम्बर् तः आरभ्य खिलाडयः १३ मासाधिकं यावत् Xbox Game Pass console सदस्यतां क्रेतुं न शक्नुवन्ति ।

अस्य कदमस्य अर्थः अस्ति यत् खिलाडयः न्यूनमूल्यानां लाभं ग्रहीतुं दीर्घकालीनसदस्यतां सुरक्षितुं बहुमासिकं बहुवर्षीयं वा सदस्यतां क्रेतुं न शक्नुवन्ति। माइक्रोसॉफ्ट इत्यस्य कथनमस्ति यत् परिवर्तनं Xbox Game Pass Console Edition इत्यस्य चरणबद्धरूपेण निष्कासनं कृत्वा तस्य स्थाने नूतनेन "Xbox Game Pass Standard Edition" इत्यनेन प्रतिस्थापनम् अस्ति ।

पूर्ववार्तानुसारं यद्यपि Xbox Game Pass Standard Edition XGP कन्सोल् संस्करणस्य स्थाने स्थास्यति तथापि तस्मिन् "प्रक्षेपणदिने XGP इत्यत्र सम्मिलितस्य" लाभः न समाविष्टः भविष्यति, यत् XGP इत्यस्य मुख्यविषयेषु अन्यतमम् आसीत् यत् पूर्वं खिलाडयः आकर्षयति स्म

माइक्रोसॉफ्ट-संस्थायाः अस्य कदमस्य कारणेन क्रीडकानां मध्ये विवादः उत्पन्नः अस्ति यत् केचन खिलाडयः मन्यन्ते यत् ओवरले-समयं सीमितं कृत्वा Xbox Game Pass-कन्सोल्-संस्करणं समाप्तं कृत्वा क्रीडायाः व्यय-प्रभावशीलतां न्यूनीकरिष्यते, क्रीडकानां हानिः अपि भवितुम् अर्हति भविष्ये माइक्रोसॉफ्ट् कथं XGP सेवां विकसयिष्यति तथा च एतेषु परिवर्तनेषु खिलाडयः कथं अनुकूलतां प्राप्नुवन्ति इति विषये ध्यानस्य केन्द्रं भविष्यति।