समाचारं

डिज्नी-दत्तांश-लीक्स्: एलियन्: फायर एलिट् २ २०२५ तमस्य वर्षस्य तृतीयत्रिमासे प्रक्षेपणं भविष्यति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हैकिंग् इत्यस्य कारणेन "Nullbulge" इति हैकरसमूहेन डिज्नी इत्यस्मात् १.१TB दत्तांशः अपहृतः । यथा यथा डिज्नी इत्यस्य सूचना लीक् अभवत् तथा तथा "Alien: Fire Elite 2" इति "Codename Macondo" इति नाम्ना प्रसिद्धम् अपि प्रकाशितम् । अस्य नूतनस्य क्रीडायाः पूर्ववर्तीक्रीडायाः तुलने बहवः भेदाः सन्ति ।



लीक् कृतसूचनानुसारं "Alien: Fire Elite 2" "codenamed Macondo" इति २०२५ तमस्य वर्षस्य तृतीयत्रिमासे प्रक्षेपणस्य योजना अस्ति । अयं उत्तरकथा नूतनकथा-अभियान-विधिं योजयति, यस्मिन् खिलाडयः अन्यैः क्रीडकैः अथवा एआइ-सहयोगिभिः सह युद्धं कर्तुं शक्नुवन्ति । अभियानविधानस्य लक्ष्यं न्यूनातिन्यूनं १० मिशनं ८ घण्टाः च क्रीडासमयः योजयितुं भवति, अवश्यं च आदर्शलक्ष्यं "१३ मिशनं, १२ घण्टाः क्रीडासमयः" इति तस्मिन् एव काले नूतनः क्रीडा "Annihilation" इति नूतनं मोड् योजयति, यत् पूर्वजनजातीयमोडस्य सदृशम् अस्ति । तथापि मूलक्रीडायाः विपरीतम् "एलियन: फायर एलिट् २" इत्यस्मिन् पूर्वनिर्धारितपात्राणि, अ-अनुकूलितपात्राणि च सन्ति । अस्मिन् क्रीडने केवलं १३ प्रकाराः शस्त्राणि, ९ प्रकाराः शत्रवः च सन्ति । क्रीडायां सूक्ष्मव्यवहारः, लुटपेटिकाः अन्ये वा एप्-अन्तर्गतक्रयणं नास्ति । क्रीडायां ध्वनिचर्चा अन्तर्निर्मितं नास्ति ।





"एलियन: फायर एलिट्" इति बहुक्रीडकसहकारिणी TPS इति २०२१ तमे वर्षे प्रारब्धम् अस्ति ।अयं क्रीडा "फायर एलिट्" इति उपशीर्षकं अपि प्रकाशयति, तथा च एलियन्स् इत्यस्य सामना कुर्वन् अग्निशक्त्या परिपूर्णा अस्ति परन्तु क्रीडायाः एव "ब्रश" विशेषता अपि तस्य खिलाडी आधारं विदेशीयप्रशंसकानां ब्रशक्रीडानुरागिणां च कृते सीमितं करोति ।