समाचारं

प्रमुखाः कम्पनयः विडियो जनरेशन इत्यत्र "शस्त्रदौडं" आरभन्ते किं एआइ वास्तवमेव हॉलीवुड् इत्यस्य अवरोहणं कर्तुं शक्नोति?

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


मशीन हृदय रिपोर्ट

मशीन हृदय सम्पादकीय विभाग

एआइ-वीडियो-वृत्तं भवन्तं मृत्यवे मारयति।

अग्रपदे कुआइशौ केलिंग् इत्यस्य उच्चस्तरीयरूपेण मुक्तः न भवितुम् अर्हति स्म तथा च नवीनतमं विडियो मॉडलं ड्रीम मशीन् इति प्रक्षेपणं कृतवान् ततः रनवे इत्यनेन पदाभिमुखीकृत्य Gen-3 इति बृहत् हत्याराः प्रक्षेपिताः

सूक्ष्म FOMO वातावरणेन चालिताः अधिकाः खिलाडयः "मृत्युपर्यन्तं श्रान्ताः, मृत्युपर्यन्तं लुठन्ति" इति उद्देश्यस्य पालनम् कुर्वन्ति, अस्मिन् पटले डुबन्ति च——

Alibaba DAMO Academy "Xunguang Video Creation Platform" इत्यत्र सट्टेबाजीं कुर्वन् अस्ति, ByteDance AI "generative movie dramas" इत्यस्य अन्वेषणं कुर्वन् अस्ति, Meitu MOKI AI लघुचलच्चित्रनिर्माणे केन्द्रितः अस्ति, Haiper AI रचनात्मकव्यञ्जनस्य विषये केन्द्रितः अस्ति...

एआइ-वीडियो-वृत्ते चिन्ता इव ५ जुलै-दिनाङ्के शाङ्घाई-नगरे अतीव उष्णता आसीत् ।

अस्मिन् दिने सम्मेलनकक्षस्य संचालनम्।



मञ्चे एआइ-वीडियो-क्षेत्रे अनेकानि तारक-कम्पनयः विशेषज्ञाः च एकत्र आनयन्ति, येन विडियो-जनन-प्रौद्योगिक्याः नवीनतम-प्रगतेः, औद्योगिक-अनुप्रयोगेषु तस्य अभिनव-प्रथानां च चर्चा भवति

गहनसाझेदारी : अन्तःस्थस्य मण्डलस्य हृदयस्पर्शी वचनम्

ChatGPT इत्यस्य उद्भवात् आरभ्य सोरा इत्यनेन विस्फोटितं विडियो जनरेशन प्रौद्योगिकी निश्चितरूपेण प्रौद्योगिकी उद्योगे "उष्णतमं कुक्कुटम्" अस्ति ।

यद्यपि एतत् क्षेत्रं अद्यापि प्रारम्भिकपदे एव अस्ति तथापि विडियोजननप्रौद्योगिकी स्वस्य आश्चर्यजनकविकासवेगेन सम्भाव्यप्रयोगसंभावनाभिः च डिजिटलसामग्रीनिर्माणस्य सीमां निरन्तरं विस्तारयति

अलीबाबा दामो एकेडमी इत्यस्य विडियो जनरेशनस्य प्रमुखः चेन् वेइहुआ, शङ्घाई जिओ टोङ्ग विश्वविद्यालये इलेक्ट्रॉनिक्सविभागस्य प्राध्यापकः नी बिंगबिङ्ग्, मेइतु निगमस्य वरिष्ठः उपाध्यक्षः चेन् जियानी, हैपर एआइ इत्यस्य संस्थापकः मियाओ यिशू च मञ्चे भागं गृहीतवन्तः तथा च... मुख्यभाषणं कृतवान्।



अलीबाबा दामो एकेडमी इत्यस्य विडियो जनरेशनस्य प्रमुखः चेन् वेइहुआ इत्यनेन उक्तं यत् वर्षस्य आरम्भे सोरा इत्यस्य विमोचनेन न केवलं उच्चपरिभाषा, उच्चनिष्ठा, उच्चगुणवत्ता च इति दृष्ट्या एआइ विडियो जनरेशनस्य विशालक्षमता प्रदर्शिता, अपितु प्रेरिता अपि अस्य प्रौद्योगिक्याः विषये जनानां असीमितकल्पना।

यद्यपि सोरा अतीव शीतलः अस्ति तथापि जननप्रक्रिया अद्यापि कठिनतया नियन्त्रयितुं शक्यते, नायकस्य स्थिरता सुनिश्चितं कर्तुं कठिनं भवति, उत्तमं परिणामं प्राप्तुं बहु हस्तचलित-उत्तर-सम्पादनस्य आवश्यकता भवति

"सृष्टौ विडियो सामग्रीनियन्त्रणं सर्वाधिकं माङ्गल्यं वर्तते, अद्यत्वे अस्माकं एल्गोरिदम् इत्यस्य सम्मुखं सर्वाधिकं आव्हानं अपि अस्ति।"

अलीबाबा DAMO Academy - Xunguang Video Creation Platform द्वारा विमोचितं नवीनतमं AIGC उत्पादं, विडियो उत्पादनस्य दक्षतां सुधारयितुम् तथा च विडियो सम्पादनोत्तरसमस्यानां समाधानं कर्तुं सरलं शॉट् संगठनं समृद्धं विडियो सम्पादनक्षमतां च माध्यमेन उपयोक्तारः विडियो सामग्रीयाः नियन्त्रणस्य साक्षात्कारं कर्तुं शक्नुवन्ति। बहुविध-वीडियो-मध्ये पात्राणां दृश्यानां च सटीकं नियन्त्रणं, स्थिरतां च निर्वाहयति ।

Xunguang एआइ-वीडियो-व्यापक-अनुप्रयोगाय एक-विराम-उपकरण-मञ्चं प्रदाति, एआइ निर्मातुः कार्यस्य स्थानं न गृह्णीयात्, अपितु विडियो-निर्माणस्य कार्यप्रवाहं अनुकूलितं करिष्यति, सृजनशीलतायाः चालितं नूतनं इञ्जिनं च भविष्यति



शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य इलेक्ट्रॉनिक्सविभागस्य प्राध्यापिका नी बिङ्गबिङ्ग् इत्यनेन वेक्टरीकरणार्थं मीडियासामग्रीजननप्रौद्योगिकी साझा कृता ।

भाषणस्य आरम्भमात्रेण तस्मिन् शीतजलं पातयत् ।

"वर्तमानपीढीयाः एल्गोरिदम् संरचनात्मकविस्तृतसमस्यानां सम्मुखीभवन्ति। उदाहरणार्थं, उत्पन्नसामग्रीयां न्यूनाधिकानि तत्त्वानि भवेयुः, अथवा हस्तेन छेदिताः इत्यादयः। तेषां परिष्कृतानां विडियोनां कृते येषां भौतिकनियमानां अनुपालनस्य आवश्यकता वर्तते, वर्तमानकाले The generation technology still faces challenges. "नी Bingbing इत्यनेन उक्तं यत् कारणं यत् सर्वाणि जननात्मकबुद्धिः मूलतः नमूनाप्रक्रिया अस्ति, तथा च विडियो उच्च-आयामी स्थानम् अस्ति। यद्यपि प्रशिक्षणदत्तांशं वर्धयित्वा नमूनानां सटीकता न्यूनीकृत्य सामग्रीगुणवत्तायां सुधारः कर्तुं शक्यते, तथापि, कारणतः अत्यन्तं उच्च आयामी अन्तरिक्षं प्रति वर्तमानस्य तान्त्रिकरूपरेखायाः अन्तर्गतं सिद्धतां प्राप्तुं अद्यापि कठिनम् अस्ति ।

तदतिरिक्तं गणनाशक्तेः सीमा अपि महत्त्वपूर्णं कारकम् अस्ति । वर्तमान समये बृहत्भाषाप्रतिमानं तथा चित्रं च विडियोजननप्रतिरूपं च सहितं गणनाशक्तिसूचकाः दश टेराबाइट्, शतशः टेराबाइट् अथवा सहस्राणि टेराबाइट् अपि स्तरं प्राप्तवन्तः भविष्ये जननात्मकबुद्धेः विकासप्रवृत्तिः निश्चितरूपेण अन्त्यपक्षं प्रति डुबति, अन्त्यपक्षस्य कृते समस्यानां समाधानार्थं असीमितबृहत्गणनाशक्तिनमूनाकरणस्य उपयोगः असम्भवः

अस्मिन् विषये नी बिङ्गबिङ्ग् इत्यनेन विडियो सामग्रीं संजालमापदण्डेषु उदाहरणार्थं सदिशप्रतिनिधित्वरूपरेखायाः उपयोगः प्रस्तावितः, तस्मात् उत्पन्नसामग्रीणां सटीकनियन्त्रणं प्राप्तुं भौतिकजगतः नियमानाम् उत्तमतया अनुपालनं च भवति

सः मन्यते यत् जननात्मक-कृत्रिमबुद्धेः वर्तमान-चरण-सफलता कम्प्यूटिंग-शक्ति-आँकडानां च अत्यधिक-उपभोगस्य व्ययेन भवति भविष्ये अस्माभिः मीडिया-सामग्रीणां नूतन-प्रतिपादनेषु, जनन-कम्प्यूटिङ्गस्य नूतन-प्रतिमानयोः च ध्यानं दातव्यम्, तथा च सक्रियरूपेण नूतनानां मीडिया-गुणानां निर्माणं कर्तव्यम् उच्चगुणवत्तायाः कार्यक्षमतायाः च सह।



मेइतु समूहस्य वरिष्ठ उपाध्यक्षः चेन् जियानी इत्यनेन एआइ विडियो जनरेशनस्य अनुप्रयोगपरिदृश्यानां चुनौतीनां च विश्लेषणं उत्पादप्रबन्धकस्य दृष्ट्या कृतम् ।

उपयोक्तृसंशोधनकाले सः द्वौ रोचकौ घटनां आविष्कृतवान् ।

प्रथमं, अन्तःस्थजनाः आश्चर्यचकिताः भविष्यन्ति यतोहि एषः विडियो एआइ द्वारा उत्पन्नः अस्ति, परन्तु सामान्यप्रयोक्तृणां कृते तेषां चिन्ता नास्ति यत् विडियो एआइ द्वारा उत्पन्नः अस्ति वा इति, अपितु सामग्री आकर्षकं वा इति विषये ध्यानं ददति।

"अस्य अर्थः अस्ति यत् एआइ-वीडियो-जनरेशन-प्रौद्योगिकी किमपि दृश्य-अनुभवं न प्राप्नुयात्, अस्माभिः सामग्रीं प्रति एव प्रत्यागन्तुं भवति, तेषु मूल्येषु कथासु च ध्यानं दातव्यं यत् विडियो प्रसारयितुम् इच्छति।

द्वितीयं, अधिकांशः सामान्यः उपयोक्तारः "विन्सेन्ट् पिक्चर्स्" "विसेण्ट् विडियोस्" इत्यादिभिः व्यावसायिकपदैः परिचिताः न सन्ति तथा च तेषां विशिष्टप्रयोगं न जानन्ति । "Wen Sheng Tu" इत्येतत् उदाहरणरूपेण गृह्यताम् ।इदं पदं तदानीन्तनस्य PhotoShop इत्यस्य "liquify" इति कार्यस्य इव अस्ति, यत् अवगन्तुं कठिनं भवति तथापि यदि एतत् दृश्यं यावत् सीमितं भवति तथा च "face slimming" इति कार्यम् इति वर्णितम् अस्ति । उपयोक्तारः तस्य मूल्यं अधिकं सहजतया अवगन्तुं शक्नुवन्ति। "विन्सेन्ट् विडियो" इत्यस्य अपि तथैव भवति ।

तस्मिन् एव काले सः अवदत् यत् एआइ-वीडियो-जनरेशन-प्रौद्योगिकी सामग्री-अभिव्यक्तिं अधिकं ठोसरूपेण करोति, दृश्य-सृजनशीलतां अनुभवं च समृद्धयति, परन्तु अद्यापि तस्य दृश्य-सेटिंग्-नियन्त्रण-क्षमता, गतिशील-नियन्त्रण-क्षमता, श्रव्य-नियन्त्रण-क्षमता इत्यादीनां प्रमुख-समस्यानां समाधानस्य आवश्यकता वर्तते

मेइतु डिस्कवरी इत्यस्य एआइ लघुचलच्चित्रनिर्माणमञ्चः MOKI एतान् प्रमुखान् कष्टान् अतिक्रमयति।

समाचारानुसारं MOKI इत्यनेन एआइ विडियो जनरेशन प्रौद्योगिक्याः मूलरूपेण व्यापकं लघुचलच्चित्रकार्यप्रवाहं निर्मितम् अस्ति । प्रारम्भिकपदे निर्मातारः स्क्रिप्ट् लिखितुं, दृश्यशैल्याः डिजाइनं कर्तुं, पात्राणि सेट् कर्तुं च शक्नुवन्ति, ततः एआइ प्रौद्योगिक्याः उपयोगेन विडियो सामग्रीं जनयितुं शक्नुवन्ति । अन्ते एआइ-इत्यस्य उत्तरनिर्माणक्षमतायाः माध्यमेन सर्वाणि सामग्रीनि सम्बद्धानि भवन्ति येन सुसंगतं लघुचलच्चित्रं निर्मीयते ।



सेलिब्रिटी स्टार्टअप हैपर एआइ इत्यस्य संस्थापकत्वेन मियाओ यिशु इत्यनेन विडियो जनरेशन प्रौद्योगिक्याः महत्त्वं मूल्यं च गभीररूपेण चर्चा कृता ।

मियाओ यिशुः अवदत् यत् – “वयं प्रायः एतादृशानि दृष्टिकोणानि शृणोमः, यथा ‘भाषा बुद्धिः अस्ति’ अथवा ‘बृहत् भाषाप्रतिमानाः सामान्यकृत्रिमबुद्धिः (AGI) सन्ति’ तथापि भाषाशिक्षणमेव अस्मान् प्रत्यक्षतया एजीआई-पर्यन्तं नेतुम् अर्हति वा? मनुष्याणां कृते ज्ञानं प्राप्तुं महत्त्वपूर्णाः उपायाः, परन्तु एषः एव एकमात्रः उपायः नास्ति यत् मनुष्याः दृष्टि, श्रवण, पठन, गतिविज्ञान इत्यादीनां बहुविधशिक्षणपद्धतीनां माध्यमेन शिक्षन्ते, एआइ-इत्यनेन बहुविधविधानानां एकीकरणेन यथार्थतया सार्वत्रिकभाषायाः निर्माणं च आवश्यकम् । चतुरः।"

GPT-3.5 इत्यस्य प्रक्षेपणानन्तरं बहवः जनाः "प्राकृतिकभाषासंसाधनम् (NLP) इदानीं नास्ति" इति मतं प्रस्तौति यतोहि बृहत्भाषाप्रतिमानाः मूलतः स्वप्रतिगमनजननप्रतिमानद्वारा (प्रत्येकवारं अग्रिमशब्दस्य पूर्वानुमानं कृत्वा) भाषाप्रणालीशिक्षणस्य शब्दार्थविज्ञानस्य च समाधानं कुर्वन्ति For अनुमानसमस्याः, अस्माकं विशिष्टानुमानसमस्यानां सूक्ष्मसमायोजनाय विवेकपूर्णप्रतिमानानाम् अपि आवश्यकता नास्ति ।

तथैव, विडियो जनरेशन मॉडल् अपि स्वप्रतिगमनद्वारा (प्रत्येकवारं अग्रिमस्य विडियो फ्रेमस्य पूर्वानुमानं कृत्वा) जननात्मकप्रतिमानं निर्मान्ति, अतः मॉडल् अन्तर्निहितरूपेण सङ्गणकदृष्टेः क्षेत्रे महत्त्वपूर्णानि कार्याणि यथा गभीरतापूर्वसूचना, शब्दार्थटिप्पणी, शब्दार्थविभाजनं च शिक्षते अतः २०२४ तमे वर्षे "सङ्गणकदृष्टिः (CV) इदानीं नास्ति" इत्यादीनि टिप्पण्यानि श्रोष्यामः यतोहि विडियोजननप्रतिरूपेण क्रमेण विडियोसामग्रीजननार्थं शिक्षणप्रक्रियायां बोधक्षमतासु भौतिकनियमेषु च निपुणता प्राप्ता अस्ति

“किं वीथिकायां भृङ्गानाम् अनुसरणं कर्तुं न्यूटनस्य प्रथमनियमं कुक्कुरवत् अवगन्तुं आवश्यकम्? इदं विश्वेन सह नित्यं अन्तरक्रियायाः माध्यमेन अवलोकनस्य माध्यमेन, विविधप्रतिरूपणद्वारा शिक्षणस्य माध्यमेन वस्तुतः, विडियोजननप्रतिरूपेण विविधविडियोसामग्रीजननार्थं शिक्षित्वा विश्वप्रतिरूपं निर्मितम् अस्ति, तथा च वयं प्रतिपादनार्थं शीघ्रशब्दानां माध्यमेन विश्वप्रतिरूपेण सह सहजतया अन्तरक्रियां कर्तुं शक्नुमः the video content we want. , एतत् सर्वं च तथाकथितानां भौतिकनियमानाम् अनुकरणार्थं स्पष्टतया अनुकरणकस्य निर्माणस्य आवश्यकता नास्ति।"

मियाओ यिशु इत्यनेन "वीडियोजननम् विडियोजननात् परम् अस्ति" इति बोधितम् । तस्य दृष्ट्या विडियो जनरेशन मॉडल् न केवलं विडियो सामग्रीं जनयितुं शक्नोति, अपितु बहुविधतायाः माध्यमेन मूलभूतबोधक्षमतां ज्ञातुं महत्त्वपूर्णं सोपानम् अपि अस्ति, तथा च कृत्रिमबुद्धेः एजीआई प्रति गमनस्य एकमात्रः मार्गः अपि अस्ति

गोलमेजविमर्शः : विडियोजननस्य विषये कथं गन्तव्यम् ?

चतुर्भिः विशेषज्ञैः विद्वांसैः च विषयसाझाकरणस्य अतिरिक्तं, मञ्चे शिक्षाशास्त्रस्य, उद्यमानाम्, स्टार्टअपस्य, सुप्रसिद्धनिवेशसंस्थानां च अतिथिभ्यः अपि आमन्त्रणं कृतम् यत् ते अत्याधुनिकप्रौद्योगिकीनां परितः गहनगोलमेजचर्चाम् अकुर्वन्, येषां कृते विडियोजननम्, अभिनव-अनुप्रयोग-प्रथाः च दृश्य अवरोहण उद्योगों।



प्रथमे गोलमेजचर्चायां जिंगिंग प्रौद्योगिक्याः संस्थापकः मुख्यकार्यकारी च झू जियाङ्गः सिङ्गापुरस्य नान्याङ्गप्रौद्योगिकीविश्वविद्यालयस्य सहायकप्रोफेसरः लियू जिवेई, शेङ्गकु गेम टेक्नोलोजीकेन्द्रस्य एआइनिदेशकः ली फेङ्गः, यितियनकैपिटलस्य भागीदारः ले युआन् इत्यादयः अतिथयः discussed "driven by large models, Where will the improvement path of video generation technology? ” अस्मिन् विषये गहनतया चर्चा कृता तथा च उद्योगे विडियो जनरेशन प्रौद्योगिक्याः कार्यान्वयनस्य सम्भावनायाः विषये चर्चा कृता।

जिंगिंग प्रौद्योगिक्याः संस्थापकः मुख्यकार्यकारी च झू जियाङ्गः जीवनस्य कैम्ब्रियनविस्फोटेन सह विडियोजननप्रौद्योगिक्याः तुलनां करोति तथा च मन्यते यत् सम्प्रति प्रौद्योगिक्याः अनुप्रयोगानाञ्च तीव्रविकासस्य चरणे अस्ति सः एतत् बोधितवान् यत् एप्लिकेशन लेयर कम्पनीभिः प्रतियोगितायाः मध्ये विशिष्टतां प्राप्तुं उपयोक्तृआवश्यकतासु ध्यानं दत्त्वा प्रौद्योगिक्याः विषये स्वस्य अवगमनं नेतृत्वं च निर्वाहयितुम् आवश्यकम्। सः अवदत् यत् अन्ते मॉडलकम्पनयः एप्लिकेशनकम्पनयः च जीविष्यन्ति, परन्तु मॉडलकम्पनयः अधिकं सामान्याः भवितुम् अर्हन्ति, यदा तु एप्लिकेशनकम्पनयः उपयोक्तृव्यापारस्य च अवगमने अधिकं ध्यानं दातुं प्रवृत्ताः भवेयुः।

सिङ्गापुरस्य नान्याङ्ग-प्रौद्योगिकीविश्वविद्यालये सहायकप्रोफेसरः लियू ज़िवेइ इत्यस्य मतं यत् सम्प्रति विडियोजननप्रौद्योगिकी जीपीटी-३ युगे अस्ति, अद्यापि परिपक्वतायाः कृते प्रायः अर्धवर्षं दूरम् अस्ति सः Diffusion, Transformer, language model इति त्रयाणां तान्त्रिकमार्गाणां लाभहानिषु विश्लेषणं कृतवान्, भविष्ये तेषां एकीकरणं विकसितं च भवितुम् अर्हति इति विश्वासः अभवत् सः विडियोजननप्रौद्योगिक्याः "न्यूटनस्य प्रथमनियमस्य" अन्वेषणस्य आवश्यकतायाः अपि बलं दत्तवान्, अर्थात् कम्प्यूटिंग् शक्तिषु, आँकडासु च निवेशं कृत्वा पूर्वानुमानीयसुधारं कथं प्राप्तुं शक्यते इति

गेम उद्योगस्य दृष्ट्या शेङ्ग्कु गेम टेक्नोलॉजी सेण्टर इत्यस्य एआइ इत्यस्य प्रमुखः ली फेङ्ग इत्यस्य मतं यत् विडियो जनरेशन प्रौद्योगिकी गेम विकासस्य दक्षतां सृजनशीलतां च सुधारयितुं शक्नोति। सः आशास्ति यत् क्रीडाविकासप्रक्रियायां विडियोजननप्रौद्योगिकीम् प्रयोक्तुं मॉडलकम्पनीभिः सह सहकार्यं करिष्यति, यथा स्तरस्य डिजाइनस्य विन्यासपूर्वावलोकनस्य च कृते विभेदकप्रतिपादनस्य विचारस्य सन्दर्भः, अनुसंधानविकाससहकार्यस्य समये संचारपद्धतीनां दृश्यसंरेखणं, अन्यैः सह दृश्यसंरेखणं च गतिशील सम्पत्तिप्रतिमाः जनयन्ति।

यितियन कैपिटलस्य भागीदारः ले युआन् इत्यनेन पूंजीदृष्ट्या विडियोजननप्रौद्योगिक्याः व्यावसायिककार्यन्वयनस्य समक्षं स्थापितानां चुनौतीनां विश्लेषणं कृतम् । सः मन्यते यत् विगतवर्षद्वये वा त्रयः वा विडियोजननप्रौद्योगिक्याः अपेक्षायाः अपेक्षया दूरं प्रगतिः अभवत्, तथापि वस्तुनिष्ठरूपेण अद्यतनस्य तकनीकीस्तरः अद्यापि भाषाप्रतिमानानाम् आधारेण अनुप्रयोगानाम् विकासस्य समर्थनार्थं पर्याप्तः नास्ति is used पद्धतिः, सम्मुखीकृताः आव्हानाः च विडियो-सम्बद्धेषु अनुप्रयोगक्षेत्रेषु अपि प्रयोज्यम् अस्ति ।



मञ्चस्य द्वितीयः गोलमेजसंवादः "विनिर्माणजननात्मक एआइ इत्यस्य तरङ्गस्य अन्तर्गतं विडियो जनरेशन अनुप्रयोगेषु नवीनता अवसरश्च" इति विषये केन्द्रितः आसीत् बहुकोणात् विडियो जनरेशन प्रौद्योगिक्याः विकासदिशा अनुप्रयोगपरिदृश्यानि च अन्वेषितानि सन्ति ।

FancyTech इत्यस्य संस्थापकः & मुख्यकार्यकारी च Kong Jie इत्यस्य मतं यत् विडियो जनरेशन प्रौद्योगिकी आपूर्तिपक्षे सुधारं करिष्यति, येन अधिकाः जनाः सामग्रीनिर्माणे भागं ग्रहीतुं शक्नुवन्ति। सः FancyTech इत्यस्य To B इति विडियो जनरेशन मञ्चं प्रवर्तयति स्म, यत् आभासीदृश्येषु वास्तविकवस्तूनि पुनः स्थापयित्वा व्यापारिणां सामग्रीनिर्माणव्ययस्य न्यूनीकरणे सहायकं भवति ।

वुयुआन् कैपिटलस्य उपाध्यक्षः शि युन्फेङ्गः उल्लेखितवान् यत् वर्तमानस्य विडियो-जन्मः अद्यापि विकासस्य प्रारम्भिकपदे एव अस्ति, यथा अन्वेषण-राज्यं यदा GPT2 प्रथमवारं प्रदर्शितम् आसीत् यदा प्रौद्योगिक्याः आधारः अद्यापि ठोसः नास्ति तदा पीएमएफ-अन्वेषणं महती आव्हानं भवति । सः मन्यते यत् यद्यपि प्रौद्योगिकी निरन्तरं उन्नतिं प्राप्नोति तथापि निर्मातारः अतीव उत्साहिताः सन्ति, प्रसारस्य च निश्चिता परिधिः भवति, परन्तु सामग्रीयाः व्यापकः उपभोगः नास्ति अस्मिन् प्रतिभाशालिनः उत्पादप्रबन्धकानां कृते उत्पादस्य अनुरूपं नूतनसामग्रीरूपं निर्मातुं च आवश्यकता वर्तते ये विद्यमानसूचनाप्रवाहेन सह असङ्गताः सन्ति ।

Morph AI founder & CEO Xu Huaizhe इत्यस्य मतं यत् विडियो जनरेशन प्रौद्योगिकी तथा अनुप्रयोगाः समानरूपेण महत्त्वपूर्णाः सन्ति यथा तकनीकीपृष्ठभूमियुक्तस्य दलस्य रूपेण मॉडलस्तरस्य अनुप्रयोगस्तरस्य च विकासस्य समन्वयः अधिकं महत्त्वपूर्णः अस्ति। सः Morph Studio इति सर्व-एक-AI-विडियो-निर्माण-उपकरणं प्रवर्तयति स्म, यत् Morph-इत्यस्य प्रमुखस्य AI-विडियो-बृहत्-माडलस्य आधारेण अस्ति, सम्प्रति वैश्विकरूपेण तस्य परीक्षणं क्रियते, सकारात्मक-प्रतिक्रिया च प्राप्ता अस्ति भविष्ये Morph उपयोक्तृप्रतिक्रियाद्वारा उत्पादकार्यं उपयोक्तृअनुभवं च अनुकूलनं निरन्तरं करिष्यति, येन तस्य AI video प्रौद्योगिकी उत्पादानाम् माध्यमेन शीघ्रं कार्यान्वितुं शक्यते तथा च निर्मातृणां उत्तमसहायतां कर्तुं शक्यते।

कला-प्रौद्योगिक्याः संयोजनस्य दृष्ट्या स्टैन्फोर्ड-विश्वविद्यालयस्य पोस्टडॉक्टरेट्-शोधकः राव अन्यी इत्यस्य मतं यत् विडियो-जनरेशन-प्रौद्योगिकी अधिकानि अन्तरक्रियाशील-सृष्टि-विधि-प्रेरणाम् अदातुम् अर्हति सः बोधितवान् यत् न यन्त्राणि न च जनाः शतप्रतिशतम् सम्यक् भवितुम् अर्हन्ति, अतः सृजनप्रक्रियायां एकं अन्तरक्रियाशीलं सुधारणतन्त्रं प्रवर्तयितुं आवश्यकं यत् यन्त्राणि जनानां च सहकार्यं कृत्वा निर्माणं पूर्णं कर्तुं शक्नुवन्ति।

समग्रतया गोलमेजसंवादे अतिथयः विडियोजननप्रौद्योगिक्याः अनुप्रयोगसंभावनानां अपेक्षाभिः परिपूर्णाः सन्ति, परन्तु ते एतदपि स्वीकुर्वन्ति यत् वर्तमानप्रौद्योगिकी अद्यापि प्रारम्भिकपदे एव अस्ति तथा च अधिकं मूल्यं प्राप्तुं नूतनव्यापारप्रतिमानानाम् अनुप्रयोगपरिदृश्यानां च अन्वेषणस्य आवश्यकता वर्तते .









अस्य मञ्चस्य सफलं आयोजनं न केवलं एआइ-वीडियो-क्षेत्रे अभ्यासकानां कृते संचारस्य शिक्षणस्य च मञ्चं प्रदाति, अपितु सम्बन्धित-उद्योग-शृङ्खलायां सर्वेषां लिङ्कानां कृते अधिक-सहकार्य-अवकाशान् अपि प्रदाति |. भविष्यं दृष्ट्वा एआइ-वीडियो-प्रौद्योगिकी व्यापक-विकास-स्थानं समृद्धतर-अनुप्रयोग-परिदृश्यानां च आरम्भं करिष्यति, येन मनुष्याणां कृते उत्तम-दृश्य-अनुभवः निर्मास्यति