समाचारं

फाल्कन ९ रॉकेटस्य ग्राउण्डिंग् इत्यनेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य आपूर्तिषु प्रभावस्य विषये चिन्ता उत्पद्यते

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स् स्पेशल संवाददाता चेन् शान्] अमेरिकी स्पेस एक्सप्लोरेशन टेक्नोलॉजी कम्पनी (SpaceX) इत्यनेन विकसितस्य फाल्कन ९ वाहकरॉकेटस्य ११ दिनाङ्के प्रक्षेपणस्य समये त्रुटिः अभवत्, येन FAA इत्यनेन तत्क्षणमेव तदनन्तरं मिशनस्य निलम्बनस्य घोषणा कृता रॉकेट । अमेरिकीमाध्यमेषु यत् चिन्ता उत्पन्नं तत् अस्ति यत् अमेरिकादेशे महत्त्वपूर्णं व्यापकतया च प्रयुक्तं प्रक्षेपणवाहनं इति नाम्ना फाल्कन ९ इत्यस्य ग्राउण्डिंग् इत्यस्य अर्थः न केवलं स्पेसएक्स् इत्यस्य द्रुतगत्या विकसितस्य "स्टारलिङ्क्" अन्तर्जालस्य उपग्रहनक्षत्रसंजालकार्यस्य व्यत्ययः इति, अपितु अपि प्रत्यक्षतया अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य आपूर्तिं तदनन्तरं मानवयुक्त-मिशनं च प्रभावितं कुर्वन् ।


२०२४ तमे वर्षे जुलैमासस्य ८ दिनाङ्के स्थानीयसमये स्पेसएक्स् "फाल्कन् ९" इति रॉकेटस्य प्रक्षेपणं अमेरिकादेशस्य फ्लोरिडा-नगरे अभवत् ।

युनाइटेड् प्रेस इन्टरनेशनल् इत्यनेन १३ दिनाङ्के ज्ञापितं यत् स्पेसएक्स् इत्यनेन जारीकृतायाः घोषणायाः अनुसारं फाल्कन् ९ रॉकेटस्य पुनः उपयोगयोग्यः प्रथमचरणस्य बूस्टरः ११ दिनाङ्के सायं कैलिफोर्नियायां वैण्डेन्बर्ग् स्पेस फोर्स् बेस् इत्यस्मात् यथा अपेक्षितं तथा सफलतया उड्डीयत , परन्तु रॉकेटस्य द्वितीयः चरणः योजनानुसारं पुनः प्रज्वलितुं असफलः अभवत्, यस्य परिणामेण रॉकेटस्य उपरि वहिताः २० स्टारलिङ्क् उपग्रहाः अभिप्रेतकक्षायां प्रेषयितुं असफलाः अभवन् प्रायः दशवर्षेषु फाल्कन ९ रॉकेटस्य प्रथमः प्रक्षेपणविफलता अस्ति ।

एफएए इत्यनेन ११ दिनाङ्के स्वस्य आधिकारिकजालस्थले एकं वक्तव्यं प्रकाशितं यत् जनसुरक्षायाः अधिकं सुधारं कर्तुं सः दुर्घटनायाः कारणं निर्धारयितुं अन्वेषणं करिष्यति तथा च एतादृशाः दुर्घटनाः पुनः न भवितुं शक्नुवन्ति इति सुधारस्य उपायान् अन्वेषयिष्यति। वक्तव्ये स्पष्टं कृतम् यत् यावत् दुर्घटनासम्बद्धाः कापि प्रणाली, प्रक्रिया, प्रक्रिया वा जनसुरक्षां प्रभावितं न कुर्वन्ति तावत् यावत् फाल्कन ९ रॉकेटः उड्डयनं कर्तुं न शक्नोति।

स्पेसएक्स् इत्यनेन उक्तं यत् प्रारम्भिक अन्वेषणेन ज्ञातं यत् रॉकेटस्य द्वितीयचरणस्य उपरि भारितस्य रॉकेट-इन्धन-आक्सीडाइजर्-रूपेण प्रयुक्तः द्रव-आक्सीजनः लीकं जातः, यत् प्रक्षेपणस्य विफलतायाः कारणं भवितुम् अर्हति अस्य प्रक्षेपणविफलतायाः प्रत्यक्षः प्रभावः अभवत् यत् २० "स्टारलिङ्क्" उपग्रहाः लक्ष्यकक्षां प्राप्तुं असमर्थाः अभवन् । स्पेसएक्स् इत्यनेन उक्तं यत् उपग्रहेषु १० उपग्रहेषु सम्पर्कं कृत्वा उपग्रहेषु आयन-थ्रस्टर-इत्यस्य उपयोगं कृत्वा तान् लक्ष्यकक्षासु आनेतुं प्रयतते। यतः ते सम्प्रति पृथिव्याः केवलं १३५ किलोमीटर् दूरे कक्षायां सन्ति, यत् तेषां अभिप्रेतकक्षायाः ऊर्ध्वतायाः अर्धात् न्यूनम्, उपग्रहस्य क्षेपकानाम् अधिकतमः उपलब्धः चोदना तान् पर्याप्तं उच्चकक्षां प्रति उत्थापयितुं असम्भाव्यम्

स्पेसएक्स् संस्थापकः मुख्यकार्यकारी च एलोन् मस्कः सामाजिकमाध्यमेषु अवदत् यत् उपग्रहसॉफ्टवेयरं अद्यतनं क्रियते यत् आयन थ्रस्टरः अति-उच्चवेगेन कार्यं कर्तुं शक्नोति। "एतत् कार्यं न कर्तुं शक्नोति, परन्तु एतत् एकवारं प्रयत्नस्य योग्यम् अस्ति।" कम्पनी अवदत् यत् उपग्रहाः पुनः वायुमण्डले प्रविश्य विघटनं कृत्वा दहितुं निर्मिताः सन्ति, अतः ते भूमौ स्थितानां जनानां सम्पत्तिनां च कृते खतरा न जनयिष्यन्ति।

अमेरिकादेशे सर्वाधिकं महत्त्वपूर्णं व्यापकतया च प्रयुक्तं प्रक्षेपणवाहनं इति नाम्ना फाल्कन ९ इत्यनेन २०१० तमस्य वर्षस्य जूनमासे प्रारम्भात् ३५४ कक्षीयप्रक्षेपणानि कृतानि, येषु १३ मानवयुक्तानि उड्डयनानि अपि सन्ति २८० गुणाधिकम् । "फाल्कन ९" इत्यस्य अन्तिमः प्रक्षेपणविफलता २०१५ तमस्य वर्षस्य जूनमासस्य २८ दिनाङ्के अभवत् ।तस्मिन् समये अयं रॉकेट् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति आपूर्तिं वितरितुं मालवाहक-ड्रैगन-अन्तरिक्षयानं वहति स्म, परन्तु उत्थापनस्य किञ्चित् कालानन्तरं तस्य विस्फोटः अभवत् तत्क्षणमेव रॉकेट् अन्वेषणं यावत् षड्मासान् यावत् ग्राउण्ड् कृतः । २०१६ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य प्रथमे दिने भूमौ स्थिर-प्रज्वलन-परीक्षायाः समये पुनः फाल्कन् ९-रॉकेटस्य विस्फोटः जातः, येन प्रायः पञ्चमासान् यावत् भूमिगतः अभवत् ।

युनाइटेड् प्रेस इन्टरनेशनल् इत्यनेन उक्तं यत् यद्यपि ११ दिनाङ्के विफलतां "विनाशकारी" इति वक्तुं न शक्यते तथापि स्पेसएक्स् इत्यस्य अनन्तरं प्रक्षेपणेषु तस्य प्रभावः अधिकः भविष्यति। "स्टारलिङ्क्" उपग्रहः सम्प्रति उच्चगतिसंजालकालस्य मध्ये अस्ति अतः स्पेसएक्स् इत्यनेन "फाल्कन ९" इत्यनेन सह "स्टारलिङ्क्" उपग्रहाः प्रत्येकं द्वौ त्रयः दिवसाः एकवारं उच्चावृत्तिप्रक्षेपणदरेण प्रक्षेपिताः अस्मिन् वर्षे पूर्वमेव अभवत्। परन्तु FAA अन्वेषणं भविष्ये प्रक्षेपणेषु किञ्चित्कालं यावत् विलम्बं कर्तुं शक्नोति।

आगामिषु कतिपयेषु मासेषु फाल्कन ९ इत्यनेन महत्त्वपूर्णौ मानवयुक्तौ कार्यौ कर्तुं निश्चितम् इति अपि प्रतिवेदने उक्तम् । अस्मिन् अमेरिकन अरबपतिः जेरेड् आइजैक्मैन् इत्यादयः त्रयः कर्मचारिणः च ३१ जुलै दिनाङ्के पोलारिस् डॉन् निजी अन्तरिक्षमिशनस्य परिवहनं समावेशितम् अस्ति । अस्मिन् मिशनस्य योजना अस्ति यत् "इतिहासस्य प्रथमं निजीं अन्तरिक्षयात्रा" कर्तुं दलस्य कृते अनुकूलितस्य स्पेसएक्स् इत्यस्य अन्तरिक्षसूटस्य, मानवयुक्तस्य ड्रैगन-अन्तरिक्षयानस्य च उपयोगं कर्तुं योजना अस्ति । योजनानुसारं "पोलारिस् डॉन" इति अभियानं पृथिव्याः प्रायः ७०० किलोमीटर् दूरे कक्षायां उड्डीयते इति १९६० तमे दशके "अपोलो" चन्द्रारोहणमिशनात् परं मानवयुक्तेन मिशनेन प्राप्ता सर्वोच्चः ऊर्ध्वता अपि अस्ति

तस्मिन् एव काले अगस्तमासस्य मध्यभागे फाल्कन् ९ इत्यनेन नासा-अन्तरिक्षयात्रिकाणां नूतनं समूहं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति परिवहनार्थं मानवयुक्तं ड्रैगन-अन्तरिक्षयानम् अपि वहति

तदतिरिक्तं "फाल्कन ९" अगस्तमासे अन्तर्राष्ट्रीयअन्तरिक्षस्थानकं प्रति महत्त्वपूर्णं पुनःपूरणमिशनं कर्तुं मालवाहक "ड्रैगन" अन्तरिक्षयानस्य उपयोगं कर्तुं योजनां करोति सम्प्रति बोइङ्ग्-संस्थायाः "स्टारलाइनर"-अन्तरिक्षयानं वहन्तौ अमेरिकन-अन्तरिक्षयात्रिकौ अन्तरिक्षयानस्य विकारस्य कारणेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके स्वस्य वासस्य विस्तारं कुर्वन्तौ स्तः |.