समाचारं

क्षेपणास्त्रक्षमताम् महत्त्वपूर्णतया वर्धयन् जापानदेशः खतरनाकं संकेतं प्रेषयितुं "विमानवाहकहत्याराः" इति प्रदर्शयति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स् विशेषसंवाददाता चेन् याङ्ग] जापानदेशेन अद्यैव आक्रामकशस्त्राणां नूतनपीढीयाः घोषणा कृता, यत्र १,००० किलोमीटर्पर्यन्तं व्याप्तं टाइप् १२ पृष्ठतः जहाजं यावत् उन्नतं क्षेपणास्त्रं, ५०० किलोमीटर्पर्यन्तं व्याप्तं हाइपरसोनिकं क्षेपणास्त्रं, अमेरिका च अस्ति -निर्मितं वायुप्रक्षेपितं दीर्घदूरपर्यन्तं जहाजविरोधी क्षेपणास्त्रम्। "विमानवाहकहत्याराः" इति नाम्ना प्रसिद्धाः एतानि नूतनानि क्षेपणास्त्राणि जापानस्य दीर्घदूरपर्यन्तं प्रहारक्षमतां जहाजविरोधीक्षमतां च बहु वर्धयिष्यन्ति, अपि च जापानस्य आक्रामकशस्त्रप्राप्त्यर्थम् अन्यत् खतरनाकं पदं ग्रहीतुं शक्नुवन्ति

नवीनतमं दीर्घदूरपर्यन्तं जहाजविरोधी क्षेपणास्त्रं पदार्पणं करोति

अमेरिकी "रक्षाब्लॉग्" इति जालपुटे १३ दिनाङ्के उक्तं यत् जापानदेशेन १२ दिनाङ्के प्रकाशितस्य "रक्षा श्वेतपत्रस्य" २०२४ संस्करणे स्वस्य क्षेपणास्त्रप्रौद्योगिक्याः नवीनतमप्रगतिः प्रकाशिता, प्रथमवारं च प्रकार १२ इत्यस्य उन्नतसंस्करणं प्रकाशितम् "विमानवाहकहत्यारा" इति नाम्ना प्रसिद्धः पृष्ठतः जहाजपर्यन्तं क्षेपणास्त्रं आदर्शक्षेपणास्त्रस्य छायाचित्रेषु जापानस्य क्षेत्रात् बहिः आक्रमणक्षमतां सुदृढां कर्तुं क्षेपणास्त्रस्य महत्त्वपूर्णप्रगतेः उपरि बलं दत्तम् अस्ति


टाइप् १२ पृष्ठतः जहाजपर्यन्तं क्षेपणास्त्रस्य उन्नतसंस्करणस्य जापानस्य नवीनतमः आदर्शः

समाचारानुसारं "रक्षाश्वेतपत्रस्य" नवीनतमसंस्करणं "वर्धितस्य प्रकारस्य १२ पृष्ठतः जहाजपर्यन्तं क्षेपणास्त्रस्य आद्यरूपं परिचययति यस्य विभिन्नाः भूपरीक्षणाः कृताः", येन दर्शयति यत् मित्सुबिशी-भार-उद्योगेन विकसिता एषा नूतना क्षेपणास्त्रा महत्त्वपूर्णा अभवत् सुधाराः। जापानदेशस्य घरेलुरूपेण निर्मितं टाइप् १२ जहाजविरोधी क्षेपणास्त्रं, यस्य अनावरणं पूर्वं कृतम्, आधिकारिकतया २०१५ तमे वर्षे सेवायां स्थापितं ।इदं टाइप् ८८ जहाजविरोधी क्षेपणास्त्रात् विकसितम् अस्ति, यस्य कुलदीर्घता प्रायः ५ मीटर् अस्ति तथा अधिकतमं 200 किलोमीटर् यावत् परिधिः अस्ति

अमेरिकीमाध्यमेन अवलोकितं यत् २०२२ तमे वर्षे जापानदेशस्य रक्षामन्त्रालयेन टाइप् १२ पृष्ठतः जहाजपर्यन्तं क्षेपणास्त्रस्य उन्नतसंस्करणस्य छायाचित्रं प्रकाशितम् । वर्तमानमाडलात् सर्वथा भिन्नम् अस्ति यत् एतत् प्रक्षेप्यस्य पृष्ठभागे मुण्डितं, स्वीप्ड् पक्षं च उपयुज्यते । तस्मिन् एव काले क्षेपणास्त्रस्य आकारः अपि सुदृढः कृतः यत् क्षेपणास्त्रस्य शिरः जैतुनरूपः भवति, क्षेपणास्त्रशरीरस्य मध्यभागे षट्कोणीयः क्रॉस्-सेक्शनः भवति, नियतवायुप्रवेशः च स्थापितः अस्ति क्षेपणास्त्रशरीरस्य अधः । २०२२ तमे वर्षे प्रकाशितस्य छायाचित्रस्य तुलने यद्यपि "रक्षाश्वेतपत्रस्य" २०२४ तमे संस्करणे दृश्यमानस्य नवीनतमस्य प्रकारस्य १२ पृष्ठतः जहाजस्य क्षेपणास्त्रस्य समग्ररूपेण डिजाइनं वायुप्रवेशस्थानं च धारयति तथापि तस्य स्वरूपं महत्त्वपूर्णतया परिवर्तितम् अस्ति क्षेपणास्त्रस्य नूतनसंस्करणस्य अधिकस्पष्टाः स्वीप्ड् पक्षाः, स्पष्टः एक्स-आकारस्य पुच्छः च अस्ति, यत् सूचयति यत् एतस्य वायुगतिकीप्रदर्शने स्थिरतायां च महती उन्नतिः अभवत् तथा च अन्तिमीकरणस्य, सामूहिकनिर्माणस्य च समीपे अस्ति

जापानस्य रक्षामन्त्रालयस्य अनुसारं जापानस्य रक्षारणनीतेः मूलरूपेण "प्रकारस्य १२ पृष्ठतः जहाजपर्यन्तं क्षेपणास्त्रस्य प्रमुखाः सुधाराः कृताः येन अस्मिन् क्षेत्रे परिवर्तनशीलसुरक्षाचुनौत्यस्य प्रतिक्रिया कृता अस्ति उन्नतप्रकारस्य १२ क्षेपणास्त्रस्य अधिकतमं व्याप्तिः १,००० किलोमीटर् अधिकं यावत् वर्धिता भविष्यति, यस्य उद्देश्यं जापानं शत्रुवायुरक्षाप्रणालीनां परिधितः परं महत्त्वपूर्णलक्ष्यं प्रहारयितुं समर्थं कर्तुं शक्नोति तथा च "संभाव्यधमकीनां प्रति सशक्तप्रतिक्रियामुद्रां सुनिश्चितं कर्तुं" समर्थं कर्तुं शक्नोति। प्रतिवेदने एतदपि उक्तं यत् जापानदेशः यत् कारणं उन्नतप्रकारस्य १२ क्षेपणास्त्रस्य विकासं परिनियोजनं च अग्रे सारयितुं एतावत् उत्सुकः अस्ति, तत् "क्षेत्रीयसुरक्षां निर्वाहयितुम् अस्य क्षेपणास्त्रस्य सामरिकं महत्त्वं दर्शयति" इति

अमेरिकी "विमाननसाप्ताहिक" इति जालपुटे अपि १२ दिनाङ्के उक्तं यत् जापानदेशः "रक्षाश्वेतपत्रस्य" २०२४ तमे संस्करणे स्टैण्ड-ऑफ-शस्त्राणां, क्षेपणास्त्र-रक्षाक्षमतानां च विकासे केन्द्रितः अस्ति श्वेतपत्रे जापानस्य स्टैण्डऑफ स्ट्राइक क्षमतां सुदृढीकरणस्य तात्कालिकतायाः अपि बलं दत्तम् अस्ति, "वयं द्वीपक्षेत्रेषु सहितं आक्रमणकारीजहाजानां अवरोहणबलानाञ्च विरुद्धं अस्माकं स्टैण्डऑफ् प्रतिक्रियाक्षमतां मौलिकरूपेण सुदृढां कुर्मः। जापानं वित्तवर्षे २०२५ तः आरभ्य वर्धितं टाइप १२ परिनियोजयिष्यति। जहाजक्षेपणानि, अमेरिकीनिर्मितानि टोमाहॉक् क्रूजक्षेपणानि च समयात् एकवर्षपूर्वं अधिग्रहणं कृतम्” इति ।

हाइपरसोनिक क्षेपणास्त्रप्रक्षेपणस्य विडियो प्रकाशितः

उन्नतप्रकारस्य १२ जहाजविरोधी क्षेपणास्त्रस्य अतिरिक्तं अमेरिकी "रक्षासमाचारः" ११ दिनाङ्के टिप्पणीं कृतवान् यत् जापानी रक्षामन्त्रालयेन अपि हाइपरसोनिक क्षेपणास्त्रस्य नवीनतमं प्रक्षेपणवीडियो दुर्लभतया एव प्रकाशितम् समाचारानुसारं जापानदेशः "द्वीपरक्षणार्थं अतिवेगस्य ग्लाइड् बम्बस्य (HVGP) प्रक्षेपणपूर्वपरीक्षां कृतवान्" इति अमेरिकादेशस्य कैलिफोर्नियायां मार्चमासस्य २३ दिनाङ्के ब्रिटिश-चिन्तन-समूहस्य अन्तर्राष्ट्रीय-रणनीतिक-अध्ययन-संस्थायाः रक्षा-सैन्य-विश्लेषण-परियोजनायाः सहायक-शोधकः टिमोथी राइट् इत्यस्य मतं यत् रक्षा-मन्त्रालयेन क्रमशः मार्च-एप्रिल-मासेषु २०२४ तमे वर्षे एच्.वी.जी.पी. जापानीयानां रक्षामन्त्रालयस्य रक्षासाधनसंस्था (ATLA) इत्यनेन न निर्दिष्टं यत् द्वयोः परीक्षणयोः कालखण्डे युद्धशिरः बूस्टरतः महत्त्वपूर्णं पृथक्त्वं प्राप्तवान् वा इति। डिजाइनस्य अनुसारं एच्.वी.जी.पी.

अन्तिमेषु वर्षेषु जापानदेशेन बहुवारं घोषितं यत् "ओकिनावाद्वीपाः जनमुक्तिसेनायाः वर्धमानस्य खतराणां सामनां कुर्वन्ति तथापि जापानभूमौ आत्मरक्षाबलस्य सक्रियजहाजविरोधीक्षेपणानां अधिकतमपरिधिः केवलं प्रायः २०० किलोमीटर् एव अस्ति, तथा च " दक्षिणपश्चिमद्वीपानां " रक्षणार्थं अधिकानि उन्नतानि अतिध्वनिक्षेपणानि प्रवर्तयितुं आवश्यकाः सन्ति । प्रतिवेदने उक्तं यत् यदा एच् वी जी पी २०१५ वित्तवर्षे विकासं आरब्धवान् तदा २०२९ तमे वर्षे तस्य उपयोगाय योजना आसीत् । परन्तु जापानदेशस्य मतं यत् "सुरक्षावातावरणं क्षीणं जातम्", अतः अस्य क्षेपणास्त्रस्य विकासः वर्षत्रयेण त्वरितः भवेत् इति अपेक्षते । वर्तमानकाले परीक्षणं क्रियमाणं ब्लॉक् १ संस्करणं प्रथमचरणस्य अस्ति प्रायः ५०० किलोमीटर् दूरे अस्ति । यू.एस क्रमशः वित्तवर्षे २०२७ तमे वर्षे अस्य उपयोगः भविष्यति । रक्षामन्त्रालयेन २०२२ तमस्य वर्षस्य दिसम्बरमासे प्रकाशितस्य "रक्षानिर्माणयोजनायाः" अनुसारं जापानभूमिस्वरक्षाबलं क्रमशः क्यूशु-होक्काइडो-नगरयोः एच्.वी.जी.पी . विशेषतः उल्लेखनीयं यत् जापानदेशेन पूर्वं एच्.वी.जी.पी.-इत्यस्य समुद्रीयविमानवाहकस्य उपरि आक्रमणस्य प्रदर्शन-एनिमेशनं प्रकाशितम् अस्ति

"एशिया-प्रशान्तदेशे अस्य दीर्घदूरपर्यन्तं प्रहारक्षमतासु एकः प्रबलः भविष्यति"।

राइट् इत्यनेन उक्तं यत् जापानदेशः सम्प्रति १९४५ तमे वर्षात् शान्तिवादीसंविधानस्य प्रतिबन्धान् भङ्ग्य आक्रमणक्षमतायुक्तानि बहूनि क्षेपणास्त्राणि क्रयति। अन्तर्राष्ट्रीय-रणनीतिक-अध्ययन-संस्थायाः शोधकर्तारः अवदन् यत् जापानदेशः "भू-समुद्र-मिशनस्य कृते न्यूनातिन्यूनं सप्त नवीन-भू-समुद्र-प्रक्षेपित-क्षेपणास्त्र-प्रक्षेपणानां विकासं कुर्वन् अस्ति, तथा च अमेरिका-देशात् त्रीणि भिन्नानि क्षेपणास्त्र-माडल-क्रयणं कुर्वन् अस्ति" इति राइट् अवदत् यत् एकदा एतानि क्षेपणास्त्राणि बहुसंख्येन सेवायां स्थापितानि भवन्ति तदा एशिया-प्रशांतक्षेत्रे जापानदेशस्य दीर्घदूरपर्यन्तं प्रहारक्षमतासु एकः शक्तिशाली भविष्यति।

बहिः यत् ध्यानं आकर्षयति तत् अस्ति यत् एतेषु क्षेपणास्त्रेषु अमेरिकादेशे निर्मितं संयुक्तवायुतः भूपृष्ठं प्रति स्टैण्डोफ् क्षेपणास्त्रं (JASSM) अपि अन्तर्भवति । एट्ला इत्यनेन जुलैमासस्य ४ दिनाङ्के पुष्टिः कृता यत् अमेरिकादेशेन सह प्रासंगिकं क्रयसम्झौतां कृतवान् एतत् उन्नतं जहाजविरोधी शस्त्रं जापानी-एफ-१५जे-युद्धविमानेषु स्थापयितुं शक्यते । गतवर्षस्य अगस्तमासे अमेरिकादेशेन जापानदेशाय एतादृशप्रकारस्य ५० क्षेपणानां विक्रयणं १०४ मिलियन डॉलरं कृत्वा अनुमोदितम् । लॉकहीड् मार्टिन् इत्यस्य मते जापानदेशेन प्राप्तस्य क्षेपणास्त्रस्य अधिकतमं व्याप्तिः ९०० किलोमीटर् अधिकं भवति तथा च एतत् शस्त्रदत्तांशलिङ्केन सुसज्जितम् अस्ति यत् उड्डयनकाले लक्ष्यं पुनः स्थापयितुं शक्नोति गहनेषु क्षेत्रेषु समुद्रे लक्ष्याणि जहाजानि च कठिनं कुर्वन्तु।

अन्तिमेषु वर्षेषु जापानदेशः आक्रामकशस्त्रविकासाय निरन्तरं प्रवर्तयति । यूनाइटेड् प्रेस इन्टरनेशनल् इत्यनेन उक्तं यत् जापानस्य अतिध्वनिशस्त्राणां उपयोगः अन्येषु देशेषु सैन्यकेन्द्रेषु आक्रमणं कर्तुं शक्यते, येन जापानस्य शान्तिवादी संविधानस्य उल्लङ्घनस्य चिन्ता उत्पन्ना। स्वीडिश-सुरक्षाविकासनीतिसंस्थायाः चेतावनी दत्ता यत् जापानस्य शस्त्रविकासयोजनासु महत् जोखिमं वर्तते, पूर्वोत्तर एशियायां स्थिरतां अधिकं बाधितुं शक्यते इति। चीनस्य विदेशमन्त्रालयस्य प्रवक्ता अवदत् यत् जापानदेशः स्वस्य शान्तिवादीसंविधानस्य अनन्यरक्षाप्रतिबद्धतानां च बाधां भङ्गयति, रक्षाव्ययस्य महतीं वृद्धिं करोति, आक्रामकशस्त्राणि विकसयति, क्षेत्रे देशेभ्यः विश्वे अपि खतरनाकसंकेतान् प्रेषयति।