समाचारं

"Alien: Fireteam 2" इति सूचना लीक् अभवत्, प्रशंसकाः महतीं निराशां प्रकटितवन्तः

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालः वयं निवेदितवन्तः यत् डिज्नी इत्यस्य हैक् कृतः, १.१TB आँकडा च लीक् अभवत्। अद्य Reddit इत्यत्र एकः नेटिजनः चित्राणां समुच्चयं साझां कृतवान्, "Alien: Fireteam 2" इत्यस्य विषये सूचनां लीकं कृतवान् ।


स्क्रीनशॉट् दर्शयति यत् "Alien: Fireteam 2" इत्यस्य कोडनाम Project Macondo इति अस्ति तथा च 2025 तमस्य वर्षस्य तृतीयत्रिमासे प्रदर्शितस्य अपेक्षा अस्ति तथा च PS, Xbox, PC प्लेटफॉर्म इत्यत्र उपलभ्यते दस्तावेजे क्रीडायाः दीर्घता अपि दर्शिता अस्ति मुख्यकथानकं प्रायः ८ घण्टाः, पार्श्वसामग्री च प्रायः १२ घण्टाः । परन्तु विमोचनात् अद्यापि एकं वर्षं अवशिष्टम् इति विचार्य भविष्ये सामग्रीः योजितः भविष्यति वा इति निश्चितं नास्ति ।

न केवलं तत्, "Alien: Fireteam" इत्यस्य उत्तरकथारूपेण, अयं क्रीडा नूतनं गेम मोड् "Annihilation" योजयति, यस्य गेमप्ले Fortnite इत्यस्मिन् "Horde" मोड् (tower defense mode) इत्यस्य सदृशं भवति


तदतिरिक्तं, समृद्धमुखनिर्माणप्रणाल्या सह पूर्वक्रीडानां विपरीतम्, "एलियन: फायरटीम 2" पूर्वनिर्धारितपात्राणि सन्ति, प्रत्येकस्य स्वकीयानि प्रतिष्ठितशस्त्राणि अद्वितीयक्षमता च सन्ति, यथा पूर्णकालिकः "जायण्ट् किलर" द स्विफ्ट, द... melee पात्र "निन्जा" यः कुठारप्रक्षेपादिप्रयोगं करोति।


स्क्रीनशॉट् इत्यत्र अपि उल्लेखः अस्ति यत् क्रीडायाः अन्तः किमपि स्वरकार्यक्षमता न भविष्यति, तथा च सूक्ष्मव्यवहाराः, लुटपेटिकाः वा अन्ये मुद्रीकरणतन्त्राणि "वर्तमानं न योजनाकृतानि" इति सूचीकृतानि सन्ति


स्क्रीनशॉट् दृष्ट्वा रेडिट् इत्यत्र प्रशंसकाः अवदन् यत् पूर्वक्रीडायाः तुलने अस्य क्रीडायाः गुणवत्ता महती न्यूनीभूता इव दृश्यते, विशेषतः एतत् तथ्यं यत् अस्मिन् केवलं पूर्वनिर्धारितपात्राणि एव सन्ति

"Alien: Fireteam इत्यस्य विषये मम यत् वस्तुतः रोचते तत् तस्य अनुकूलनीयानि निर्माणानि सन्ति, आशासे च ते एतत् प्रणालीं रद्दं न कुर्वन्ति।"


"पूर्वनिर्धारितपात्राणां लोकप्रियतायाः कारणात् अहं बहु श्रान्तः अस्मि। यदि ते चलचित्रेषु प्रसिद्धाः पात्राः न सन्ति तर्हि आवश्यकता नास्ति। अहं स्वमुखं निर्मातुम् रोचये।"