समाचारं

"Ace Combat 7" इत्यस्य निर्माता रहस्यं वदति यत् एनएस संस्करणं वर्षद्वयं यावत् अनुकूलितं कृतम् अस्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Ace Combat 7: Skies Unknown Deluxe Edition", यस्मिन् सर्वाणि DLC तथा बहु बोनसानि सन्ति, आधिकारिकतया Switch मञ्चे 11 जुलाई दिनाङ्के प्रारब्धम् अस्य निर्माता र्युनोसुके हागिवारा विदेशीयमाध्यमेन सह साक्षात्कारे अस्य प्रत्यारोपितकार्यस्य पृष्ठतः विचाराणां विषये चर्चां कृतवान् । कथा।


हगिवारा र्युनोसुके इत्यनेन साक्षात्कारे उक्तं यत् उपयोक्तृसंशोधनकाले निर्माणदलेन ज्ञातं यत् यद्यपि बहवः खिलाडयः "Ace Combat" इति श्रृङ्खलायां रुचिं लभन्ते तथापि ते तस्य अनुभवं कर्तुं असमर्थाः यतः तेषां कृते कन्सोल् वा सङ्गणकं वा नासीत् ते आशान्ति यत् अधिकाः क्रीडकाः एतां श्रृङ्खलां क्रीडितुं शक्नुवन्ति, अतः ते श्रृङ्खलायां नवीनतमं क्रीडां, यत् एषः क्रीडा अस्ति, स्विच् मञ्चे पोर्ट् कर्तुं निश्चयं कृतवन्तः, यद्यपि स्विच् पूर्वमेव जीवनचक्रस्य उत्तरपदेषु अस्ति


स्विच् इत्यत्र अन्येषु कन्सोल् मञ्चेषु क्रीडायाः दृश्यप्रभावं पुनः स्थापयितुं विकासदलेन समग्रतया अनुकूलितं कृत्वा मूलक्रीडायां मौसमं प्रकाशं छाया च यथासम्भवं धारितम् अस्ति ते अपि स्वीकृतवन्तः यत् एषा परियोजना २०२२ तमे वर्षे आरब्धा अस्ति तथा च पोर्टिंग् प्रक्रियायाः समये अनेकानि आव्हानानि सम्मुखीकृतवन्तः, यथा चित्रस्य गुणवत्तायाः फ्रेम-दरस्य च सन्तुलनं कथं करणीयम्, तथा च क्रीडां न्यून-प्रदर्शन-मञ्चे पोर्ट् करणीयम् इति


अन्ते हागिवारा र्युनोसुके इत्यनेन अपि उक्तं यत् सम्प्रति २०२१ तमे वर्षे विकासे घोषितस्य नूतनस्य "एस् कम्बैट्" इत्यस्य विषये अधिकानि सूचनानि प्रकाशयितुं असमर्था अस्ति, परन्तु ते तस्य विकासाय बहु परिश्रमं कुर्वन्ति, अतः खिलाडयः धैर्यपूर्वकं प्रतीक्षां कर्तुं कथ्यन्ते