समाचारं

IDC आधिकारिकतया विमोचितवान् यत् घरेलुः Xiaomi प्रथमस्थाने अस्ति, यदा तु vivo तथा OPPO प्रायः समानौ स्तः

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ जुलै दिनाङ्के सुप्रसिद्धा आँकडासंशोधनकम्पनी IDC आधिकारिकतया २०२४ तमस्य वर्षस्य वैश्विकस्मार्टफोनविपण्यप्रतिवेदनस्य द्वितीयत्रिमासे प्रकाशितवती । प्रतिवेदने दर्शितं यत् विगतद्वितीयत्रिमासे समग्ररूपेण वैश्विकस्मार्टफोनस्य प्रेषणं २८५ मिलियन यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ६.५% वृद्धिः अभवत् ।



प्रथमक्रमाङ्कस्य ब्राण्ड् अद्यापि सैमसंगः अस्ति, यस्य समग्ररूपेण ५३.९ मिलियन यूनिट् प्रेषणं भवति, १८.९% मार्केट्-भागः च अस्ति, वर्षे वर्षे ०.७% वृद्धिः;

द्वितीयस्थाने स्थापितः ब्राण्ड् अद्यापि एप्पल् अस्ति, यस्य समग्ररूपेण ४५.२ मिलियन यूनिट् प्रेषणं भवति तथा च १५.८% विपण्यभागः अस्ति, यत् वर्षे वर्षे १.५% वृद्धिः अस्ति;

तृतीयस्थाने स्थितः ब्राण्ड् Xiaomi अस्ति, यस्य समग्ररूपेण ४२.३ मिलियन यूनिट् प्रेषणं भवति तथा च १४.८% मार्केट्-भागः अस्ति, यत् वर्षे वर्षे २७.४% वृद्धिः अस्ति;

चतुर्थस्थाने स्थितः ब्राण्ड् विवो अभवत्, यत्र समग्ररूपेण २५.९ मिलियन यूनिट्-प्रवाहः, ९.१% मार्केट्-भागः च, वर्षे वर्षे २१.९५ वृद्धिः;

पञ्चमस्थाने स्थितः ब्राण्ड् ओप्पो इति अभवत्, यत्र समग्ररूपेण २५.८ मिलियन यूनिट्-प्रवाहः, ९.०% मार्केट्-भागः च अभवत्, यत् वर्षे वर्षे १.८% वृद्धिः अभवत्

क्रमाङ्कनात् न्याय्यं चेत्, सर्वेषां शीर्षपञ्च ब्राण्ड्-संस्थानां वर्षे वर्षे वृद्धिः भवति पूर्वत्रिमासिकस्य तुलने विवो पुनः शीर्षपञ्चसु स्थानेषु आगत्य ओप्पो इत्येतां अतिक्रान्तवान्, येन ट्रांसजनः अन्यस्थानेषु धकेलितः अस्ति ।



समग्ररूपेण प्रेषणस्य दृष्ट्या सैमसंगः अद्वितीयः अस्ति यतोहि अस्मिन् त्रैमासिके ५ कोटिभ्यः अधिकाः यूनिट् प्रेषिताः सन्ति, एप्पल् इत्यस्मात् ८ मिलियन यूनिट् अधिकानि च अग्रे अस्ति एप्पल् तथा शाओमी द्वितीयस्तरस्य अन्तरं ३० लक्षं यूनिट् इत्यस्मात् न्यूनम् अस्ति एतेन ज्ञायते यत् शाओमी इत्यस्य एप्पल् इत्यस्य अतिक्रमणस्य अवसरः आसीत् तथापि द्वितीयत्रिमासे iPhone 15 श्रृङ्खलायाः मूल्यक्षयः अतीव तीव्रः आसीत् .अतिवेगेन। विवो, ओप्पो च समानश्रेणीयाः सन्ति, द्वयोः ब्राण्ड्योः मध्ये अन्तरं नगण्यम् अस्ति यतोहि अन्तरं केवलं एकलक्षं यूनिट् अस्ति । परन्तु विवो इत्यस्य विशेषप्रशंसायाः आवश्यकता वर्तते, यतः Q1 इत्यस्मिन् विवो विश्वस्य शीर्षपञ्चसु पतितः अस्ति तथा च Q2 इत्यत्र प्रतिक्रियाम् अददात् तथा च ओप्पो स्थिरः अस्ति।



एप्पल्, सैमसंग च त्यक्त्वा उद्योगे सर्वोत्तमः ब्राण्ड् अवश्यमेव शाओमी इत्यस्य अस्ति । न केवलं विश्वे तृतीयस्थानं प्राप्नोति, एप्पल्-सङ्गठनेन सह अन्तरं लघुतरं लघुतरं भवति, अपितु प्रथमक्रमाङ्कस्य घरेलुब्राण्ड् अपि अस्ति । मुख्यः विषयः अस्ति यत् अन्येषां घरेलुब्राण्ड्-मध्ये Xiaomi-इत्यस्य लाभः पदे पदे विस्तारं प्राप्नोति भवान् पश्यति, vivo तथा OPPO-इत्येतत् पूर्वमेव Xiaomi-नगरात् प्रायः 20 मिलियन-यूनिट्-दूरे अस्ति ।