समाचारं

प्रतिबिम्बः : २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वैश्विकस्मार्टफोनविक्रयः वर्षे वर्षे ६% वर्धते

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १५ जुलै दिनाङ्के ज्ञापितं यत् काउण्टरपॉइण्ट् रिसर्च इत्यस्य स्मार्टफोन् ३६० मासिकनिरीक्षणप्रतिवेदनस्य प्रारम्भिकदत्तांशस्य अनुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वैश्विकस्मार्टफोनविक्रये वर्षे वर्षे ६% वृद्धिः अभवत्, येन वर्षे वर्षे सर्वाधिकं वृद्धिः अभवत् वर्षत्रये दरम्। एतत् अपि विपण्यस्य तृतीयत्रिमासिकं वृद्धिः अस्ति ।


▲ चित्रस्रोतः प्रतिबिम्बः, अधः एव

IT Home प्रत्येकस्य ब्राण्ड् इत्यस्य Q2 भागं संलग्नं करोति:

  • सैमसंग-मोबाइलफोनस्य २०% भागः अस्ति, यत्र वर्षे वर्षे ५% विक्रयः वर्धते;

  • एप्पल् मोबाईलफोनस्य १६% भागः अस्ति, विक्रयः वर्षे वर्षे १% न्यूनः अभवत्;

  • Xiaomi मोबाईलफोनस्य १४% भागः अस्ति, यत्र वर्षे वर्षे २२% विक्रयः वर्धते;

  • विवो मोबाईलफोनस्य ८% भागः अस्ति, यत्र वर्षे वर्षे ९% विक्रयः वर्धते;

  • ओप्पो इत्यस्य मोबाईलफोन-विपण्यभागः ८% आसीत्, परन्तु तस्य विक्रयः वर्षे वर्षे १६% न्यूनः अभवत् ।


काउण्टरपॉइण्ट् विश्लेषणस्य अनुसारं शीर्षपञ्च ब्राण्ड्-समूहानां सञ्चितभागः वर्षे वर्षे न्यूनः अभवत् ।मुख्यतया हुवावे, HONOR, Motorola तथा Transsion Group ब्राण्ड् इत्येतयोः दबावस्य कारणतः . अपरपक्षे शीर्षदशब्राण्ड्-समूहानां भागः ९०% समीपे अस्ति, यत् सूचयति यत् विपण्यं समेकितं भवति, शीर्षदश-ब्राण्ड्-मध्ये स्पर्धा च तीव्रा अस्ति

काउण्टरपॉइण्ट्-संस्थायाः वरिष्ठः विश्लेषकः अंकित-मल्होत्रा ​​अवदत् यत् - "वैश्विक-स्मार्टफोन-विपण्यं नूतनयुगं प्रविष्टम् अस्ति - प्रतिस्थापनचक्रेण चालितः मन्दः स्थिरः च विकासः चरणः, अधुना च मोबाईल-फोन-ब्राण्ड्-मध्ये शून्य-योग-क्रीडा अस्तिआगामिषु कतिपयेषु वर्षेषु स्मार्टफोनविक्रयः मन्दं मन्दं वर्धते इति वयं अपेक्षामहे , तथापि, वयं अपेक्षामहे यत् विभिन्नेषु क्षेत्रेषु प्रीमियमीकरणस्य कारणेन स्मार्टफोनस्य राजस्वं विक्रयमात्रायाः अपेक्षया शीघ्रं वर्धते, विशेषतः नूतनरूपकारकाणां नूतनानां कार्याणां च उदयेन, यथा तन्तुपट्टिकाः, GenAI च। " " .

refer to