समाचारं

दुबई गेटवे एवेन्यू इत्यस्य नूतनं स्थलचिह्नम् : DIFC Immersive Building इति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



३७ मंजिला परिसरः इमर्सिव् टॉवरः दुबई-नगरस्य वित्तीयमण्डलस्य केन्द्रे स्थितः अस्ति, दुबई-अन्तर्राष्ट्रीयवित्तीयकेन्द्रेण सह सम्बद्धः नवीनतमः स्थलः अस्ति परियोजनायाः अवधारणात्मकरूपेण एडास् ग्लोबल डिजाईन् निदेशकाः लिन् जिंगहेङ्ग्, डेविड् क्लेटन इत्येतयोः नेतृत्वे एकेन दलेन डिजाइनं कृतम् अस्ति, तथा च वाणिज्यिक, अवकाश, खुदरा स्थानैः सह अभिनवव्यापारवातावरणं निर्मास्यति



समग्र योजना



हवाई दृश्य

दलेन दुबई-नगरस्य अद्वितीयं नगरीयदृश्यं प्रदर्शयन् सममित-वी-आकारस्य द्वयोः कटयोः माध्यमेन विशिष्टं वास्तुरूपरेखा निर्मितवती । डिजाइनेन गोपुरस्य मुकुटे V-आकारस्य खण्डः निर्मितः भवति, यत्र सोपानयुक्तं चटपटी, छतस्य सुविधाः च भवन्ति, यत्र जनाः गेट् भवनस्य, गेटवे एवेन्यू इत्यस्य च विहङ्गमदृश्यं द्रष्टुं शक्नुवन्ति मञ्चस्य उपरि अधः V-आकारस्य खण्डः पञ्चमहलाः ऊर्ध्वः अस्ति, येन हरितवर्णीयं स्थलचिह्नं भोजनस्थानं, सार्वजनिकस्थानं च भवति । गोपुरस्य दीर्घकालीनविस्तारस्य भावः अधिकं वर्धयितुं मुखौटे ऊर्ध्वाधरसज्जापट्टिकानां उपयोगः भवति ।



सामूहिक जनरेशन



मुखौटा प्रकाश पट्टी प्रकाश प्रभाव



गोपुरमुकुटस्य विमानदृश्यम्

इमर्सिव् टॉवर कार्यस्य, अवकाशस्य, विलासितायाः च अनुभवानां संयोजनं करोति, यत् व्यवसायानां तेषां कर्मचारिणां च विकसितानां आवश्यकतानां पूर्तये विनिर्मितम् अस्ति । सुरुचिपूर्णं लॉबी डिजाइनं उच्चगुणवत्तायुक्तं कार्यवातावरणं निर्माति, मञ्चस्य छतस्य च छतस्य च मध्ये २४ मंजिला कार्यालयक्षेत्रं वर्तते, यत् ५८,५७३ वर्गमीटर् अधिकं ग्रेड ए कार्यालयस्थानं प्रदास्यति तदतिरिक्तं, अस्मिन् गोपुरे छतस्य उपरि क्लबसहितं प्रायः १०,५९६ वर्गमीटर् वाणिज्यिकखुदरास्थानं, ६८० वर्गमीटर् समर्थनसुविधाः च सन्ति

लिन् जिंगहेङ्गः साझां कृतवान् यत् "अस्माभिः गोपुरस्य शीर्षे त्रिषु तलेषु विलासपूर्णं निजीक्लबं, छतस्य चटपटी च निर्मितम्, यत् न केवलं गोपुरस्य उच्चस्तरीयं निगमप्रतिबिम्बं प्रदर्शयति, अपितु अद्वितीयं अवकाश-अनुभवं अपि निर्माति



वीथिदृश्यम्



छतस्य चटपटी



वीथिदृश्यम्

भवनस्य परितः विकासानां च मध्ये अधिकतमं सम्पर्कं कर्तुं मञ्चः परितः क्षेत्रैः सह सम्पर्कं निर्मातुं मुक्तं डिजाइनं स्वीकुर्वति, येन परियोजना समुदायेन सह निर्विघ्नतया सम्बद्धा भवति त्रिमहलात्मकं खोखलं लॉबी-स्थानं परिदृश्यमानेन वेस्टिबुलेन सह मिलित्वा आगमन-समारोहस्य प्रभावशालिनः भावः सृजति ।



कार्यालयस्य लॉबी



कार्यालय गलियारा

“DIFC Immersive Tower एकं बहुमुखी कुशलं च भवनं यत् परितः विकासैः सह निकटतया सम्बद्धम् अस्ति तथा च आधुनिक, जनकेन्द्रित-डिजाइन-अवधारणासु आधारितम् अस्ति यत् चञ्चल-वित्तीय-जिल्हे कार्य-जीवन-सन्तुलनेन सह गतिशीलं स्थानं निर्मातुं शक्नोति DIFC इत्यस्य दृष्टिः क्षेत्रस्य समग्रनियोजनं परस्परं सम्यक् पूरयति” इति किलिटिङ्ग् अवदत्।

परियोजना सूचना

स्थानम् : दुबई, यूएई

स्वामी : दुबई अन्तर्राष्ट्रीय वित्तीय केन्द्र (DIFC)

अवधारणा डिजाइन वास्तुकारः तथा आन्तरिक अवधारणा डिजाइनरः : Aedas

भवनक्षेत्रम् : ६९,८४९ वर्गमीटर्

समाप्ति वर्षः 2027

मुख्याः डिजाइनरः : लिन जिंगहेङ्गः, वैश्विकः डिजाइननिदेशकः, डेविड् क्लेटनः, वैश्विकः डिजाइननिदेशकः