2024-07-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन १५ जुलै दिनाङ्के ज्ञापितं यत् अद्य प्रातः १० वादने Realme GT6 इत्यनेन आधिकारिकतया प्रथमं विक्रयणं प्रारब्धम्, यस्य मूल्यं २७९९ युआन् इत्यस्मात् आरभ्यते।
आधिकारिकतथ्यानुसारं Realme GT6 इत्यस्य प्रथमविक्रयमात्रा पूर्वस्य हॉट् मॉडल् GT5 Pro इत्यस्य अतिक्रान्तवती, अपि च 2024 तमे वर्षे सर्वेषां नूतनानां Realme उत्पादानाम् प्रथमविक्रयविक्रमं भङ्गं कृत्वा हॉट् मॉडलस्य नूतना पीढी अभवत्
Realme GT6 "वास्तविकसुगन्धयन्त्रम्" इति उच्यते यदा मूल्यं पत्रकारसम्मेलने घोषितम् आसीत्, भवान् 2,799 युआन् कृते शीर्ष-स्तरीयं प्रत्यक्ष-पर्दे प्रमुखं प्राप्तुं शक्नोति, यत् स्क्रीन-प्रदर्शनम् इत्यादिषु अनेकेषु पक्षेषु अस्य वर्गस्य अग्रणी अस्ति
स्क्रीनस्य दृष्ट्या, यन्त्रे BOE द्वारा संयुक्तरूपेण निर्मितस्य प्रथमस्य अनुकूलितस्य S1+ सामग्रीस्य उपयोगः भवति, स्क्रीनस्य शिखरप्रकाशः 6,000 निट् यावत् भवति, येन एतत् उद्योगे सर्वाधिकं उज्ज्वलं प्रत्यक्षपर्दे भवति, एतत् 8T LTPO प्रदर्शनप्रौद्योगिक्याः अपि उपयोगं करोति, 0.5- समर्थयति च 120Hz अनुकूली ताजगी दर।
तस्मिन् एव काले Realme GT6 स्क्रीन सक्रिय नेत्रसंरक्षणप्रौद्योगिकीम् परिचययति, नेत्रक्लान्तिपरिचयस्य समर्थनं करोति, स्वयमेव अग्रे कॅमेरा AI मार्गेण उपयोक्तुः थकानस्य स्थितिं ज्ञापयति निर्धारयति च, तथा च गतिशीलरूपेण परिवेशस्य रङ्गअनुकूलनं, निद्राविधानं तथा च नेत्रसंरक्षणवर्णतापमानं समायोजयति तथा च अन्ये नेत्ररक्षण कार्य।
कोर विन्यासस्य दृष्ट्या Realme GT6 1.5K स्क्रीनस्य उपयोगं करोति तथा च Qualcomm Snapdragon 8 Gen3 मोबाईल प्लेटफॉर्म इत्यनेन सुसज्जितः अस्ति पृष्ठभागस्य मुख्यकॅमेरा 50 मिलियन पिक्सेल, बैटरी 5800 mAh, तथा च 120W फ्लैश चार्जिंग् समर्थयति
Realme GT6 इत्यस्मिन् अन्तर्निर्मितं गीक-प्रदर्शन-पटलम् अपि अस्ति, यत् भवन्तं मूलं विना वास्तविकसमये CPU-कोर-आवृत्तिं समयनिर्धारणं कर्तुं शक्नोति, तथा च क्रीडां क्रीडन्ते सति ई-क्रीडा-स्तरीय-अनुभवं प्राप्तुं स्वस्य प्राधान्यानुसारं प्रत्येकं प्रोसेसर-कोरं सूक्ष्मरूपेण ट्यून् कर्तुं शक्नोति .
तदतिरिक्तं, अधिकारी इदमपि बोधयति यत् प्रकरणं चतुर्वर्षेभ्यः त्रयाणां प्रमुखसंस्करणप्रणाली-अद्यतनानां आनन्दं लभते, प्रथमविक्रयः च चतुर्वर्षीयं बैटरी-वारण्टी, चतुर्वर्षीयं निःशुल्क-चलच्चित्र-स्टिकर्, वृद्ध-बैटरी-निःशुल्क-प्रतिस्थापनं, चत्वारि निःशुल्क-चलच्चित्रं च सह आगच्छति प्रतिवर्षं स्टिकर्, यत् निष्कपटतापूर्णम् अस्ति।