2024-07-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इदं मया दृष्टं सर्वोत्तमं गृहम् अस्ति उज्ज्वलवर्णाः रेट्रो-शैल्याः साजसज्जाभिः सह युग्मिताः सन्ति उज्ज्वलवर्णाः रेट्रो-फर्निचराः च उष्णं रेट्रो-स्वरं च अधिकं प्रतीयते यथा चलचित्रस्य दृश्यम्।
गृहस्य डिजाइनः न्यूनतमशैल्याः भिन्नः अस्ति यत्र सम्पूर्णं गृहं सर्वैः परिपूर्णं भवति, यथा किराणां भण्डारः, परन्तु समग्रतया एतत् जनान् अव्यवस्थितं भावं न ददाति, परन्तु सर्वं अतीव सामञ्जस्यपूर्वकं मेलनं भवति।
वासगृहस्य विन्यासे रेट्रो-अनुभूतिः भवति, येन जनानां लालित्यस्य, शान्ततायाः च भावः भवति, मुख्यतया समग्रवर्णस्य आधारेण भवति, यः उज्ज्वलः, उज्ज्वलः, अतीव उष्णः च अस्ति ।
बालकनी अतीव सुन्दरं व्यवस्थिता अस्ति, अवकाशक्षेत्रं चायकक्षं च अस्ति, मध्ये कार्यालयक्षेत्रं च मेजस्य सम्पूर्णपङ्क्तियुक्तम् अस्ति
सर्वाणि फर्निचराणि समानवर्णे सन्ति, अल्पमात्रायां हरितवनस्पतयः सन्ति, समग्रं वातावरणं च अतीव सामञ्जस्यपूर्णं भवति । पर्दाः रोमान्टिकाः स्वप्नदृशाः च काष्ठानि वेनिस-अन्धाः सन्ति, येन सम्पूर्णं बालकनी अधिकं ग्रीष्मकालीनं दृश्यते ।
गृहस्य विन्यासे कोऽपि परिवर्तनः न कृतः, परन्तु नवीनीकरणस्य अनन्तरं प्रभावः वास्तवमेव ईर्ष्याजनकः अस्ति
वासगृहस्य भित्तिः बृहत् श्वेतभित्तिः, तलः कच्चा काष्ठेन निर्मितः अस्ति, वर्णाः फर्निचरैः, सोफाभिः च सह सङ्गताः सन्ति, येन अतीव सुव्यवस्थितः, सामञ्जस्यपूर्णः च दृश्यते
गृहे अन्तरिक्षे बहु श्वेतस्थानम् अस्ति, बृहत् श्वेतभित्तिषु डिजाइनं धारयति वासगृहं मुख्यप्रकाशं विना डिजाइनं कृतम् अस्ति, येन स्थानम् अपि बृहत्तरं भवति
अध्ययनकक्षस्य भित्तिः उज्ज्वलपीतवर्णेन परिवर्तिता, फर्निचरस्य भित्तिषु च वर्णः सुसंगतः अस्ति, सम्पूर्णे अन्तरिक्षे त्रयाणाम् अधिकवर्णाः न सन्ति
वस्त्रकक्षं विशालं नास्ति किन्तु उच्चस्तरं यावत् नवीनीकरणं कृतम् अस्ति भूरेण कृष्णवर्णेन च अलमारयः बनावटेन परिपूर्णाः दृश्यन्ते, येषां सङ्गतिः अतीव सामञ्जस्यपूर्णा अस्ति।
शय्यागृहस्य विन्यासः अतीव सरलः, अतीव स्फूर्तिदायकः दृश्यते, अत्यधिकं जटिलं डिजाइनं नास्ति, तत्र निवासार्थं च अतीव आरामदायकः अस्ति ।
वासगृहे सोफा अपि समानवर्णस्य भवति, वर्णस्य अत्यन्तं एकरसतां परिहरितुं सङ्गतः श्वेतकालीनः भित्तिसङ्गतः भवति
मया द्वारस्य स्थानस्य उपयोगेन व्यावहारिकं साइडबोर्डं निर्मितम् मन्दं रोमान्टिकं च प्रकाशं युक्तं शुद्धं कृष्णवर्णीयं मन्त्रिमण्डलं अतीव उच्चस्तरीयं दृश्यते।
गृहे स्थितः सोफा, कॉफी-मन्त्रिमण्डलं च रेट्रो-स्वरस्य आधारेण भवति, फर्निचरस्य, अलङ्कारस्य च वर्णाः अपि एकीकृताः सन्ति
यतो हि मम कृते बनावटयुक्तानि काष्ठवस्तूनि रोचन्ते, गृहे फर्निचरं सर्वं हल्कं अखरोटवर्णं भवति, यत्र मेजः अपि अस्ति, यत् अपि समानसामग्रीणां वर्णेन च निर्मितम् अस्ति
इदं लघुशय्यागृहं मुख्यशय्यागृहात् अधिकं रोमान्टिकं भवति, खिडक्याः पार्श्वे शय्या अस्ति, उपरि पश्यन् सुन्दरं दृश्यं द्रष्टुं शक्यते ।
भोजनालयस्य लघुकोणः अपि वातावरणेन परिपूर्णः अस्ति ।
इदं सुन्दरं लघु गृहं कैफे इव रोमान्टिकं भवति, गृहे फोटोग्राफं गृहीत्वा कॉफी पिबन् अतीव वातावरणं भवति यत् मया सावधानीपूर्वकं निर्मितं गृहं शनैः शनैः पश्यन् मम हृदयं सुखेन, गौरवेण च परिपूर्णम् अस्ति।