2024-07-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"द लेजेण्ड् आफ् ज़ेल्डा" नूतनक्रीडायाः नायकाः द्वौ भवितुम् अर्हन्ति
ईएसआरबी-रेटिंग्-सूचनानुसारं खिलाडयः लिङ्क्-क्रीडायां नियन्त्रयितुं, तस्य प्रतिष्ठित-खड्गस्य, धनुषस्य च उपयोगेन युद्धं कर्तुं च शक्नुवन्ति ।
पूर्वं प्रदर्शितस्य ट्रेलर् मध्ये लिङ्क् एकस्मिन् दरारं आकृष्य अन्तर्धानं जातः, येन क्रीडकानां मध्ये क्रीडायां तस्य भूमिकायाः विषये अनुमानं उत्पन्नम् । अधुना, वयं निश्चितरूपेण जानीमः यत् लिङ्कस्य साहसिकं कार्यं उद्घाटनक्रमात् परं विस्तृतं भविष्यति। क्रीडायाः विवरणे उल्लेखः अस्ति यत् खिलाडयः Zelda इति रूपेण क्रीडन्ति, सम्पूर्णे Hyrule मध्ये दरारं निवारयितुं लिङ्क् रक्षितुं च प्रयतन्ते । ज़ेल्डा स्वस्य दण्डस्य उपयोगेन राक्षसान् युद्धाय आह्वयिष्यति, लिङ्क् तु शत्रुभिः सह युद्धाय स्वस्य खड्गस्य बाणानां च उपयोगं करिष्यति ।
अस्मात् दृष्ट्या प्रारम्भिकपदे नायिकारूपेण Zelda इत्यनेन आरम्भः करणीयः । बहु-क्रीडक-क्रीडायाः सदैव समर्थनं कुर्वतां स्विच-क्रीडायाः अवधारणायाः अनुसारं, भवतु नाम द्वि-क्रीडक-युद्धानां समर्थनं अपि करोति इति भवतु लिङ्क्-जेल्डा-योः एकत्र युद्धस्य स्वप्नः साकारः भविष्यति!
नवीन निन्टेन्डो भयानक खेल
निन्टेन्डो-संस्थायाः एकः टिप्स्टरः ट्वीट् कृतवान् यत् सः पुष्टिं कृतवान् यत् "स्माइली मेन्" इति क्रीडा ब्लूबर इत्यनेन न विकसिता इति । कथ्यते यत् एषः निन्टेन्डो IP अस्ति, Switch इत्यत्र च द्वौ कार्यौ प्रारब्धौ अपि च, एषः भयानकः क्रीडा नास्ति, परन्तु अस्मिन् हिंसकः यौनसूचकः च सामग्रीः अस्ति ।
तदतिरिक्तं टिप्स्टरः अपि अवदत् यत् निन्टेन्डो कतिपयेभ्यः दिनेभ्यः परं आधिकारिकतया अस्य क्रीडायाः घोषणां करिष्यति, तथा च क्रीडायाः विमोचनदिनाङ्कः अपि दूरं नास्ति । क्रीडायाः निर्मातुः कार्यं तस्मै रोचते इति अपि सः दावान् अकरोत् ।
वार्तानुसारं टिप्पणीक्षेत्रे केचन क्रीडकाः अनुमानं कृतवन्तः यत् एषः क्रीडा "Famicom Detective Club" इति श्रृङ्खलायां कार्यं भवितुम् अर्हति, "Laughing Man" अपि कथायां प्रादुर्भूतः परन्तु श्वसनकर्तायाः विश्वसनीयता द्रष्टव्या अस्ति।
"Monster Hunting Wilds" इत्यस्य विषये नवीनाः सूचनाः।
Capcom इत्यस्य “Monster Hunter” इति आधिकारिकट्वीट् इत्यनेन “Monster Hunter: Wildlands” इत्यस्य विषये नूतनाः सूचनाः साझाः कृताः:
"निषिद्धभूमिस्य कठोरवातावरणे न केवलं बृहत्राक्षसानां मध्ये प्रादेशिकयुद्धानि भविष्यन्ति, अपितु लघुराक्षसाः अपि बृहत्राक्षसानां उपरि आक्रमणं करिष्यन्ति। अस्मिन् वातावरणे राक्षसानां व्यवहारं अवगत्य तेषां निपुणतया व्यवहारः मृगयाम् अधिकं कार्यकुशलं कर्तुं शक्नोति। लाभप्रदम् .अतः भवतः परितः यत् प्रचलति तस्य विषये अवश्यमेव ध्यानं ददातु।”
तस्मिन् एव काले अधिकारी जेमा इत्यस्य परिचयं अपि कृतवान् यः अस्मिन् क्रीडने शस्त्रगृहस्य प्रभारी अस्ति, आल्मा, स्वागतकर्त्री च तेषु आल्मा कार्यस्य आरम्भात् पूर्वं कार्याणि प्रबन्धयिष्यति, स्वीकुर्यात् च, अपि च सह शिकारी यदा कार्यं करोति, मृगयाप्रक्रियायाः समये उपयोगी सूचनां ददाति तथा च कार्याणां प्रबन्धनम् इत्यादीनां समर्थनकार्यस्य उत्तरदायी भवति।
अष्टपाथ यात्री की षष्ठी वर्षगांठ
"ऑक्टोपैथ ट्रैवलर" इत्यनेन स्वस्य विमोचनस्य ६ वर्षस्य आरम्भः कृतः । एतत् अभिनन्दनचित्रं न केवलं "अक्टोवार्ड ट्रैवलर" इत्यस्य प्रथमपीढीयाः मुख्यपात्राणि दर्शयति, अपितु तस्य उत्तरकथायाः केचन नूतनाः पात्राणि अपि दर्शयति ।
स्मारकक्रियाकलापानाम् अतिरिक्तं, अधिकारी खिलाडयः अपि स्मारितवान् यत् "अक्टोपाथ ट्रैवलर २" इत्यस्य नवीनतमेन अपडेट् इत्यनेन "एक्स्ट्रा बैटल" मोडः योजितः, येन खिलाडयः प्रथमपीढीयाः क्लासिकपात्रान् चुनौतीं दातुं शक्नुवन्ति एषः मोड् न केवलं प्रथमपीढीं क्रीडितानां पुरातनक्रीडकानां कृते स्मरणस्य अवसरं प्रदाति, अपितु केवलं द्वितीयपीढीं क्रीडितानां नूतनानां क्रीडकानां कृते एतेषां पात्राणां आकर्षणं दर्शयति
बायोशॉक् ४ इत्यस्य प्रारम्भिकाः स्क्रीनशॉट् लीक् अभवन्
एकः स्क्रीनशॉट् यः "BioShock 4" इत्यस्य २०२१ तमस्य वर्षस्य विकाससंस्करणं इति प्रतीयते सः MP1ST जालपुटे प्रादुर्भूतः । अपलोडरः अवदत् यत् एषः स्क्रीनशॉट् 2K दृश्यप्रभावकलाकारात् आगतः, परन्तु सः स्वविवरणं न प्रकाशयिष्यति।
यथा चित्रात् द्रष्टुं शक्नुवन्ति, एतत् परियोजनायाः कोड-नाम "Parkside" इत्यस्मात् आगतं तथा च UI, शस्त्राणि अन्ये च सामग्रीः सन्ति इति दृष्ट्वा एतत् एव विकासः कोड-नाम "BioShock 4" अस्ति, तस्य विश्वसनीयता अधिका अस्ति एतत् स्क्रीनशॉट् विहाय अपलोडर् अन्यं किमपि सामग्रीं न प्रकाशितवान् ।
"रोमांस आफ् द थ्री किङ्ग्डम्स् ८ रिमास्टरड् एडिशन" इति प्रकाशितम्
Koei Tecmo इत्यस्य ऐतिहासिकस्य अनुकरणस्य क्रीडायाः "Romance of the Three Kingdoms 8 Remastered Edition" इत्यस्य निर्माणदलेन खिलाडिभ्यः मित्रेभ्यः च एकं खुलं पत्रं जारीकृतम्, यत्र आधिकारिकतया अस्य क्रीडायाः विमोचनस्य तिथिः अक्टोबर् २४ इति घोषिता
अधिकारी अवदत् यत् - "क्रीडायाः गुणवत्तां वर्धयितुं वयं बहुकालं ऊर्जां च समर्पितवन्तः, अद्य च अन्ततः विमोचनदिनाङ्कं घोषयितुं शक्नुमः। अस्मिन् समये वयं "त्रिराज्यानि ८" इति चयनं कृतवन्तः यस्मिन् "सर्वसेनापतयः" सन्ति playing" and "all era scripts" श्रृङ्खलायाः प्रथमपुनर्निर्माणरूपेण सर्वेषां अपेक्षाणां पूर्तये वयं सम्पूर्णस्य श्रृङ्खलायाः बृहत्तमं विकासं कर्तुं सर्वोत्तमं कृतवन्तः, यत्र क्रीडाव्यवस्थासुधाराः अपि सन्ति। समग्रं कर्तुं अस्य ऐतिहासिकस्य अनुकरणक्रीडायाः गुणवत्ता आदर्शस्तरं प्राप्नोति, दलेन तस्य परिष्कारार्थं बहुकालं व्यतीतम्” इति ।
"Ace Combat 7" इत्यस्य NS संस्करणं वर्षद्वयात् विकसितम् अस्ति
सुस्वागतं वायुयुद्धक्रीडा "Ace Combat 7: Skies Unknown" अद्यैव Switch मञ्चे अवतरत्, अस्य क्रीडायाः विमोचनं आनन्दयितुं विदेशीयमाध्यमेन "Ace Combat 7: Skies Unknown" इत्यस्य Switch संस्करणस्य निर्माता Ryunosuke Hagiwara इत्यस्य साक्षात्कारः कृतः ", अस्य प्रत्यारोपितस्य कार्यस्य विषये ज्ञातुं। पृष्ठतः कथा।
साक्षात्कारे हगिवारा र्युनोसुके इत्यनेन उक्तं यत् ते आशास्ति यत् अधिकान् खिलाडयः "एस् कम्बैट्" श्रृङ्खलायाः आकर्षणस्य अनुभवं कर्तुं शक्नुवन्ति, अतः ते नवीनतमं क्रीडां स्विच् मञ्चे पोर्ट् कर्तुं निश्चयं कृतवन्तः सः अपि अवदत् यत् २०२२ तः आरभ्य २ वर्षेभ्यः पुनः पुनः परीक्षणं अनुकूलनं च कृत्वा अस्य क्रीडायाः सफलतया प्रत्यारोपणं भविष्यति।
"Crash Bandicoot 5" रद्दं कृतम् अस्ति
Crash Bandicoot 4: It’s About Time इत्यस्मिन् कार्यं कृतवान् चरित्रनिर्माता चित्रकारः च Nicholas Kole इत्यनेन पुष्टिः कृता यत् Toys for Bob इत्यनेन विकसितं Crash Bandicoot 5 इत्यस्य संस्करणं किञ्चित्कालपूर्वं रद्दं कृतम् अस्ति
निकोलस् कोले सामाजिकमाध्यमेषु पोस्ट् कृतवान् यत् "उह-हुह! वयं विगतत्रिवर्षेभ्यः कार्यं कुर्वन्तः रद्दीकृताः परियोजना अद्य आधिकारिकतया समाप्ताः (आन्तरिक-उद्धारप्रयासाः असफलाः), तथा च सम्पूर्णे परियोजना-विभागस्य प्रदर्शनप्रतिबन्धाः अपि अभवन् lifted .समाचारः, हृदयविदारकम् अस्ति।”
विकासकः Mortal Kombat remaster इत्यस्य संकेतं ददाति
अफवाः अस्ति यत् मॉर्टल् कोम्बट् श्रृङ्खलायाः पुनर्निर्माणं विकासे अस्ति । अनुमानं प्रथमवारं गतमासस्य अन्ते आरब्धम् यदा Eyeballistic Studios CEO Joe Tresca इत्यनेन AI-जनितं कथितं स्क्रीनशॉट् ट्वीट् कृत्वा स्टूडियो "किमपि विशेषं कार्यं कुर्वन्" इति सूचितम्। कालः सः अपि तथैव चित्रं स्थापितवान्। टीजर्-इत्यनेन बहवः प्रशंसकाः उत्तेजिताः, अन्ये एआइ-जनितैः चित्रैः स्थगिताः, यत् ट्रेस्का इत्यनेन न स्वीकृतम्, न च अङ्गीकृतम् ।
परन्तु प्रतिकृतौ एव एआइ-तत्त्वानि सन्ति इति असम्भाव्यम् । तदतिरिक्तं प्रशंसकप्रश्नस्य उत्तरे मुख्याधिकारी पुष्टिं कृतवान् यत् "शाओलिन् मॉन्क्" तथा "मॉर्टल् कोम्बट् ४" इत्येतयोः पुनर्निर्माणं अपि तस्य इच्छासूचौ अस्ति ।