समाचारं

विगतदशके प्रायः ४०,००० जनरेटिव् एआइ पेटन्ट्-पत्राणि कृत्वा चीनदेशः विश्वे प्रथमस्थाने अस्ति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददाता कोङ्ग हैली, प्रशिक्षुः वाङ्ग तियान च बीजिंगनगरे वृत्तान्तं दत्तवन्तौ

संयुक्तराष्ट्रसङ्घस्य विश्वबौद्धिकसम्पत्तिसङ्गठनेन (WIPO) अद्यतने प्रकाशितेन "जनरेटिव आर्टिफिशियल इंटेलिजेंस पेटन्ट् स्थितिप्रतिवेदनेन" ज्ञायते यत् चीनस्य जनरेटिव आर्टिफिशियल इन्टेलिजेन्स (GenAI) पेटन्ट-अनुरोधाः २०१४ तः २०२३ पर्यन्तं दशवर्षेषु ३८,२१० यावत् अभवन्, येन विश्वे प्रथमस्थानं प्राप्तम् द्वितीयस्थाने स्थितस्य अमेरिकादेशस्य षड्गुणम् । अद्यपर्यन्तं चीनदेशस्य कम्पनयः २०० तः अधिकाः बृहत्भाषाप्रतिमानाः विपण्यं प्रति प्रक्षेपितवन्तः ।

प्रतिवेदने दर्शितं यत् शीर्षपञ्च पेटन्ट-आविष्कारकाः चीनदेशे (३८,२१० पेटन्ट्), अमेरिकादेशे (६,२७६ पेटन्ट्), दक्षिणकोरियादेशे (४,१५५ पेटन्ट्), जापानदेशे (३,४०९ पेटन्ट्) भारते (१,३५० पेटन्ट्) च सन्ति

२०१७ तमे वर्षे बृहत्भाषाप्रतिरूपस्य आधारेण Transformer न्यूरल नेटवर्क आर्किटेक्चरस्य आगमनात् आरभ्य जननात्मककृत्रिमबुद्धिसम्बद्धानां पेटन्ट्-सङ्ख्यायां ७ गुणाधिकं तीव्रगत्या वृद्धिः अभवत् २०२२ तमस्य वर्षस्य अन्ते OpenAI इत्यनेन ChatGPT इत्यस्य आरम्भात् आरभ्य जनरेटिव आर्टिफिशियल इन्टेलिजेन्स् पेटन्ट् इत्यस्य विस्फोटः अभवत् । केवलं २०२३ तमे वर्षे प्रकाशिताः जनरेटिव् एआइ पेटन्ट् सम्पूर्णस्य कुलस्य २५% अधिकं भागं धारयन्ति । परन्तु अधुना यावत् अद्यापि विश्वस्य सर्वेषां एआइ पेटन्ट्-पत्राणां ६% भागः एव जननात्मक-एआइ-पेटन्ट्-पत्राणि सन्ति ।

शीर्षदश GenAI पेटन्ट-आवेदकाः सन्ति Tencent (2,074 आविष्काराः), Ping An Insurance (1,564), Baidu (1,234), Chinese Academy of Sciences (607), IBM (601), and Alibaba Group (571) , Samsung Electronics (468 items ), वर्णमाला (४४३ वस्तूनि), ByteDance (४१८ वस्तूनि), Microsoft (३७७ वस्तूनि)। तेषु चीनीयकम्पनीनां षट् आसनानि सन्ति ।

प्रतिवेदने श्रमबाजारचुनौत्यस्य विश्लेषणं कृतम् अस्ति यत् जननात्मक एआइ प्रौद्योगिकी स्वचालनस्य पूर्वतरङ्गानाम् विपरीतम् अस्ति यत् मुख्यतया मध्यमकुशलकार्यकर्तृभ्यः प्रभावितं करोति स्म, एआइ प्रौद्योगिक्याः व्यापकप्रयोगः केषाञ्चन उच्चवेतनयुक्तानां पदानाम् स्थानं गृह्णीयात्, यथा आँकडाविश्लेषकाः, बाजारसंशोधनविश्लेषकाः, या वकिल।

चित्रं, विडियोदत्तांशं च जनरेटिव एआइ पेटन्ट् (१७,९९६) इत्यस्य सर्वाधिकं विकसितक्षेत्रं भवति, तदनन्तरं पाठः (१३,४९४) तथा वाक्/संगीतं (१३,४८०) अस्ति ।

प्रतिवेदने जननात्मक कृत्रिमबुद्धिसम्बद्धाः विवादाः अपि दर्शिताः सन्ति यथा, केचन कलाकाराः लेखकाः च ओपनएआइ इत्यादिषु प्रमुखेषु कृत्रिमबुद्धिकम्पनीषु अनुमतिं विना एआइ-प्रशिक्षणार्थं स्वस्य प्रतिलिपिधर्मयुक्तानां कृतीनां उपयोगं कुर्वन्ति , तथा च कृत्रिमबुद्धि आविष्काराणां पेटन्टं कर्तुं शक्यते वा इत्यादि।