समाचारं

Dragon Soaring 4 इत्यस्मिन् युद्धादिमाध्यमेन सम्बन्धस्तरस्य सुधारः कर्तुं शक्यते, तदर्थं प्रेम्णि पतनस्य आवश्यकता नास्ति ।

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बायोवेयरस्य कार्यकारीनिर्माता माइकल गैम्बल् इत्यनेन प्रशंसकप्रश्नानां प्रतिक्रियारूपेण ट्विट्टरे उल्लेखः कृतः यत् "ड्रैगन एज ४: शैडोकीप्" इत्यस्मिन् सहचरैः सह सम्बन्धस्तरः युद्धं कृत्वा, तेषां सह क्रीडित्वा इत्यादिभिः प्राप्तुं शक्यते, तथा च प्रेम्णि पतितुं न आवश्यकम्।


BioWare इत्यनेन अपि पूर्वं सम्बन्धस्तराः कथं कार्यं कुर्वन्ति इति विस्तरेण उक्तं यत् एतत् कथं भवन्तः स्वसहचरानाम् कृते नूतनानि क्षमतानि प्राप्नुवन्ति इति। अस्पष्टं यत् पात्राणि अपि पारम्परिकरीत्या (यथा अनुभवबिन्दुप्रणाली) स्तरितानि भविष्यन्ति वा, परन्तु एतत् न्यूनातिन्यूनं व्याख्यायते यत् प्रत्येकं युद्धे उपयोक्तुं नूतनानां क्षमतानां तालान् कथं उद्घाटयिष्यति।


इदं सम्भवतः "Dragon Age 2" इत्यस्मिन् friendship & competition system इत्यस्य सदृशम् अस्ति ये सहचराः भवता सह सहमताः सन्ति ते मित्रताबिन्दवः प्राप्नुयुः, यदा तु ये सहचराः निर्णयेन सह असहमताः सन्ति ते प्रतियोगिताबिन्दवः प्राप्नुयुः। उभयत्र एकं निश्चितं स्तरं प्राप्तुं भवतः सहचरस्य कृते एकं अद्वितीयं क्षमताम् उद्घाटयिष्यति।


उल्लेखनीयं यत् बायोवेयरस्य सृजनात्मकनिर्देशकः जॉन् एप्लरः अपि एकस्मिन् साक्षात्कारे उल्लेखितवान् यत् एषः क्रीडा प्रत्येकं सहचरं "स्वस्य स्वादेन शैल्या च" सह रोमान्टिकसामग्रीम् दास्यति। "यदि भवान् कस्यचित् पात्रस्य प्रेम्णि न पतति तर्हि ते स्वस्य कृते रोमान्स् अन्वेष्टुं निश्चयं कुर्वन्ति, दलस्य अन्तः वा जगति बहिः वा।"


"Dragon Age 4: Shadowkeep" इत्येतत् अस्मिन् शरदऋतौ प्रदर्शितं भविष्यति, तत् PS5, XSX, PC प्लेटफॉर्म् इत्यत्र उपलभ्यते । इदं क्रीडा सम्प्रति Steam इत्यत्र अस्ति, मूल्यं च अद्यापि न घोषितम् इच्छुकाः क्रीडकाः लिङ्क् क्लिक् कृत्वा अवलोकयितुं शक्नुवन्ति।