समाचारं

अल्फाबेट् साइबरसुरक्षास्टार्टअप्स इत्यस्य अधिग्रहणे महतीं निवेशं कर्तुं योजनां करोति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् विषये परिचिताः जनाः १४ दिनाङ्के रायटर् इत्यस्मै प्रकटितवन्तः यत् अमेरिकादेशे गूगलस्य मूलकम्पनी अल्फाबेट् वार्ताम् अग्रे सारयति, नेटवर्कसुरक्षास्टार्टअप विज् इत्यस्य अधिग्रहणस्य योजना च प्रायः २३ अमेरिकीडॉलर् मूल्येन करोति।

विषये परिचितः व्यक्तिः अवदत् यत् अधिग्रहणं मुख्यतया नगदव्यवहारः भविष्यति, निकटभविष्यत्काले आरभ्यते इति अपेक्षा अस्ति।

विज् इत्यस्य स्थापना इजरायल्-देशे अभवत्, अधुना तस्य मुख्यालयः अमेरिका-देशस्य न्यूयॉर्क-नगरे अस्ति प्रतिक्रियां दातुं कृत्रिमबुद्धिप्रौद्योगिकी।

समाचारानुसारं उपर्युक्तव्यवहाराः बृहत्प्रौद्योगिकीकम्पनीनां लघुव्यापाराणां विलयस्य अधिग्रहणस्य च अमेरिकीसर्वकारस्य पर्यवेक्षणं चुनौतीं दास्यन्ति। अन्तिमेषु वर्षेषु अमेरिकी-नियामक-अधिकारिणः बृहत्-प्रौद्योगिकी-कम्पनीनां विलय-अधिग्रहण-माध्यमेन स्वस्य स्केल-विस्तारस्य विषये सावधानाः सन्ति ।

विज् इत्यनेन स्वस्य आधिकारिकजालस्थले लिखितं यत् २०२३ तमे वर्षे तस्य राजस्वं प्रायः ३५० मिलियन अमेरिकीडॉलर् भविष्यति, तथा च फॉर्च्यून पत्रिकायाः ​​अनुसारं विश्वस्य शीर्ष १०० कम्पनीभिः सह ४०% सहकार्यं करोति विज् इत्यनेन निजीवित्तपोषणस्य नवीनतमपरिक्रमे १ अर्ब डॉलरं संग्रहितम्, येन कम्पनीयाः मूल्यं १२ अब्ज डॉलर इति अभवत् ।

अमेरिकनकम्पनी डेरोजी इत्यस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमार्धे निगमविलयस्य अधिग्रहणस्य च बृहत्तमः भागः प्रौद्योगिकीकम्पनीनां कृते अभवत्, यत्र लेनदेनमूल्यं वर्षे वर्षे ४२% वर्धमानं ३२७.२ अरब अमेरिकीडॉलर् यावत् अभवत् (सिन्हुआ न्यूज एजेन्सी)