समाचारं

चीनस्य प्रथमः सर्वविद्युत्सञ्चार उपग्रहः APSTAR 6E सफलतया कार्यान्वितः

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः : People’s Daily क्लायन्ट्

१५ जुलै दिनाङ्के चीनस्य प्रथमः सर्वविद्युत्सञ्चार उपग्रहः APSTAR 6E इत्यनेन उपग्रह-कक्षा-अन्तर्गत-तकनीकी-स्वीकृति-समीक्षां, हाङ्गकाङ्ग-नगरे भू-प्रणाल्याः अन्तिम-तकनीकी-स्वीकृति-समीक्षां च सफलतया उत्तीर्णं कृत्वा, कक्षा-अन्तर्गत-परीक्षणस्य समाप्तिः अभवत् APSTAR 6E संचार उपग्रहः तस्य आधिकारिकं संचालनं च .

APSTAR 6E संचार उपग्रहः चीनस्य पञ्चम-अकादमी-एरोस्पेस्-विज्ञान-प्रौद्योगिकी-निगमेन Dongfanghong-3E उपग्रह-मञ्चस्य उपयोगेन विकसितः अस्ति, अस्य मञ्चस्य प्रथमः उपग्रहः अस्ति उपग्रहः २५ Ku उपयोक्तृपुञ्जैः ३ Ka गेटवे स्टेशनपुञ्जैः च सुसज्जितः अस्ति, यस्य संचारक्षमता प्रायः ३०Gbps भवति, कक्षायाः आयुः १५ वर्षाणि च अस्ति APSTAR 6E संचार उपग्रहः सफलतया परिचालने स्थापितः अस्ति, भवेत् तत् उपग्रहमञ्चस्य उच्चभारक्षमतां न्यूनव्ययञ्च साकारं कर्तुं, अस्माकं देशस्य संचारउपग्रहमञ्चस्य अन्तर्राष्ट्रीयप्रतिस्पर्धां वर्धयितुं, अथवा उपग्रहस्य पूर्णतया स्वायत्तकक्षासुधारस्य साक्षात्कारं कर्तुं तथा च दीर्घकालीन कक्षायां स्वायत्तकार्यं, अस्माकं देशस्य उपग्रहमञ्चस्तरस्य बुद्धिमान् स्वायत्ततां च वर्धयितुं, महत् महत्त्वं वर्तते।

APSTAR 6E संचार उपग्रह परियोजना चीन एयरोस्पेस विज्ञान तथा प्रौद्योगिकी समूहस्य सहायककम्पनी ग्रेट् वाल कम्पनी द्वारा घरेलुविदेशीय उपयोक्तृभ्यः प्रदत्ता 13वीं कक्षायां संचार उपग्रहवितरणपरियोजना अस्ति . तथा हाङ्गकाङ्ग APSTAR Satellite Co., Ltd. APSTAR 6E संचार उपग्रहः दक्षिणपूर्व एशियायाः विपण्यां केन्द्रितः अस्ति तथा च क्षेत्रे व्यय-प्रभाविणः उच्च-थ्रूपुट् ब्रॉडबैण्ड-सञ्चारसेवाः प्रदाति


APSTAR 6E संचार उपग्रहस्य स्वतन्त्रस्य प्रणोदनमॉड्यूलस्य च संयोजनं 13 जनवरी 2023 दिनाङ्के Xichang उपग्रहप्रक्षेपणकेन्द्रात् लाङ्गमार्च 2C वाहकरॉकेटेन सफलतया प्रक्षेपणं कृतम् आसीत् २०२३ तमस्य वर्षस्य जनवरी-मासस्य २३ दिनाङ्के अस्य उपग्रहस्य विधानसभायाः पृथक्त्वानन्तरं सः स्वस्य हॉल/आयन-विद्युत्-प्रणोदन-प्रणालीनां द्वयोः समुच्चयोः माध्यमेन स्वतन्त्रतया कक्षां परिवर्तयति स्म APSTAR 6E संचार उपग्रहः विश्वस्य प्रथमः संचार उपग्रहः अस्ति यः निम्नपृथिवीकक्षातः भूसमकालिककक्षां प्रति पूर्णतया स्वायत्तकक्षास्थापनं प्राप्तवान्

समकालिककक्षायां आगत्य एपीएसटीआर ६ई संचार उपग्रहस्य कक्षायाः अन्तः परीक्षणं सुचारुतया कृतम्, ९ जुलै दिनाङ्के कक्षायाः अन्तः परीक्षणस्य प्रथमचरणं सम्पन्नं कृत्वा पूर्वदिशि १३४ डिग्री कार्यकक्षायां पुनः स्थापितं देशान्तरं कृत्वा APSTAR 6C/APT 6D Samsung उपग्रहेण सह सह-स्थापितं संचालितम् । कक्षायां परीक्षणरूपरेखायां निर्धारिताः सर्वे परीक्षणवस्तूनि १५ जुलै दिनाङ्के सम्पन्नाः एशिया-प्रशांत-सञ्चार-उपग्रह-पेलोड् सामान्यतया कार्यं कुर्वन् अस्ति तथा च एतत् स्थल-परीक्षण-परिणामैः सह सङ्गतम् अस्ति तथा च अनुबन्ध-सूचकान् कक्षायां च पूरयति उपयोगस्य आवश्यकताः मञ्चे विन्यस्तं हॉल/आयन द्वयात्मकं कार्यं चतुर्णां विद्युत्प्रणोदनप्रणालीनां समुच्चयः सर्वे स्थितिसंरक्षणस्य आवश्यकतां पूरयन्ति।