समाचारं

Google Gemini AI इत्यस्य प्रश्नः अस्ति यत् Google Drive दस्तावेजाः उपयोक्तृसहमतिं विना स्कैन् कृताः आसन्

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन १५ जुलै दिनाङ्के ज्ञापितं यत् X उपयोक्तुः @Kevin Bankston इत्यस्य प्रतिवेदनानुसारं Google इत्यस्य कृत्रिमबुद्धिसेवा Gemini AI उपयोक्तुः स्पष्टानुमतिं विना Google Drive इत्यत्र निजीदस्तावेजान् पठति इव दृश्यते।

आईटी हाउस् इत्यनेन अवलोकितं यत् बङ्क्स्टन् इत्यनेन स्वस्य ट्वीट् मध्ये एतस्याः समस्यायाः विस्तरेण वर्णनं कृतम् । प्रारम्भे सः अवलोकितवान् यत् मिथुनराशिः स्वस्य गूगलड्राइव-दस्तावेजान् पठति इव आसीत्,परन्तु प्रासंगिकसेटिंग्स् मध्ये एतत् विशेषता निष्क्रियं कर्तुं विकल्पः नास्ति । . अग्रे अन्वेषणं कृत्वा सः आविष्कृतवान् यत् एषः गूगलड्राइव् इत्यस्यैव विषयः अस्ति, न तु गूगल डॉक्स इत्यस्य, परन्तु उभयोः अपि समानाः दुर्बलताः भवितुम् अर्हन्ति ।


तथा च, जेमिनी एआइ इत्यस्य अनुसारं, उपयोक्तृभिः प्रबन्धनीयं भवितव्यं सूचनासाझेदारी नियन्त्रयन्ति ये गोपनीयतासेटिंग्स्, ते बैंक्स्टन् इत्यनेन कुत्रापि न प्राप्यन्ते स्म अस्य अर्थः अस्ति यत् मिथुनराशिः "मतिभ्रमम्" करोति (अर्थात् मिथ्यासूचनाः प्रदाति), अथवा गूगलस्य आन्तरिकसर्वरस्य समस्या अस्ति इति । उभयथापि एतेन दत्तांशसुरक्षाविषये प्रश्नाः उत्पद्यन्ते, यद्यपि गूगलस्य दावानुसारं स्कैन् कृतानां दत्तांशस्य उपयोगः मिथुनराशिस्य कृत्रिमबुद्धेः प्रशिक्षणार्थं न भविष्यति इति।

अन्ततः बैंक्स्टन् इत्यनेन प्रासंगिकाः सेटिंग्स् विकल्पाः सर्वथा भिन्ने स्थाने प्राप्ताः,परन्तु विशेषता अक्षमत्वेन अपि मिथुनः एकस्मिन् क्लिक् कृत्वा अपि स्वयमेव समानप्रकारस्य सर्वान् दस्तावेजान् (अस्मिन् सन्दर्भे PDF प्रारूपं) स्कैन करोति । . बैंक्स्टन् अनुमानं करोति यत् एतत् २०२३ तमे वर्षे सः सक्षमं कृतस्य गूगल वर्कस्पेस् लैब्स् इति विशेषतायाः कारणेन भवितुम् अर्हति, यत् स्थापितं मिथुनस्य सेटअपं अधिलिखितुं शक्नोति ।

यद्यपि एषः विषयः Google Workspace Labs उपयोक्तृभ्यः सीमितः अस्ति तथापि गूगलस्य नवीनतमप्रौद्योगिक्याः परीक्षणे सहायतां कुर्वतां उपयोक्तृणां कृते अद्यापि एषः सुन्दरः गम्भीरः नकारात्मकः प्रभावः अस्ति । विशेषतः यदा संवेदनशीलसूचनाः प्रवृत्ताः भवन्ति तदा उपयोक्तृणां सूचितसहमतेः अधिकारः अतीव महत्त्वपूर्णः भवति ।