समाचारं

"ब्लैक मिथक वूकोङ्ग" पलायितवान्? यूपी-मास्टरस्य स्वयमेव निर्मितं शिक्षणसंस्करणं नकली वास्तविकं च अस्ति, तथा च क्रीडकान् गम्भीरताम् आनेतुम् प्रोत्साहयति

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आगामिमासस्य २० दिनाङ्के बहुप्रतीक्षितं "ब्लैक् मिथ्: वूकोङ्ग्" इति चलच्चित्रं आधिकारिकतया प्रदर्शितं भविष्यति । अस्मिन् वर्षे चीनीयक्रीडकानां सर्वाधिकं ध्यानं आकृष्टं क्रीडा इति नाम्ना आन्तरिक-3A-क्रीडाणां सर्वेषां अपेक्षाः अपि वहति ।



परन्तु "ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य "शिक्षणसंस्करणम्" इति क्रीडा अद्यैव स्टेशन बी इत्यत्र प्रादुर्भूतवती । तस्य प्रामाणिकताम् सिद्धयितुं यूपी-स्वामिना "AGamer92" यः संसाधनं साझां कृतवान् सः अपि तस्य विस्तृतं प्रदर्शनं कृतवान् । अस्मिन् क्रीडापृष्ठानि, कस्टम् मेनू, अपि च बॉस-युद्धानि अपि सन्ति ।



एतत् दृष्ट्वा केचन क्रीडकाः पूर्वमेव एतां सामग्रीं प्रतिवेदयितुम् इच्छन्ति स्यात् । परन्तु कृपया धैर्यं धारयन्तु, यतः यदि भवान् पठनं निरन्तरं करोति तर्हि यूपी-स्वामिनः विविधाः समस्याः सम्मुखीभवति, क्रीडां च निरन्तरं कर्तुं असमर्थः भविष्यति इति भवन्तः पश्यन्ति। वस्तुतः, एतत् "Black Myth: Wukong" इत्यस्य वास्तविकं शिक्षणसंस्करणं नास्ति, अपितु UP master "AGamer92" इत्यनेन निर्मितं "Cyber ​​Trap" अस्ति ।



प्रथमं "AGamer92" द्वारा साझाकृतानां संसाधनानाम् आकारः 128G अस्ति, तथा च क्रीडासूची अपि उपलभ्यते । क्रीडायाः आरम्भानन्तरं क्रीडाविज्ञानदलस्य लोगो दृश्यते, क्रीडायाः शीर्षकं च पूर्ववास्तविकक्रीडाविडियो-ट्रेलर्-आधारितं भविष्यति । अधिकं यथार्थं दृश्यमानं कर्तुं प्रकाश-छायाकारस्य स्थापनायै १ निमेषः भवति ।





क्रीडां प्रविष्टस्य अनन्तरं गतिशीलपृष्ठभूमिपर्दे चत्वारि विकल्पाः च भविष्यन्ति ये सामान्यतया क्रीडाभिः सेट् भवन्ति । यदा आरम्भं क्लिक् कुर्वन्ति तदा खिलाडयः २०२० तमे वर्षे प्रदर्शितस्य "ब्लैक् मिथ्: वूकोङ्ग" इत्यस्य प्रथमं लाइव्-वीडियो पश्यन्ति, यत् सुवर्णस्य सिकाडा-उड्डयनदृश्ये परिणमति ।





अस्मिन् काले चालकं त्रुटिं स्मरणं कुर्वन् एकः पॉप-अप विण्डो भविष्यति यदि भवान् सूचनां अवहेलयति तथा च क्रीडां निरन्तरं क्रीडति तर्हि "अमान्यनिवेशयन्त्रम्" अपि पटले प्रदर्शितं भविष्यति । एवं प्रकारेण क्रीडकाः भूलवशं चिन्तयिष्यन्ति यत् एतत् यन्त्रविफलता अस्ति तथा च एतत् वस्तुतः भिडियो वादयति इति वक्तुं न शक्ष्यन्ति । अस्मिन् समये यदि भवान् निर्गन्तुं ESC नुदतुम् इच्छति तर्हि मेनूपृष्ठं (पूर्वं उजागरितं अन्तरफलकं) अपि प्रदर्शितं भविष्यति, यस्य रक्षणं कठिनम् अस्ति ।





यदि भवान् अद्यापि अस्मिन् क्षणे क्रीडायाः अनुभवं कर्तुं आग्रहं करोति तर्हि भवान् नीलपर्दे समस्यां प्राप्स्यति । (मात्रं चित्रम्) अस्मिन् समये मूषकं नुदन्तु, ततः अनेकेषां प्रमुखानां कन्सोल्-पीसी-मञ्चानां चिह्नानि दृश्यन्ते ।

पुनः कस्यापि चिह्नस्य क्लिक् कुर्वन्तु, तस्य पृष्ठतः च वास्तविकः आधिकारिकः जालस्थललिङ्कः अस्ति । आम्, "ब्लैक मिथक: वुकोङ्ग" इत्यस्य एतत् "शिक्षणसंस्करणम्" वस्तुतः खिलाडयः वास्तविकं संस्करणं क्रेतुं प्रेरयितुं एकः प्रैंकः अस्ति। अस्मिन् काले "AGamer92" इत्यनेन नकली इत्यस्य वास्तविकस्य च भ्रमस्य उद्देश्यं प्राप्तुं बहु ऊर्जा निवेशिता ।



"AGamer92" द्वारा आनयितानां "शिक्षणसंस्करणानाम्" मूलतः कोऽपि दोषः नास्ति यदि मया वक्तव्यं भवति तर्हि फॉन्ट् तुल्यकालिकरूपेण रूक्षः अस्ति । परन्तु "AGamer92" इत्यस्य अनुसारं वस्तुतः फन्ट् अनुकूलितं कर्तुं शक्यते ।



कतिपयेभ्यः मासेभ्यः पूर्वं Tieba-देशस्य एकः नेटिजनः "Black Myth: Wukong" इत्यस्य संसाधनं साझां कृतवान् । अवश्यं, एते १०० गीगाबाइट्-अधिकाः संसाधनाः वास्तविकाः क्रीडाः न सन्ति, अपितु १९८६ तमे वर्षे "जर्नी टु द वेस्ट्" इत्यस्य संस्करणस्य ब्लू-रे-पुनर्निर्माणम् । अस्मिन् समये कार्यस्य अपि उद्देश्यं समानम् अस्ति, परन्तु तत् अधिकं वास्तविकं दृश्यते।



खिलाडयः घरेलु 3A क्रीडायाः "Black Myth: Wukong" इत्यस्य महतीं अपेक्षां कुर्वन्ति । तत्सह, वयं न इच्छामः यत् समुद्री-चोरी-उत्पत्तिः अस्य क्रीडायाः विपण्य-प्रदर्शनं प्रभावितं करोतु, यस्य प्रमाणं नेटिजनैः स्वेच्छया कृतानि एतानि कार्याणि प्राप्नुवन्ति |.

पश्चिमयात्रायां पुनरागमनस्य दिवसः समीपं गच्छति इति आशासे यत् "ब्लैक मिथक: वुकोङ्ग" सर्वेभ्यः खिलाडिभ्यः सन्तोषजनकं उत्तरं दातुं शक्नोति।