समाचारं

आन्तरिकमङ्गोलियाजनकाङ्ग्रेसस्य स्थायीसमितेः पूर्वउपनिदेशकः डु ज़ी दलात् निष्कासितः : सः पारिवारिकपरम्परायाः निर्माणे ध्यानं न दत्तवान्

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्याः अनुमोदनेन अनुशासननिरीक्षणकेन्द्रीयआयोगेन राज्यपर्यवेक्षणआयोगेन च स्थायीसमितेः दलनेतृत्वसमूहस्य पूर्वउपसचिवस्य उपनिदेशकस्य च दु ज़ी इत्यस्य प्रकरणसमीक्षां अन्वेषणं च आरब्धम् आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य जनकाङ्ग्रेसस्य, अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य कारणेन ।

अन्वेषणानन्तरं डु ज़ी स्वस्य आदर्शान् विश्वासान् च त्यक्तवान्, संगठनात्मकसमीक्षायाः विरोधं कृतवान्, नियमानाम् उल्लङ्घनेन कार्यकर्तृणां चयनं कृतवान्, नियमानाम् उल्लङ्घनेन उपहारं स्वीकृतवान् च पारिवारिकपरम्परायाः निर्माणे ध्यानं न ददाति स्म, प्रतिकूलप्रभावं जनयति स्म; अवैधरूपेण महतीं सम्पत्तिं स्वीकृतवान्।

डु ज़ी इत्यनेन दलस्य राजनैतिक-अनुशासनस्य, संगठनात्मक-अनुशासनस्य, अखण्डता-अनुशासनस्य, जीवन-अनुशासनस्य च गम्भीरं उल्लङ्घनं कृतम्, येन गम्भीरः कार्य-उल्लङ्घनः, घूस-अपराधस्य च शङ्का भवति "चीनस्य साम्यवादीदलस्य अनुशासनात्मकदण्डविनियमानाम्" अनुसारं चीनगणराज्यस्य पर्यवेक्षणकानूनम्, लोकसेवकानां प्रशासनिकदण्डविषये चीनगणराज्यस्य कानूनम्, अन्ये च प्रासंगिकप्रावधानाः, अध्ययनानन्तरं... अनुशासननिरीक्षणस्य केन्द्रीयसमित्याः एकस्मिन् सत्रे चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्याः समक्षं अनुमोदनार्थं प्रतिवेदनं दत्तवती यत् डु ज़ी इत्यस्य दलात् निष्कासनं कर्तुं निर्णयः कृतः यत् सः यत् व्यवहारं प्राप्नोति तत् नियमानाम् अनुसारं रद्दं भविष्यति तस्य अवैधलाभाः जप्ताः भविष्यन्ति, तस्य शङ्किताः आपराधिकविषयाः कानूनानुसारं समीक्षायै अभियोजनाय च अभियोजकालये स्थानान्तरिताः भविष्यन्ति, तत्र सम्बद्धा सम्पत्तिः च एकत्र स्थानान्तरिता भविष्यति