समाचारं

प्रस्थानं कृत्वा तगौ बालकः राष्ट्रियजातीयअल्पसंख्यकक्रीडायाः उद्घाटनसमापनसमारोहेषु अगच्छत्

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर् ७ दिनाङ्के १२ तमे राष्ट्रियजातीयपारम्परिकक्रीडाक्रीडायाः उद्घाटनात् ४६ दिवसाः अवशिष्टाः आसन् तस्य दिवसस्य अपराह्णे २०० कुङ्गफूबालकाः ऊर्जायाः परिपूर्णाः आसन्, तागौ मार्शलस्य ज़ुयुआन् परिसरस्य प्रशिक्षणक्षेत्रे गन्तुं च सज्जाः आसन् कलाविद्यालयः ते महिमायात्रायाः आरम्भं कर्तुं प्रवृत्ताः आसन् - राष्ट्रियजातीयक्रीडायाः उद्घाटनसमापनसमारोहेषु प्रदर्शनम्।

सितम्बरमासस्य आरम्भे तगौ मार्शल आर्ट्स् विद्यालयेन प्रदर्शननिमन्त्रणं प्राप्तस्य अनन्तरं तया विशेषकार्यसमूहस्य स्थापना कृता, व्यावसायिककलादलस्य २०० छात्राणां चयनं कृत्वा प्रशिक्षकस्य निर्देशकदलस्य च सावधानीपूर्वकं मार्गदर्शनेन छात्राः सावधानीपूर्वकं प्रदर्शनं कृतवन्तः प्रत्येकं पूर्वाभ्यासकार्यं सम्पन्नं कृत्वा सर्वेषां न केवलं स्वस्य दलयुद्धक्षमतायां महत्त्वपूर्णं सुधारः अभवत्, अपितु स्वस्य आध्यात्मिकइच्छायाः सम्मुखीकरणे अपि पर्याप्तं स्वभावः प्राप्तः

७ दिनाङ्के अपराह्णे त्रयः वादने तगौ युद्धकलाविद्यालयस्य ज़ुयुआन् परिसरे अभ्यासक्षेत्रं पूर्वमेव सजीवदृश्यम् आसीत्, २०० छात्राः च समायोजयित्वा अग्रिमे चरणे भागं ग्रहीतुं हैनान्-नगरं गन्तुं प्रवृत्ताः आसन् of rehearsal work. "अस्मिन् प्रदर्शने भागं ग्रहीतुं अवसरं दत्तवन्तः इति कारणेन अहं विद्यालयस्य नेतारः अतीव कृतज्ञः अस्मि। अनुवर्तनेषु पूर्वाभ्यासेषु अहं कष्टात् श्रान्ततायाः च भयात् न भयम् इति तगौ भावनां अग्रे वहिष्यामि, मम अल्मा मेटर इत्यस्मै च सन्तोषजनकं उत्तरं प्रदास्यामि तथा राष्ट्रियदर्शकान्।" क्यू शि सहपाठी याङ्गः अवदत्।

"राष्ट्रीयजातीयअल्पसंख्यकक्रीडायां मम द्वितीयवारं भागं गृहीतम्। अहं विद्यालयस्य कृते अतीव कृतज्ञः अस्मि यत् मयि विश्वासं कृतवान्। अहम् अस्य आयोजनस्य महत्त्वं जानामि। छात्राणां सुरक्षां सुनिश्चित्य अहं पूर्वाभ्यासेषु अधिकं गम्भीरतापूर्वकं समर्पयिष्यामि .विद्यालये गौरवम् आनयन्तु, हेनानस्य गौरवम् आनयन्तु, राष्ट्रियैकतायाः गौरवं च योजयन्तु" इति प्रशिक्षकः सन जिंगलुन् अवदत्।

अवगम्यते यत् २०२४ तमस्य वर्षस्य नवम्बर्-मासस्य २२ दिनाङ्कात् ३० दिनाङ्कपर्यन्तं हैनान्-प्रान्तस्य सान्या-नगरे १२ तमे राष्ट्रिय-जातीय-पारम्परिक-क्रीडा-क्रीडायाः आयोजनं भविष्यति । तगौ मार्शल आर्ट्स् विद्यालयः न केवलं अस्मिन् जातीय अल्पसंख्यकक्रीडायां उद्घाटनसमापनसमारोहप्रदर्शनेषु भागं गृह्णीयात्, अपितु क्रीडायाः प्रतियोगिताकार्यक्रमेषु अपि भागं गृह्णीयात्।

प्रतिलिपि अधिकार कथन

अस्य लेखस्य प्रतिलिपिधर्मः (पाठः, चित्राणि, संगीतं, विडियो इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) zhengguan media technology (henan) co., ltd. इत्यस्य अस्ति of zhengguan media technology (henan) co., ltd. , अंश, प्रतिलिपि या दर्पण. यदि भवान् अस्य लेखस्य पुनर्मुद्रणस्य आवश्यकता अस्ति तर्हि प्राधिकरणं प्राप्तुं पृष्ठभागेन सह सम्पर्कं कुर्वन्तु, तथा च प्राधिकरणस्य व्याप्तेः अन्तः तस्य उपयोगः करणीयः तस्मिन् एव काले स्रोतः zhengguan news तथा मूललेखकः टिप्पणीं कर्तव्यः, अयं लेखः च न भवितुमर्हति कस्मैचित् तृतीयपक्षाय प्रदत्तम्।

zhengguan media technology (henan) co., ltd. उल्लङ्घकानां कानूनी दायित्वं अनुसरणस्य अधिकारं सुरक्षितं कुर्वन् अस्ति

प्रतिवेदन/प्रतिक्रिया