समाचारं

यदि वृषभविपण्यं लघु भवति तर्हि किं कर्तव्यम् ? अवकाशोत्तरस्य रणनीतयः अत्र सन्ति - दाओडा डॉ. निउ इत्यनेन सह वार्तालापं करोति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयदिवसात् पूर्वं अन्तिमे व्यापारदिने ए-शेयरेषु तीव्रवृद्धिः अभवत्, शङ्घाई-कम्पोजिट्-सूचकाङ्कं, शङ्घाई-शेन्झेन्-३०० सूचकाङ्कं च विहाय, यत् १०% तः न्यूनं वर्धितम्, अन्ये प्रमुखाः सूचकाङ्काः सर्वेऽपि अधिकं वर्धिताः १०% । दीर्घकालं यावत् अवकाशकाले हाङ्गकाङ्ग-शेयर-बाजारे अपि तीव्रवृद्धिः अभवत्, यत्र हैङ्ग-सेङ्ग-सूचकाङ्कः ९.३०%, हाङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्कः १३.३६% च वर्धितः

अवकाशदिनेषु बहवः निवेशकाः पूर्वमेव विपण्यं उद्घाटयितुं प्रतीक्षां कर्तुं न शक्नुवन्ति, यत् स्पष्टतया सेप्टेम्बरमासस्य अन्ते पूर्वं मनोवैज्ञानिकस्थित्या भिन्नम् अस्ति । अतः, यदि अहं चिह्नं चूकयामि तर्हि किं कर्तव्यम् ? रणनीतिः का अस्ति ? केषु क्षेत्रेषु ध्यानं दातव्यम् ? अद्य डॉ. निउ, दा गे च तेषु विषयेषु चर्चां कृतवन्तौ येषां विषये सर्वेषां चिन्ता वर्तते।

डॉ. निउ: नमस्कार, भ्राता दा। अवकाशस्य पूर्वदिने ए-शेयराः तीव्ररूपेण वर्धिताः, अवकाशदिने हाङ्गकाङ्ग-नगरस्य स्टॉक्स् अपि तीव्ररूपेण वर्धिताः, बहवः जनाः श्वः त्वरितरूपेण प्रवेशं कर्तुं प्रतीक्षां कर्तुं न शक्नुवन्ति। अहं पृच्छितुम् इच्छामि यत् भवन्तः विपण्यं कथं पश्यन्ति तथा च व्यापाररणनीतिषु भवतः किं किं विचाराः सन्ति?

दा गे : २९ सितम्बर् दिनाङ्के "हृदयं यावत् दहतु!" वृषभबाजारस्य अग्निः ! "", मया वृषभविपण्यप्रौद्योगिक्याः कृते अनेकाः पुष्टिकरणमापदण्डाः उक्ताः यत् शङ्घाई समग्रसूचकाङ्कः २०२१ तमस्य वर्षस्य दिसम्बरमासे ३७०८ बिन्दून् मे २०२३ तमे वर्षे ३४१८ बिन्दून् सम्बद्धं उच्चबिन्दुं भङ्गयिष्यति। ३० सितम्बर् दिनाङ्के शाङ्घाई-समष्टिसूचकाङ्कः एतां उच्चबिन्दुरेखां सफलतया भग्नवान् ।

सम्प्रति तकनीकीस्तरस्य एकः एव अन्तिमः शर्तः अवशिष्टा अस्ति यत् २०२३ तमस्य वर्षस्य मेमासे ३४१८ अंकानाम् उच्चतमं स्तरं भङ्गयितुं शक्यते वा इति। यावत् यावत् ३४१८ बिन्दून् भङ्गं करोति तावत् वृषभविपण्यपुष्ट्यर्थं सर्वाणि तकनीकी आवश्यकतानि पूर्यन्ते।

दीर्घकालीनावकाशस्य समये हाङ्गकाङ्ग-समूहस्य प्रदर्शनस्य निवेशकानां च भावनायाः आधारेण श्वः शङ्घाई-समष्टि-सूचकाङ्कः ३,४१८ बिन्दुभिः भङ्गं करिष्यति, तथा च अत्र कोऽपि सस्पेन्सः न भविष्यति इति महती सम्भावना अस्ति

यद्यपि वर्तमानविपण्यवातावरणात् न्याय्यं वृषभविपण्यम् आगतं तथापि किञ्चित् अतितप्तम् अस्ति । मया सम्पर्कितानां निवेशकानां आधारेण न्याय्यं यत् येषां पूर्णपदानि नास्ति अथवा अवकाशदिनानन्तरं अधिकं धनं निवेशयितुम् इच्छन्ति ते यथाशीघ्रं विपण्यां प्रविष्टुम् इच्छन्ति।

परन्तु किम् एषः निरन्तरः उफानः निरन्तरं भविष्यति ? अहं मन्ये यत् एषः निरन्तरं तीक्ष्णः उदयः अवश्यमेव अधिकं स्पष्टं शीतलीकरणं सम्मुखीभवति।

कारणं सरलम् अस्ति यदि निवेशकाः शेयरबजारस्य माध्यमेन स्वस्य साहसस्य उपरि अवलम्ब्य प्रतिसप्ताहं २० तः ३०% लाभं प्राप्तुं शक्नुवन्ति तर्हि उद्योगे को गमिष्यति? उद्योगे कः परिश्रमं कर्तुं इच्छति ?

विपण्यं द्रुतात् मन्दं परिवर्तयितुं शक्नोति, परन्तु सर्वदा द्रुतं न भविष्यति। एकदा शेयरबजारस्य उन्मादः अर्थव्यवस्थां यथार्थतः आभासीयवास्तविकतायां स्थानान्तरं जनयति तदा कम्पनयः व्यक्तिश्च त्वरितरूपेण प्रवेशं कर्तुं स्वस्य उत्तोलनं वर्धयिष्यन्ति, येन विशालाः वित्तीयजोखिमाः सञ्चिताः भविष्यन्ति, प्रबन्धनस्य चिन्तनं अपि समायोजितं भविष्यति।

ए-शेयरस्य इतिहासात् न्याय्यं चेत्, यदा बृहत्-विपण्यस्य आरम्भिकपदे द्रुतगतिना वृषभप्रवृत्तिः दृश्यते तदा स्पष्टं मन्दता भविष्यति।

१९९४ तमे वर्षे जुलैमासस्य अन्ते शङ्घाई-समष्टिसूचकाङ्कः ३२५ बिन्दुभ्यः आरब्धः, केवलं ६ दिवसेषु सूचकाङ्कस्य दुगुणः अभवत् । अगस्तमासस्य ८ दिनाङ्के उच्चः विस्तृतः च उतार-चढावः अभवत्, अगस्तमासस्य ९ दिनाङ्के च १२.६७% इति तीव्रः न्यूनता अभवत् । तदनन्तरं अगस्तमासे शङ्घाई-समष्टिसूचकाङ्के उतार-चढावः अभवत्, तस्य मन्दता च महती अभवत् ।

१९९९ तमे वर्षे "५१९" विपण्यां शङ्घाई-समष्टिसूचकाङ्कः सप्तदिनेषु २१.०५% वर्धितः, ततः द्विवारं मन्दः अभवत् । एकः मे २८ तः मे ३१ पर्यन्तं आघातः, अपरः जून २ तः जून ३ पर्यन्तं द्विदिनात्मकः द्रुतसमायोजनः । पुनः उत्थानस्य अनन्तरम् अपि जूनमासस्य १५ दिनाङ्के अपरं एकदिवसीयं डुबकीम् अनुभवति स्म ।

संस्थागतस्थानानां दृष्ट्या अयं विपण्यपरिक्रमः अतिशीघ्रं आरब्धः, शीघ्रमेव च उन्नतः अभवत् । यदि भवान् मूल्यानि वर्धयितुं केवलं खुदरानिवेशकानां उपरि अवलम्बते तर्हि विपण्यस्य गहनविकासः कठिनः भविष्यति।

दागो इत्यस्य दृष्टिकोणः अतीव स्पष्टः अस्ति यत् वृषभविपण्ये अपि सर्वदा समायोजनं न भविष्यति, एकदिवसीयस्य डुबकी अपि भविष्यति। अवकाशस्य अनन्तरं प्रथमत्रिषु व्यापारदिनेषु मन्दतां शीतलीकरणं च प्राप्तुं एकदिवसीयमध्यमतः बृहत्पर्यन्तं नकारात्मकरेखा भविष्यति इति महती सम्भावना वर्तते

ध्यानं कुर्वन्तु यत् एतत् केवलं मन्दता एव, न तु विपण्यं स्थगितम् इति अर्थः । एकदा मध्यमा बृहत् च ऋणात्मका रेखा दृश्यते तदा रेलयाने आरुह्य समयः भवति ।

अतः, अवकाश-उत्तर-रणनीतिः सरलः अस्ति :

१. याने आरुह्य।

2. गम्भीररूपेण अपर्याप्तस्थानयुक्तानां निवेशकानां कृते ते समुचितरूपेण जहाजे आरुह्य गन्तुं शक्नुवन्ति, परन्तु त्वरितम् न कुर्वन्ति, एकदिवसीयप्रक्षालनस्य उच्चसंभावनायाः कृते वा विपण्यभावनायाः शीतलतायाः अनन्तरं वा किञ्चित् धनं आरक्षितयन्ति

अन्यः विषयः अस्ति यत् अवकाशदिनेषु निवेशकानां उच्चभावनायाः कारणात् श्वः पृष्ठपङ्क्तौ स्थिताः स्टॉक्स् रेलयाने आरुह्य गन्तुं शक्नुवन्ति इति उच्चसंभावना अस्ति , तेषां अद्यापि प्रक्षालनस्य अल्पकालीनजोखिमानां विषये ध्यानं दातव्यम्।

एकः पुरातनः स्टॉकनिवेशकः इति नाम्ना यः वृषभ-भालू-बाजारस्य अनेक-परिक्रमणानां अनुभवं कृतवान्, दा गे-वृषभ-बाजारस्य विषये कतिपयान् बिन्दून्-विषये बलं दातुम् इच्छति:

प्रथमं स्थितिः एव कुञ्जी, भवतः धनं न समाप्तं भवतु । पर्याप्तपदैः एव लाभः अधिकतमः भवितुम् अर्हति ।

द्वितीयं, धारयितुं सर्वोत्तमा रणनीतिः अस्ति। विपण्यस्य "रेलगाडी" व्यक्तिनां कृते अनिवारणीया अस्ति ।

ये निवेशकाः अधिकतमं लाभं प्राप्तुम् इच्छन्ति, तेषां कृते यदा मार्केट्-चरणं स्विच् भवति तथा च कोर-मुख्य-रेखा स्विच् भवति तदा तेषां शीघ्रमेव नव-उदयमान-कोर-क्षेत्रेषु परिवर्तनस्य आवश्यकता भवति

तृतीयम्, येषां व्यापारक्षमता अपर्याप्तं भवति, जोखिमनियंत्रणस्य क्षमता च नास्ति, तेषां कृते उत्तोलनं न वर्धयितुं वा स्टॉकेषु अनुमानं कर्तुं धनं ऋणं न ग्रहीतव्यम् यद्यपि उत्तोलनस्य वर्धनेन केषाञ्चन निवेशकानां धनस्य वृद्धिः त्वरिता भविष्यति तथापि केषाञ्चन निवेशकानां कृते हानिवेगः अपि वर्धते ।

डॉ. निउ : धन्यवादः दा गे भवतः अनुभवस्य रणनीतीनां च कृते। अवकाशदिनात् पूर्वं व्यापारदिनेषु भवता वित्तस्य, स्थावरजङ्गमस्य, उपभोगस्य च त्रयाणां प्रमुखक्षेत्राणां विषये ध्यानं दातव्यं इति विपण्यप्रदर्शनात् न्याय्यं चेत् ते खलु विपण्यस्य मुख्यरेखा अभवन् अतः अवकाशस्य अनन्तरं काः दिशाः ध्यानं दातुं योग्याः सन्ति?

दा गे : यथा पूर्वं उक्तं, वृषभविपण्यस्य प्रथमचरणस्य रेखीय-ऊर्ध्व-पदे, येषु क्षेत्रेषु सर्वाधिकं वृद्धिः, सर्वाधिकं लोचः च अस्ति, ते क्षेत्राः सन्ति येषां लाभः अनुकूलनीतिषु वित्त-अचल-सम्पत्, उपभोगः च अस्मिन् वर्गे पतन्ति . अस्मिन् विषये दा गे विस्तरेण न गमिष्यति ।

आगामिकाले अहं मन्ये त्रीणि दिशः ध्यानं दातुं योग्यानि सन्ति।

प्रथमं अबैङ्कवित्तम् अस्ति ।

अ-बैङ्क-वित्तं वृषभ-विपण्यात् स्पष्टतया लाभं प्राप्तवान्, ए-शेयर-इतिहासात् च न्याय्यं चेत्, गैर-बैङ्क-वित्तं वृषभ-विपण्ये अतीव लचीलं जातम्, विशेषतः यदा वृषभ-विपण्यं मध्यावधिं प्रविशति |.

गैर-बैङ्क-वित्तस्य प्रतिनिधित्वं प्रथमं प्रतिभूति-समूहः, अन्तर्जाल-वित्तः, वित्तीय-प्रौद्योगिक्याः च भवति, तदनन्तरं बीमा-भण्डारः वृषभ-विपण्यं बीमा-कम्पनीनां सम्पत्ति-मूल्यं बहु वर्धयिष्यति ए-शेयर-विपण्ये सम्प्रति केवलं ६ बीमा-समूहाः सन्ति, ये तुल्यकालिकरूपेण दुर्लभाः इति वक्तुं शक्यते ।

द्वितीयं प्रौद्योगिक्याः स्टॉक्स् इति ।

वृषभविपण्ये प्रचुरतरलतायाः कारणात् शॉक-भालू-विपण्यस्य अपेक्षया प्रौद्योगिकी-सञ्चयस्य कृते विपण्यस्य अधिका कल्पना भवति । अन्तिमे वृषभविपण्ये "अन्तर्जाल +" प्रौद्योगिकीनिर्देशः सम्पूर्णस्य वृषभविपण्यस्य मूलविषयद्वयेषु अन्यतमः अभवत् ।

गतवर्षस्य सेप्टेम्बरमासे प्रथमवारं वरिष्ठनेतृभिः नूतनगुणवत्तायुक्ता उत्पादकता प्रस्ताविता आसीत् । अस्मिन् वर्षे आरभ्य सीपीसी केन्द्रीयसमित्याः राजनैतिकब्यूरो इत्यस्य ११ तमे सामूहिकाध्ययनसत्रे, सरकारीकार्यप्रतिवेदने, २० तमे सीपीसी केन्द्रीयसमित्याः तृतीयपूर्णसत्रे च सर्वेषु नूतनगुणवत्तायुक्तस्य उत्पादकतायां उल्लेखः कृतः अस्ति

दा गे इत्यस्य दृष्ट्या नूतनानां उत्पादकशक्तीनां विकासाय सर्वाधिकं महत्त्वपूर्णं वस्तु प्रौद्योगिकी नवीनता, प्रौद्योगिकी आत्मनिर्भरतां प्राप्तुं, प्रमुखकोरप्रौद्योगिकीषु सफलतां च प्राप्तुं शक्यते नवीन उत्पादकता उदयमान-उद्योगैः भविष्यत्-उद्योगैः च परस्परं सम्बद्धा अस्ति सामरिक-उदयमान-उद्योगेषु नवीन-पीढी-सूचना-प्रौद्योगिकी इत्यादयः सन्ति, तथा च भविष्यस्य उद्योगेषु क्वाण्टम्-प्रौद्योगिकी, भविष्यस्य जालम् इत्यादयः सन्ति ।

बाजारस्तरस्य एसएमआईसी इत्यस्य हाङ्गकाङ्ग-समूहस्य मूल्यं विगतचतुर्वर्षेषु नूतनं उच्चतमं स्तरं प्राप्तवान्, ए-शेयर-एआइ-कोर-शाखायाः सीपीओ xinyi sheng इत्यनेन अभिलेख-उच्चतां प्राप्तवान्, सेमीकण्डक्टरस्य हैगुआङ्ग-सूचना अपि अभिलेख-उच्चतां प्राप्तवान्

प्रौद्योगिक्याः भण्डारस्य दृष्ट्या दा गे इत्यस्य मतं यत् अर्धचालकाः/चिप्स्, एआइ, अन्तर्जालः च त्रयः प्रमुखाः दिशाः सन्ति । विषयाणां दृष्ट्या तेषु होङ्गमेङ्गः, रोबोट्, स्वायत्तवाहनचालनम् इत्यादयः सन्ति ।

तृतीयः ईटीएफ-निधिः अस्ति ।

वृषभविपण्ये बहवः जनाः सूचकाङ्कं पराजयितुं न शक्नुवन्ति, एतत् लक्ष्यं च मूलतः ईटीएफ-निधिद्वारा प्राप्तुं शक्यते ।

अन्ते दा गे इत्यनेन सारांशः कृतः यत् निवेशकाः सम्प्रति उच्चभावे सन्ति, तथा च एषः सीधा-रेखा-उत्थानः यः भावनां "उष्णं" करोति, तस्य शीतलीकरणस्य मन्दतायाः च आवश्यकता वर्तते, तथा च अवकाशस्य अनन्तरं प्रथमत्रिषु व्यापारदिनेषु एतत् अधिकतया भविष्यति . अतः अवकाशस्य परं प्रथमदिने अविचार्य अग्रे मा त्वरितम् । यदा तापमानं वेगः च शीतलं भवति तदा रेलयाने आरुहयितुम् इच्छुकानां कृते समयः भवति ।

क्षेत्राणां दृष्ट्या गैर-बैङ्क-वित्तीय-प्रौद्योगिकी-सञ्चयः मुख्यतया केन्द्रद्वयं भवति, अचल-सम्पत्, उपभोगः च अपि मञ्चस्य मूलं भवति तदतिरिक्तं यदि सर्वं अनिश्चितं भवति तर्हि केवलं etf निधिं पश्यन्तु।

(झाङ्ग दाओडा) ९.

प्रासंगिकराष्ट्रीयविभागानाम् नवीनतमविनियमानाम् अनुसारं अस्मिन् टिप्पण्यां किमपि परिचालनसुझावः न भवति, तथा च भवद्भिः स्वस्य जोखिमेन विपण्यां प्रवेशः करणीयः

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया