2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल नेटवर्क रिपोर्ट् प्रशिक्षु संवाददाता लियू बोयाङ्ग] टाइम्स् आफ् इजरायल् इत्यादिमाध्यमानां समाचारानुसारं प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य प्रारम्भस्य प्रथमवर्षे इजरायल-रक्षासेनाः सप्ताहव्यापीं प्रदर्शनीं आरभ्यन्ते 6th local time तः, प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनस्य ( हमास) सर्वं प्रदर्शयन् गोलाबारूदं, शस्त्राणि अन्ये च उपकरणानि जप्तवन्तः।
अक्टोबर्-मासस्य ६ दिनाङ्के इजरायल-सेना गृहीताः हमास-शस्त्राणि, उपकरणानि च प्रदर्शितवती स्रोतः : इजरायल-रक्षा-सेनायाः जालपुटम्
अक्टोबर्-मासस्य ६ दिनाङ्के इजरायल-सेना गृहीताः हमास-शस्त्राणि, उपकरणानि च प्रदर्शितवती स्रोतः : इजरायल-रक्षा-सेनायाः जालपुटम्
इजरायलस्य टाइम्स् इति पत्रिकायाः कथनमस्ति यत् इजरायलस्य रक्षासेनायाः वक्तव्ये उक्तं यत् एतेषु प्रदर्शनीषु पिकअप ट्रकाः, मोटरसाइकिलाः, ट्रैक्टराः, वर्दीः, गुप्तचरसामग्री च सन्ति, येषां उपयोगः गतवर्षस्य अक्टोबर् ७ दिनाङ्कात् इजरायल्-देशे चोरीकृत्य हमास-संस्थायाः प्रयुक्ताः सन्ति, तथैव हमास-सङ्घस्य प्रति-आक्रमणानि च सन्ति .टङ्क-क्षेपणास्त्रं, रॉकेट्-विस्फोटकयन्त्राणि, ड्रोन्-इत्यादीनि उपकरणानि ।
अक्टोबर्-मासस्य ६ दिनाङ्के इजरायल-सेना गृहीताः हमास-शस्त्राणि, उपकरणानि च प्रदर्शितवती स्रोतः : इजरायल-रक्षा-सेनायाः जालपुटम्
इजरायलस्य सैन्यवक्तव्ये अन्यदेशेभ्यः राजनयिकाः, अन्तर्राष्ट्रीयसंशोधनसंस्थानां प्रतिनिधिभिः, मीडियाभिः च अस्याः प्रदर्शन्याः भ्रमणं कर्तुं शक्यते इति अपेक्षा अस्ति।
प्रतिवेदनानुसारं इजरायल-रक्षासेनाभिः एतदपि उक्तं यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् आरभ्य इजरायल्-देशेन प्रायः ७०,००० "शत्रु"-उपकरणानाम् खण्डाः जप्ताः, येषु प्रायः १,२५० टङ्कविरोधी-क्षेपणास्त्राः, रॉकेट्-विरोधी च सन्ति, प्रायः ४,५०० विस्फोटकाः च सन्ति यन्त्राणि इत्यादयः ।
अक्टोबर्-मासस्य ६ दिनाङ्के इजरायल-सेना गृहीताः हमास-शस्त्राणि, उपकरणानि च प्रदर्शितवती स्रोतः : इजरायल-रक्षा-सेनायाः जालपुटम्
प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः अद्यापि प्रचलति, यस्मिन् बहुसंख्याकाः जनाः मृताः अभवन् । न केवलं गाजा-पट्टिकायां युद्धं न शान्तम्, इजरायल्-देशस्य अनेकेषां दलानां च मध्ये द्वन्द्वाः वर्धन्ते, मध्यपूर्वस्य पूर्ण-परिमाण-युद्धे स्खलनस्य जोखिमः च वर्धमानः अस्ति, येन अन्तर्राष्ट्रीय-समुदाये व्यापक-चिन्ता उत्पद्यते |. तीव्रपरिस्थितेः सम्मुखे अन्तर्राष्ट्रीयसमुदायः बहुधा वदन् गाजादेशे द्वन्द्वस्य शीघ्रं समाप्तिः भवतु, तस्य प्रसारप्रभावाः निरन्तरं विस्तारं न कुर्वन्तु इति आह्वानं कृतवान्