समाचारं

तेल अवीव, इजरायल् इत्यादीनि स्थानानि हमास-रॉकेट-आक्रमणेन आहताः

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, जेरुसलेम, ७ अक्टोबर् (रिपोर्टरः लुओ चेन् तथा वाङ्ग झुओलुन्) इजरायलस्य सैन्य-आपातकालीन-सङ्गठनानां अनुसारं मध्य-इजरायलस्य तेल अवीव् इत्यादिषु स्थानेषु गाजा-पट्टिकायां प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) रॉकेट्-आक्रमणं कृतम् ७ दिनाङ्के ।

  इजरायल्राष्ट्ररक्षाबलेन ७ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् इजरायलस्य मध्यक्षेत्रे तस्मिन् प्रातःकाले गाजापट्टिकायाः ​​दक्षिणनगरात् खान यूनिस् इत्यस्मात् पञ्च रॉकेटैः आक्रमणं कृतम्। इजरायलस्य आपत्कालीनसमूहः मैग्ना डेविड् अडोम् इत्यनेन उक्तं यत् द्वौ महिलाः शरापेनेल्-आघातेन किञ्चित् घातिताः अभवन्, ततः समीपस्थं चिकित्सालयं नीतौ।

सिन्हुआ न्यूज एजेन्सी रिपोर्टरस्य मोबाईलफोने स्थापिता पूर्वसूचनाप्रणाली तेल अवीव् इत्यादिषु स्थानेषु वायुरक्षासायरनानां ध्वनिः अभवत् इति ज्ञातम्।

हमासः ७ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् हमासस्य सशस्त्रपक्षः कस्सम ब्रिगेड् इत्यनेन तस्मिन् दिने तेल अवीव-नगरे बहुविध-रॉकेट्-प्रहारः कृतः, इजरायल्-देशेन नागरिकानां वधस्य, जनानां जानी-बुझकर-विस्थापनस्य च प्रतिक्रिया च गाजापट्ट्यां प्रतिक्रियां ददति।

गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के हमास-सङ्घटनेन गाजा-पट्टिकातः इजरायल्-देशस्य सैन्य-नागरिक-लक्ष्येषु आक्रमणं कृतम्, यस्य परिणामेण प्रायः २५० जनाः गाजा-पट्टिकां प्रति नीताः, हमास-सङ्घस्य अन्यैः प्यालेस्टिनी-सशस्त्रैः च निरोधिताः . तदनन्तरं इजरायल्-देशेन गाजा-पट्टिकायाः ​​विरुद्धं बृहत्-प्रमाणेन सैन्य-कार्यक्रमः आरब्धः । प्यालेस्टिनी-गाजा-पट्टिका-स्वास्थ्य-विभागेन षष्ठे दिनाङ्के प्रकाशित-आँकडानां अनुसारं गाजा-पट्टिकायां इजरायलस्य सैन्य-कार्यक्रमेषु प्रायः ४२,००० प्यालेस्टिनी-जनाः मृताः, ९७,००० तः अधिकाः घातिताः च अभवन् (उपरि)