समाचारं

जुकरबर्ग् स्वपत्न्याः कृते "पोर्शे मिनीवैन्" इति वाहनं निर्मितवान्, स्वस्य कृते ९११ जीटी३ टूरिंग् इति वाहनं क्रीतवन् च

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अक्टोबर् ७ दिनाङ्के ज्ञापितं यत् मेटा इत्यस्य मुख्यकार्यकारी मार्क जुकरबर्ग् इत्यनेन अद्य द्वौ नूतनौ कारौ प्रदर्शितौ: स्वस्य कृते क्रीतवान् पोर्शे ९११ जीटी३ टूरिंग्, अपि च स्वपत्न्याः प्रिसिला चान् इत्यस्य कृते कस्टम्-मेड् इति।

जुकरबर्ग् इत्यनेन सामाजिकमाध्यमेषु द्वयोः नूतनयोः कारयोः छायाचित्रं साझां कृतम् तेषु अनुकूलितस्य केयेन मॉडलस्य मूलमूल्यं २००,००० अमेरिकीडॉलर् यावत् अस्ति (it home note: वर्तमानकाले द्वयोः कारयोः पोर्शे इत्यस्य... हल्के ग्रे रङ्गस्य उपयोगः भवति "क्रेयॉन" कृते कार्यं।

जुकरबर्ग् इत्यनेन उक्तं यत् प्रिसिल्ला सर्वदा एव मिनीवैन् इत्येतत् इच्छति स्म, अतः सः एकस्य डिजाइनं कर्तुं निश्चितवान् । सः पोर्शे इत्यनेन सह प्रसिद्धेन ट्यूनिङ्गकारकम्पनीयाः वेस्ट् कोस्ट् कस्टम्स् इत्यनेन सह मिलित्वा एतत् पोर्शे वैन् निर्मितवान्, यत् विश्वे एकमात्रं भवितुम् अर्हति । वाहनस्य पुनः पावरस्लाइडिंग् द्वारं स्थापितं दृश्यते, यत् आधुनिकमिनीवैन्-वाहनेषु दृश्यमानं सामान्यं विशेषता अस्ति ।

अयं अवगम्यते यत् वेस्ट् कोस्ट् कस्टम्स् इत्यनेन जस्टिन बीबर, शकिल् ओ'नील् इत्यादिभ्यः अनेकेभ्यः प्रसिद्धेभ्यः परिवर्तनसेवाः प्रदत्ताः सन्ति ।

पोर्शे-क्लबस्य प्रवक्ता एङ्गस् फिटन् इत्यनेन उक्तं यत् कम्पनी २०१८ तमे वर्षे पोर्शे विजन रेस सर्विस इति नामकं मिनीवैन्-अवधारणं प्रारब्धवती, परन्तु सा सामूहिक-उत्पादनं न प्राप्तवती । यद्यपि कम्पनी zuckerberg इत्यस्य कस्टम् केयेन परियोजनायां प्रत्यक्षतया सम्बद्धा नास्ति तथापि पोर्शे इत्यस्य "sonderwunsch" इति विभागः अस्ति यः ग्राहकानाम् व्यक्तिगत अनुकूलनसेवाः प्रदातुं समर्पितः अस्ति

जुकरबर्ग् इत्यनेन अन्तिमेषु वर्षेषु स्वस्य व्यक्तिगतशैल्याः परिवर्तनं कृत्वा हाराः, शिथिलाः टी-शर्ट् च धारयितुं आरब्धाः ।

जुकरबर्ग् इत्यस्य ९११ जीटी३ टूरिंग् इत्यस्य मूल्यं विकल्पानां पूर्वं १६४,६५० अमेरिकीडॉलर् (वर्तमानं प्रायः १.१६५ मिलियन युआन्) अस्ति, तस्य मॉडल् च निरस्तम् अस्ति । जुकरबर्ग् इत्यनेन पूर्वं प्रायः acura tsx, volkswagen golf gti, honda fit इत्यादीनां मामूलीनां मॉडलानां चालनं कृतम् अस्ति, यस्य मूल्यं प्रायः $30,000 इत्यस्मात् न्यूनं भवति मिलियन युआन) इटालियन स्पोर्ट्स कार pagani huayra.