समाचारं

२०२४ तमे वर्षे बीजिंग-वृद्धानां प्रदर्शनं द्विगुणनवम-महोत्सवे उद्घाट्यते

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता बीजिंग-वृद्धावस्था-उद्योग-सङ्घतः ज्ञातवान् यत् 10-तम-बीजिंग-अन्तर्राष्ट्रीय-वृद्धावस्था-उद्योग-प्रदर्शनी तथा च 5-तम-बीजिंग-अन्तर्राष्ट्रीय-वृद्धावस्था-उद्योग-एक्स्पो-इत्येतत् चीन-अन्तर्राष्ट्रीय-प्रदर्शन-केन्द्रे 11 अक्टोबर्-दिनाङ्के, द्विगुण-नव-महोत्सवे, उद्घाट्यते। बीजिंग-तिआन्जिन्-हेबेई क्षेत्रे वृद्धानां परिचर्यासेवानां समन्वितविकासस्य फलप्रदं परिणामं प्रदर्शयितुं "हेबेई मण्डपः" अस्मिन् प्रदर्शने प्रकटितः भविष्यति।
अवगम्यते यत् एषा प्रदर्शनी बीजिंग-वृद्धावस्था-सङ्घस्य तथा च चीन-अन्तर्राष्ट्रीय-प्रदर्शन-केन्द्रस्य समूह-कम्पनी-लिमिटेड-सह-प्रायोजितवती अस्ति, यस्य उद्देश्यं वृद्धावस्थायाः उद्योगस्य उच्चगुणवत्ता-विकासस्य नेतृत्वं कर्तुं, वृद्धानां जीवनस्य गुणवत्तां च सुधारयितुम् अस्ति नवयुगम् । प्रदर्शनी वृद्धानां परिचर्याप्रौद्योगिक्याः, वृद्धानां परिचर्यासेवानां, वृद्धानां परिचर्यावित्तस्य, वृद्धानां परिचर्या-अचल-सम्पत्त्याः, पर्यटन-निवासस्य, वृद्धावस्था-अनुकूल-रूपान्तरणस्य, पुनर्वास-सहायक-उपकरणानाम्, स्वास्थ्य-चिकित्सा-सेवा इत्यादीनां कृते बहुविध-विशेष-प्रदर्शन-क्षेत्राणि स्थापयिष्यति | प्रदर्शन्यां भागं गृहीत्वा १०० तः अधिकाः प्रदर्शकाः।
प्रदर्शनी "प्रौद्योगिकी सशक्तिकरणं, रजत-अर्थव्यवस्थायाः कृते नूतना स्थितिं निर्मातुं" इति विषये केन्द्रीभूता भविष्यति तथा च वृद्धानां परिचर्या-उद्योगस्य नवीनतम-उपार्जनानां भविष्यस्य प्रवृत्तीनां च प्रकाशनं करिष्यति यथा बुद्धिमान् रोबोट्, बुद्धिमान् वृद्धानां परिचर्या-उपकरणं च। प्रदर्शनी-आयोजक-समितिः आशास्ति यत् अस्याः प्रदर्शन्याः आयोजनस्य माध्यमेन वृद्धाः निकट-परिधितः विविध-वृद्ध-परिचर्या-सेवानां उत्पादानाञ्च अनुभवं कर्तुं शक्नुवन्ति, तथा च, तत्सह, प्रदर्शकानां क्रेतृणां च कृते उत्तमं सेवा-मञ्चं अपि निर्मास्यति, तथा च निर्मातुं प्रयतते | this exhibition a senior care event इति उद्योगस्य वार्षिकः कार्यक्रमः।
अस्मिन् वर्षे बीजिंग-तिआन्जिन्-हेबेई-समन्वयितविकासस्य राष्ट्रियरणनीतिरूपेण भवितुं १० वर्षाणि पूर्णानि सन्ति । ज्ञातव्यं यत् बीजिंग-तियान्जिन्-हेबेई-क्षेत्रे वृद्धानां परिचर्यासेवानां समन्वितविकासे केन्द्रीकरणार्थं अस्याः प्रदर्शन्याः विशेषतया हेबेई-प्रान्तस्य संस्कृतिपर्यटनविभागः अपि प्रदर्शनस्य अतिथि-एककत्वेन आमन्त्रितः यत् " hebei pavilion" इति प्रदर्शन्यां भागं ग्रहीतुं।
एषा प्रदर्शनी अक्टोबर्-मासस्य ११ दिनाङ्कात् १३ दिनाङ्कपर्यन्तं त्रयः दिवसाः यावत् भवति इति अवगम्यते । प्रदर्शन्याः समये प्रासंगिकविषयमञ्चस्य क्रियाकलापाः अपि भविष्यन्ति, जनसमूहः निःशुल्कं भ्रमणं कर्तुं शक्नोति।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : वाङ्ग किपेङ्ग
प्रतिवेदन/प्रतिक्रिया