2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it house news इत्यनेन अक्टोबर् ७ दिनाङ्के अद्य एकः रूसी youtuber wylsacom इत्यनेन एकः विडियो प्रकाशितः, यस्मिन् दावितं यत् एषः प्रथमः अनबॉक्सिंग् विडियो अस्ति यस्मिन् m4 चिप् इत्यनेन सुसज्जितं १४ इञ्च् macbook pro इत्येतत् दृश्यते .
भिडियो m4 macbook pro इत्यस्य सम्पूर्णं अनबॉक्सिंग् प्रक्रियां दर्शयति गतमासे उजागरितस्य पेटी इत्यस्य सङ्गतिः अस्ति, तथा च दर्शयति यत् एतत् उपकरणं 512gb भण्डारणस्थानं, 16gb मेमोरी, त्रयः thunderbolt 4 पोर्ट्, एकः hdmi पोर्ट्, इत्यनेन सुसज्जितः अस्ति। एकं sd कार्डस्लॉट् तथा magsafe चुम्बकीयचार्जिंग इन्टरफेस्। पेटीयां विद्यमानस्य विनिर्देशानुसारं m4 चिप् मध्ये 10-कोर cpu तथा 10-कोर gpu अस्ति, यत् m3 चिप् इत्यस्य 8-कोर cpu इत्यस्मात् उन्नयनम् अस्ति ।
ज्ञातव्यं यत् वर्तमानस्य m3 macbook pro केवलं द्वौ thunderbolt 4 पोर्ट् 8gb मेमोरी च सह आगच्छति । लीक् इत्यनेन सूचितं यत् m4 macbook pro इत्यस्य आधारमाडलेन thunderbolt 4 पोर्ट् योजितं भविष्यति, तस्य स्मृतिक्षमता च दुगुणा भविष्यति । ब्लूमबर्ग् इत्यनेन पूर्वं भविष्यवाणी कृता यत् m4 mac श्रृङ्खला प्रथमवारं 16gb मेमोरी इत्यनेन सुसज्जिता भवितुम् अर्हति इति ।
wylsacom इत्यनेन m4 macbook pro इत्यस्य geekbench परीक्षणम् अपि कृतम् । तुलनात्मकरूपेण m3 macbook pro इत्यस्य एककोर-स्कोरः सामान्यतया 3,000 इत्यस्य परितः बहु-कोर-स्कोरः 11,800 इत्यस्य परिधितः भवति ।
अस्याः लीक् कृते सूचनायाः प्रामाणिकता अद्यापि निश्चिता नास्ति इति आईटी हाउस् इत्यनेन सूचयितुं आवश्यकम्। ब्लूमबर्ग् इत्यनेन पूर्वं ज्ञापितं यत् एप्पल् इत्यस्य प्रथमः m4 macs इत्यस्य समूहः अक्टोबर्-मासस्य अन्ते प्रदर्शितः भविष्यति, तस्य आधिकारिकरूपेण नवम्बर्-मासस्य प्रथमे दिनाङ्के प्रारम्भः भविष्यति ।