2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव यूके-देशस्य वीथिषु मेकअपं विना एरोन् क्वोक् इत्यस्य छायाचित्रं गृहीतम् यदा सर्वे एतत् छायाचित्रं दृष्टवन्तः तदा प्रतिक्रिया यथार्थतया उत्साहपूर्णा आसीत् । षष्टिवर्षाधिकः एरोन् क्वोक् धूसरवर्णः भवितुं आरब्धवान्, तस्य मुखस्य कतिपयानि कुरुकाः प्रादुर्भूताः, मुखस्य कोणाः च स्पष्टतया शुष्काः सन्ति एतत् बहिः आगतं एव नेटिजनाः उन्मत्ताः अभवन् । केचन जनाः अवदन् - "कालः वस्तुतः क्षमाशीलः नास्ति, एरोन् क्वॉक् वृद्धः अस्ति" अन्ये विनोदेन अवदन् - "कोऽयं ? एरोन् क्वोक् वा कश्चन वृद्धः वा?" .
पश्चात् पश्यन् एरोन् क्वोक् एकदा अतीव प्रसिद्धः पात्रः आसीत् एण्डी लौ, जैकी चेउङ्ग्, लाई मिङ्ग् च सह सः "चतुर्णां स्वर्गराजाः" इति नाम्ना प्रसिद्धः आसीत् । तस्मिन् समये तेषां पोस्टराणि प्रायः नगरस्य वीथिषु, गल्ल्याः च प्लास्टरं कृत्वा स्थापितानि आसन्, तेषां सङ्गीतं च असंख्यजनानाम् यौवनकाले प्रतिध्वनितम् आसीत् चत्वारः युवकाः एतावन्तः यौवनाः सन्ति, यथा कालः तेषां मुखयोः सदा तिष्ठति। परन्तु नेत्रनिमिषे एव कालः गीतवत् उड्डीयते, अधुना एरोन् क्वॉक् इत्यादयः त्रयः राजानः मध्यमवयसि वा जरायुः अपि प्रविष्टाः सन्ति। फोटोमध्ये एरोन् क्वोक् सर्वेषां कृते मौनस्मरणं दृश्यते यत् वृद्धावस्था सर्वेषां कृते अपरिहार्ययात्रा अस्ति।
एरोन् क्वोक् त्रिंशत् वर्षाणाम् अधिकं यावत् मनोरञ्जन-उद्योगे परिश्रमं कृतवान् अस्ति तथा च समृद्धः करियर-अनुभवः सञ्चितः अस्ति । यदा सः प्रथमवारं पदार्पणं कृतवान् तदा सः स्वस्य यौवनेन, जीवनशक्तिं च सह सङ्गीतक्षेत्रे प्रमुखतां प्राप्तवान्, सामान्यपृष्ठभूमितः बहवः जनाः उत्थाय क्रमेण जनानां मनसि मूर्तिः अभवन् । तस्मिन् युगे सर्वेषां यत् अधिकं मूल्यं आसीत् तत् शुद्धरूपस्य अपेक्षया व्यक्तिस्य बलं, परिश्रमः, जीवनप्रेमः च आसीत् ।
न केवलं, एरोन् क्वोक् अपि करियरं कृत्वा प्रेम्णः प्राप्तः । सः तस्य पत्नी फाङ्ग युआन् च हस्तेन हस्तेन अनेकानि उतार-चढावानि गतवन्तौ । यद्यपि एरोन् क्वोक् इत्यस्य मुखस्य उपरि कालस्य लेशाः सन्ति तथापि तस्य फाङ्ग युआन् इत्यस्य च मध्ये मधुरं सुखं तस्य सर्वोत्तमम् मुखौटं जातम् । वीथिकायां गच्छन्तौ विशेषतया उष्णौ दृश्यन्ते स्म, तयोः मध्ये कालचिह्नानां महत्त्वं न्यूनं भवति इव आसीत् ।
एतत् दृष्ट्वा कदाचित् अस्माकं प्रत्येकस्य हृदये केचन भावाः सन्ति । कालः कदापि विपर्यस्तः न भवितुम् अर्हति, परन्तु प्रत्येकस्मिन् चरणे भिन्नाः अनुभवाः, भावनाः च भिन्नाः सन्ति । यद्यपि एरोन् क्वोक् इत्यस्य कुरुकाः सन्ति तथापि सः अद्यापि स्वस्य अनुरागं आलिंगयति तथा च स्वस्य अभिनयवृत्तौ समर्पयति, युवामूर्तितः शक्तिशालिनः अभिनेतारूपेण भव्यं परिवर्तनं सम्पन्नं करोति
अनेकसाक्षात्कारेषु एरोन् क्वोक् इत्यनेन उक्तं यत् सः वृद्धत्वस्य विषये अतीव शान्तः अस्ति । वयसा सह रूपं परिवर्तते इति शोचति, परन्तु तस्य महत्त्वं न मन्यते । यत् वस्तुतः जनान् युवावस्थां अनुभवति तत् तेषां आन्तरिकं अनुसरणं जीवनप्रेम च । वर्षाणि तस्य उपरि चिह्नं त्यक्तवन्तः अपि तस्य सङ्गीतेन, प्रदर्शनेषु च यः अनुरागः, आकर्षणं च प्रसारयति सः जनानां हृदयं स्पृशितुं शक्नोति
केचन जनाः पृच्छन्ति यत् यदि युवावस्था एवं गच्छति तर्हि किं वयं केवलं एतत् तथ्यं स्वीकुर्मः वा? वस्तुतः एतत् न भवति जीवनं अस्माभिः एव लिखितम् अस्ति। अनेके वृद्धाः वदन्ति यत् जीवनस्य सौन्दर्यं स्वस्य मूल अभिप्रायस्य आश्रयात् एव भवति । उत्थान-अवस्था-परिवर्तनयोः माध्यमेन अपि यावत् भवन्तः स्वस्य रागं हृदये स्थापयित्वा स्वप्नानां अनुसरणं कुर्वन्ति तावत् भवतः जीवनस्य प्रत्येकं क्षणं अद्वितीयेन प्रकाशेन प्रकाशते |.
यद्यपि कालः निर्दयः अस्ति तथापि सर्वेभ्यः अनुभवस्य भावस्य च भिन्नाः चरणाः अपि ददाति । एरोन् क्वोक् इत्यस्य परिपक्वं आकर्षणं केवलं रूपे एव न अवलम्बते, अपितु वर्षेषु सञ्चितस्य अभिप्रायस्य, अभिनयवृत्तेः निरन्तरस्य च अनुसरणस्य उपरि अवलम्बते एतादृशाः परिवर्तनाः अस्माकं गहनचिन्तनस्य योग्याः सन्ति।
एरोन् क्वोक् इत्यस्मात् वयं बहु किमपि ज्ञातुं शक्नुमः। भवान् कस्मिन् अपि चरणे अस्ति चेदपि, कुञ्जी अस्ति यत् सम्यक् मनोवृत्तिः भवतु, स्वीकारं कर्तुं साहसी भवेत्, स्वस्य मूल-अभिप्रायं कदापि न विस्मरतु, स्वस्य अनुरागस्य स्वप्नानां च अनुसरणं करणीयम् युवा वा वृद्धः वा यावत् भवतः हृदये प्रकाशः अस्ति तावत् भवतः जीवनं पूर्णं वर्णात्मकं च भविष्यति ।
एरोन् क्वोक् कियत् अपि वयः भवतु, आशासे यत् सः जीवनप्रेमं निरन्तरं निर्वाहयिष्यति, आगामिषु दिनेषु सङ्गीतस्य, चलच्चित्रस्य च मञ्चेषु निरन्तरं प्रकाशयिष्यति। आशासे यत् सर्वे वर्तमानं क्षणं ग्रहीतुं शक्नुवन्ति, तेषां वर्तमानजीवनस्य स्थितिः किमपि न भवतु, ते जीवनं प्रेम्णा स्वं प्रेम्णा च योग्याः सन्ति। जीवनस्य प्रत्येकं विवरणं कालस्य प्रवाहे स्मितेन सम्मुखीभवामः।