2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव, जियाङ्गसु-प्रान्तस्य जिंगजियाङ्ग-नगरस्य बिन्जियाङ्ग-न्यू-नगरस्य सुश्री-गाओ-महोदयेन द पेपरस्य सार्वजनिक-अन्तरक्रियाशील-मञ्चे "सर्विसपे"-इत्यस्मै सूचना दत्ता यत् तस्याः श्वश्रूः पिकिंग्-करणकाले मार्गस्य मध्ये आकस्मिकतया १.६ मीटर्-गहनस्य मैनहोल्-मध्ये पतिता विद्यालयात् बालकान् उपरि कृत्वा तस्याः वामस्कन्धः विक्षिप्तः अभवत् । प्रवृत्तस्य मनुष्यकुण्डस्य आवरणं घटनासमये क्षीणं शिथिलं च आसीत्, तत्र चेतावनीचिह्नं नासीत् ।
तदनन्तरं गाओमहोदया बहुविभागैः सह सम्पर्कं कृतवती, यत् एतत् ज्ञातुं आशां कृतवती यत् कोऽपि विभागः सम्बद्धं मैनहोल् प्रबन्धयति, परन्तु एतावता वैधसूचना न प्राप्ता "ते सर्वे अवदन् यत् एतत् तेषां दायित्वं नास्ति। अहम् अद्यापि न जानामि यत् कोऽपि विभागः प्रबन्धयति, परिपालयति च।" manhole" इति ।
अस्मिन् विषये द पेपरस्य संवाददातारः बिन्जियाङ्ग-नव-जिल्ला-कार्यालयं, जिंगजियाङ्ग-नगरीय-निर्माण-समूहं, सामुदायिक-सम्पत्त्याः प्रबन्धनम् इत्यादिषु सम्पर्कं कृतवन्तः, परन्तु मैनहोल्-प्रबन्धन-रक्षण-विभागेभ्यः सटीकं प्रतिक्रियां न प्राप्तवन्तः
एकः वृद्धः स्वस्य बालकं उद्धृत्य एकस्मिन् मनुष्यकुण्डे पतितः
सुश्री गाओ परिचयं दत्तवती यत् तस्याः परिवारः जिंगजियाङ्ग-नगरस्य बिन्जियाङ्ग-नव-नगरे जिंग्युए-डोङ्गफाङ्ग-समुदाये निवसति, यत् केवलं तस्मात् विद्यालयात् मार्गेण पृथक् अस्ति यत्र तस्याः बालकाः विद्यालयं गच्छन्ति तेषु दुजियाङ्ग-मार्गस्य वेन्क्सिङ्ग-मार्गस्य च यातायात-प्रकाशस्य चौराहे स्थितः सेतु-पट्टिका एव श्वशुरस्य कृते स्वसन्ततिं विद्यालयात् आनेतुं एकमात्रं मार्गम् अस्ति, सेतु-पट्टिकायाः अधः एकः विशालः मनुष्यकुण्डः अस्ति, यत्र पूर्णतया मनुष्यकुण्डः अस्ति आच्छादनक्षेत्रं प्रायः ४ वर्गमीटर् ।
यत्र वृद्धः पतितः सः मनुष्यकुण्डः बहुभिः मनुष्यकुण्डैः आच्छादनैः निर्मितः आसीत् । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
"एतत् मनुष्यकुण्डस्य आवरणं प्रायः सेतुस्य सम्पूर्णं फुटपाथं व्याप्नोति, प्रायः राहगीराणां कृते तस्मिन् उपरि अधः च गन्तुं भवति।" सेतुपारं विद्यालयात् यथासाधारणं गृहीतुं अप्रत्याशितरूपेण एकः मनुष्यकुण्डस्य आवरणं कूपं शिथिलं च आसीत् तथा च एकः अन्तः उत्थापितः आसीत् श्वश्रूः ततः मनुष्यकुण्डस्य आवरणद्वयेन सह कूपे पतितः, एकः च of the manhole covers साक्षात् श्वश्रूः स्कन्धे प्रहारं करोति।
"मम श्वश्रूः अवदत् यत् सा अनेकैः जलखण्डैः गलाघोटं कृत्वा महतीं वेदनाम् अनुभवति स्म। सा मन्यते स्म यत् सा अन्तः म्रियते इति।" जलं, तस्याः श्वश्रूः श्वसितुं शिरः बहिः स्थापयति स्म।
गाओमहोदया अवदत् यत् घटनायाः अनन्तरं तस्याः श्वश्रूः मोबाईल-फोनः अद्यापि कार्यं कुर्वन् अस्ति इति ज्ञात्वा तत्क्षणमेव स्वस्य नम्बरं डायलं कृतवती। "यतो हि ग्राहकः जलेन पूरितः आसीत्, तस्मात् अहं न श्रोतुं शक्नोमि यत् सा तस्मिन् समये कुत्र आसीत्। पश्चात्, अहं मम श्वश्रूः एकस्मिन् वीडियो-कॉल-समये कूपे सिक्तां दृष्टवती। अहं तत्क्षणमेव समीपस्थैः मम परिवारजनैः सह सम्पर्कं कृत्वा तां उद्धारितवान् ."
"मम श्वश्रूः अवदत् यत् सा तुल्यकालिकरूपेण पूर्वमेव बालकं ग्रहीतुं प्रस्थिता, मार्गे बहवः पदयात्रिकाः न आसन्। सा दशनिमेषाधिकं जले सिक्तवती, तत्र कोऽपि न गतः। सा प्रायः मूर्च्छितः अभवत् वेदना पश्चात् सा पदानि श्रुत्वा साहाय्यार्थं उद्घोषयति स्म, कोऽपि पदयात्री तां न पश्यति स्म तूफानस्य अनन्तरं मौसमः च उत्तमः आसीत् यदि सा वर्षादिने मनुष्यकुण्डे पतति स्म तर्हि तस्य परिणामः विनाशकारी भविष्यति।
गाओमहोदया अवदत् यत् एतस्य घटनायाः अनन्तरं तस्याः श्वश्रूः मलजलेन आच्छादितः आसीत्, ततः परं वामस्कन्धः विक्षिप्तः इति ज्ञातम्, तस्याः बाहुयोः ऊरुयोः च बहुविधाः बृहत् घर्षणाः सन्ति अद्यापि स्वस्थः अभवत्।"
अनेके विभागाः अवदन् यत् तेषां दायित्वं मनुष्यकुण्डानां प्रबन्धनस्य, परिपालनस्य च नास्ति
ततः परं सुश्री गाओ इत्यनेन समीपस्थं पुलिस-स्थानकं, बिन्जियाङ्ग-नव-जिल्ला-कार्यालयं, १२३४५-हॉटलाइन् इत्यादीन् विभागान् बहुवारं मैनहोल्-समस्यायाः सूचना दत्ता, परन्तु तेषु कस्यापि समाधानं न कृतम् “पुलिसः अवदत् यत् बिन्जियाङ्ग-नव-जिल्ला-कार्यालयेन तत् सम्पादितम् , तथा च कार्यालयेन उक्तं यत् एषः विषयः नगरनिर्माणसमूहस्य दायित्वम् अस्ति, परन्तु नगरनिर्माणसमूहः समूहेन उक्तं यत् पश्चात् अनुरक्षणस्य प्रबन्धनस्य च उत्तरदायित्वं नगरीयनिर्माणविभागः अस्ति तथापि तया अपि उक्तं यत् मैनहोल-कवराः मूलतः एव आसन् कंक्रीटेन निर्मितं, न तु वर्तमानस्य मनुष्यकुण्डस्य आवरणस्य सामग्रीं यत् समुदायेन निजीरूपेण मनुष्यकुण्डस्य आवरणं प्रतिस्थापितम् इति शङ्का आसीत् तथापि अस्माकं समुदायेन उक्तं यत् मनुष्यकुण्डस्य आवरणं न्यायक्षेत्रस्य अन्तः नास्ति तथा च ते कदापि एतस्य मनुष्यकुण्डस्य आवरणस्य उपयोगं न कृतवन्तः न प्रतिस्थापितः” इति ।
"घटनायाः बहुदिनानां अनन्तरं सर्वैः पक्षैः सह सम्पर्कं कृत्वा अद्यापि वयं न जानीमः यत् कस्य विभागस्य दायित्वं मैनहोल-कवरस्य निरीक्षणं, परिपालनं च कर्तव्यम्, मम श्वश्रूमहोदयायाः चिकित्साव्ययः कोऽपि न वहति। गाओ उक्तवान्।
सुश्री गाओ इत्यनेन उक्तं यत् तदनन्तरं सामुदायिकसम्पत्तिकार्यालयात् अपि सा ज्ञातवती यत् १२ सितम्बर्, १८ सितम्बर् दिनाभ्यां पूर्वमेव सामुदायिकसम्पत्त्या १२३४५ हॉटलाइनेन सह द्विवारं सम्पर्कः कृतः यत् शिथिल-मैनहोल्-कवरस्य समस्यां सूचयितुं शक्यते, परन्तु तस्य समाधानं न जातम्।
सुश्री गाओ इत्यनेन उक्तं यत् २३ सितम्बर् दिनाङ्के सा नगरपालिकायाः श्रमिकाः मनुष्यकुण्डस्य आवरणानां मरम्मतार्थं आगच्छन्तः दृष्टवती, परन्तु ते केवलं पतितानां मनुष्यकुण्डानां आवरणद्वयं पूरयितुं मूलमण्डूककवरं पुनः संयोजितवन्तः, “अद्यापि प्रतिदिनं बहवः विद्युत्साइकिलाः, विद्युत्साइकिलाः च सन्ति तस्य उपरि पदयात्रिकाः गच्छन्ति।”
"एषः पतितः मनुष्यकुण्डः दुजियाङ्ग-प्रयोगात्मक-प्राथमिकविद्यालयात् केवलं त्रयः चतुःशत-मीटर्-दूरे अस्ति, विद्यालयं गन्तुं गन्तुं च मार्गे अस्ति। यदि एकस्मिन् दिने बालकाः पतन्ति तर्हि ते कथं स्वं रक्षितुं शक्नुवन्ति? अन्तिमः परिणामः किं भविष्यति? " गाओ महोदया अवदत्, सम्बन्धितविभागाः मनुष्यकुण्डस्य निरीक्षणस्य अन्वेषणं करिष्यन्ति इति आशां कुर्वन्ती। स्वामित्वविषये व्याख्या अस्ति, श्वश्रूः चिकित्साव्ययस्य अनुवर्तनव्ययस्य च क्षतिपूर्तिः भविष्यति। "तस्मिन् एव समये , वयम् अपि आशास्महे यत् समीपस्थनिवासिनां विद्यालयस्य छात्राणां च सुरक्षां सुनिश्चित्य निरीक्षणस्य, अनुरक्षणस्य च दायित्वं प्रासंगिकविभागाः गृह्णन्ति।"
उपर्युक्तस्थितेः प्रतिक्रियारूपेण द पेपरस्य एकः संवाददाता २८ सितम्बर् दिनाङ्के जिंगजियाङ्ग-नगरीय-प्रबन्धन-ब्यूरो-इत्यनेन सम्पर्कं कृतवान् ।कर्मचारिभिः उक्तं यत् दुजियाङ्ग-मार्गस्य वेन्क्सिङ्ग-मार्गस्य च यातायात-प्रकाशस्य चौराहः बिन्जियाङ्ग-नव-नगरे स्थितः अस्ति, तथा च प्रासंगिक-सूचनाः भवितुम् आवश्यकाः सन्ति बिन्जियांग न्यू जिला कार्यालये परामर्शं कृतवान्। तस्मिन् एव दिने बिन्जियाङ्ग-नवजिल्लाकार्यालयस्य एकः कर्मचारी अवदत् यत् सम्पर्कानन्तरं सः ज्ञातवान् यत् मार्गस्य निर्माणं प्रबन्धनं च नगरनिर्माणसमूहस्य अस्ति, तथा च नगरनिर्माणसमूहः विषयं सम्पादयितुं सुझावम् अयच्छत्।
२९ सितम्बर् दिनाङ्के द पेपरस्य एकः संवाददाता नगरनिर्माणसमूहं आहूतवान्, ततः कर्मचारिभिः उक्तं यत् जिंग्युए डोङ्गफाङ्ग सामुदायिकपरियोजनाविभागः तस्य हस्तान्तरणस्य अनन्तरं तत्र सम्बद्धस्य मैनहोलस्य निर्माणस्य उत्तरदायी भवितुमर्हति। तदनन्तरं जिंग्युए डोङ्गफाङ्ग समुदायस्य सम्पत्तिविभागेन द पेपर इत्यस्य प्रतिक्रियारूपेण उक्तं यत्, तस्य विषये अवगतं नास्ति, उत्तरं दातुं प्रवक्ता आवश्यकी अस्ति।
प्रेससमयपर्यन्तं द पेपर-पत्रिकायाः संवाददाता अद्यापि तत्र सम्बद्धस्य मनुष्यकुण्डस्य स्वामिना प्रतिक्रिया न प्राप्तवती ।