समाचारं

८ जनाः अविकसितक्षेत्रे विना अनुमतिं प्रविश्य तस्य माध्यमेन पदयात्राम् अकरोत्, दाओचेङ्ग याडिंग् दर्शनीयक्षेत्रं घोषितवान्: आजीवनं प्रतिबन्धः

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ अक्टोबर् दिनाङ्के यादिंग् राष्ट्रियप्रकृतिसंरक्षणप्रशासनेन, दाओचेङ्गयाडिङ्गदृश्यक्षेत्रप्रशासनेन च बहिः क्रियाकलापं कर्तुं संरक्षितक्षेत्रेषु (दृश्यक्षेत्रेषु) अनधिकृतप्रवेशस्य सूचना जारीकृता

सूचनायां उक्तं यत् अष्टौ पर्यटकाः एडेन् राष्ट्रियप्रकृतिसंरक्षणक्षेत्रस्य एडेन् दर्शनीयक्षेत्रस्य च प्रबन्धनविनियमानाम् उल्लङ्घनं कृत्वा संरक्षितक्षेत्राणां दर्शनीयस्थलानां च रक्षणाय प्रबन्धनाय च किञ्चित् हानिम् अकरोत् अतः परं अष्टानां पर्यटकानां प्रवेशः निषिद्धः अस्ति एडेन् राष्ट्रियप्रकृतिसंरक्षणं तथा एडेन् दर्शनीयक्षेत्रं पुनः आजीवनं सर्वविधं भ्रमणं क्रियाकलापं च कुर्वन्तु।

अस्मिन् समयेसूचनायाः पूर्णः पाठः यथा अस्ति

अक्टोबर्-मासस्य २ दिनाङ्के वाङ्ग-मौकियाङ्ग् (पुरुषः, ४० वर्षाणि), सन मौयिङ्ग् (महिला, ३५ वर्षाणि), चेन् मौझुओ (महिला, २७ वर्षाणि) च दृश्यस्थानस्य (संरक्षितक्षेत्रस्य) घोषणां अवहेलयित्वा अविकसितक्षेत्रे प्रवेशं कृतवन्तः of the yading scenic area without authorization ( (i.e. the core area and buffer zone of the aden national nature reserve) to carry out hiking activities, and privately damaged the scenic spot service station materials while the staff were off work, which is of दुष्टस्वभावः । li mouting (महिला, 31 वर्ष), li mou (पुरुष, 31 वर्ष), chui mouzeng (पुरुष, 29 वर्ष), ji mouxue (महिला, 26 वर्ष), li mou (पुरुष, 26 वर्ष), इत्यादि ५ जनाः एडेन् सीनिक स्पॉट् इत्यस्य अविकसितक्षेत्रे प्राधिकरणं विना प्रविष्टाः (अर्थात् एडेन् राष्ट्रियप्रकृतिसंरक्षणेन इको-पर्यटनक्षेत्रं न उद्घाटितम्), तथा च कर्मचारिणां पुनः पुनः निवर्तनस्य अवहेलना कृता तथापि गुप्तरूपेण वहितुं अनावृतक्षेत्रे प्रविष्टाः out hiking activities. अष्टौ पर्यटकाः एडेन् राष्ट्रियप्रकृतिसंरक्षणस्य एडेन्-दृश्यस्थानस्य च प्रबन्धनविनियमानाम् उल्लङ्घनं कृतवन्तः, येन आरक्षस्य, दर्शनीयस्थलस्य च रक्षणाय प्रबन्धनाय च किञ्चित् हानिः अभवत्

"प्रकृतिसंरक्षणविषये चीनगणराज्यस्य नियमानाम्" अन्येषां च प्रासंगिककायदानानां नियमानाञ्च अनुसारं: अवैधरूपेण पारगमनक्रियाकलापं कर्तुं सर्वेषां यूनिटानां वा व्यक्तिनां वा इच्छानुसारं राष्ट्रियप्रकृतिसंरक्षणस्य मूलक्षेत्रेषु प्रवेशः निषिद्धः अस्ति नियमानाम् उल्लङ्घनं "प्रकृतिसंरक्षणविनियमानाम्" सख्तीपूर्वकं निबद्धं भविष्यति प्रकृतिसंरक्षणविषये चीनगणराज्यस्य नियमाः अन्ये च प्रासंगिकाः कानूनाः नियमाः च दण्डं दास्यन्ति। इतः परं वाङ्ग मौकियाङ्ग इत्यनेन सह अष्टजनानाम् अडेन् राष्ट्रियप्रकृतिसंरक्षणे एडेन् दर्शनीयस्थले च पुनः आजीवनं प्रवेशः सर्वविधपर्यटनं क्रियाकलापं च कर्तुं निषिद्धं भविष्यति।

प्रकृतिसंरक्षणस्य जटिलभूभागस्य जलवायुवातावरणस्य च कारणात्, गहनेषु पर्वतीयक्षेत्रेषु च संचारसंकेतानां अभावात्, एकवारं सुरक्षादुर्घटना जातः चेत् उद्धारकार्यं समये प्रभावीरूपेण कर्तुं कठिनं भवति इति वयम् आशास्महे संसाधनं जीवनं च पोषयन्ति, आरक्षे अवैधरूपेण प्रवेशं च निवर्तयन्तु।