समाचारं

इटलीदेशस्य फैशन-उद्योगः मन्दः भवति, अस्मिन् वर्षे राजस्वं १०० अरब-यूरो-पर्यन्तं पतितुं शक्नोति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इटलीदेशस्य राष्ट्रियफैशनसङ्घेन प्रकाशितस्य "फैशन इकोनॉमिक ट्रेण्ड्स्" इति प्रतिवेदनस्य अनुसारं इटालियन् फैशन उद्योगस्य (चक्षुषः सौन्दर्यम् इत्यादयः सम्बद्धाः उद्योगाः च समाविष्टाः) राजस्वं २०२४ तमे वर्षे ९७.७ अरब यूरो यावत् भविष्यति, यत् २०२३, २०२३ तमे वर्षे ३.५% न्यूनम् अस्ति । 100 अरब यूरो यावत् पतति।
स्रोतः - अन्तर्जालः
इटलीदेशस्य राष्ट्रियफैशनसङ्घेन उक्तं यत् फैशन-उद्योगे मन्दतायाः चेतावनी-चिह्नानि किञ्चित्कालात् वर्तन्ते : विलासिता-वस्तूनाम् दिग्गजानां वृद्धेः मन्दतायाः आरभ्य चीनीय-विपण्ये उपभोगस्य न्यूनतायाः यावत्, रसद-व्ययस्य कारणतः वृद्धेः यावत् मध्यपूर्वे द्वन्द्वेन रूस-युक्रेन-सङ्घर्षेण उत्पन्नस्य ऊर्जा-कच्चामालस्य व्ययस्य कृते अपि च यूरोप-अमेरिका-देशयोः महत्त्वपूर्णराजनैतिकनिर्वाचनानां श्रृङ्खलायाम् अपि च उच्चमुद्राव्ययस्य प्रभावः अभवत् .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
तथ्याङ्कानि दर्शयन्ति यत् फैशन-उद्योगस्य "कोर" क्षेत्राणि विशेषतया प्रभावितानि सन्ति: प्रथमत्रिमासे वस्त्रस्य, वस्त्रस्य, पादपरिधानस्य, चर्मवस्तूनाम् विक्रयः १०%, द्वितीयत्रिमासे ६.७% च न्यूनः अभवत् अपरपक्षे अन्येषु सम्बद्धेषु उद्योगेषु (सौन्दर्यं, चक्षुषी, आभूषणं, वेषभूषाभूषणं च) प्रथमत्रिमासिकद्वये (+४.९% तथा +३.२%) वृद्धिः दर्शिता, येन मूल-उद्योगे क्षयः आंशिकरूपेण प्रतिपूर्तिः अभवत्
जटिला अन्तर्राष्ट्रीयस्थितेः अभावेऽपि निर्यातः "मेड इन इटली" इत्यस्य विकासं निरन्तरं चालयति । अस्मिन् वर्षे प्रथमपञ्चमासेषु फैशनसम्बद्धानां उत्पादानाम् निर्यातः ५.१% वर्धितः । २०२४ तमस्य वर्षस्य अन्ते निर्यातः ९४ अर्ब यूरो यावत् भविष्यति इति अपेक्षा अस्ति, यत् २०२३ तमस्य वर्षस्य तुलने ५.५% वृद्धिः अस्ति । इटलीदेशस्य घरेलुविपण्यं (बी टू बी विपण्यं सहितम्) अत्यन्तं कठिनकाले अस्ति, आयातेषु १.४% न्यूनता अपि एतस्याः स्थितिः पुष्टयति ।
सकारात्मकपक्षे निर्यातस्य वृद्ध्या ४६.१ अरब यूरो व्यापारस्य अधिशेषः प्राप्तः, यत् २०१९ तमस्य वर्षस्य समानकालस्य अपेक्षया १४ अरब यूरो अधिकम् आसीत् । इदं ज्ञातव्यं यत् फैशन-उद्योगस्य मूलक्षेत्राणि अन्येभ्यः क्षेत्रेभ्यः महत् अन्तरं दर्शयन्ति : मूलक्षेत्रेषु निर्यातस्य प्रथमपञ्चमासेषु २.८% न्यूनता अभवत्, अन्येषु सम्बद्धेषु क्षेत्रेषु निर्यातस्य वृद्धिः प्रायः ३०% अभवत्, मुख्यतया कारणम् to एतत् आभूषण-उद्योगस्य उल्लासस्य (५८% अधिकस्य) कारणेन आसीत् तथा च तुर्की, यूएई, स्पेन्, यूके च देशेभ्यः अभिलेखनिर्यातस्य कारणम् आसीत् ।
इटलीदेशस्य विदेशव्यापारसङ्घस्य महाप्रबन्धकः लोरेन्जो गलान्टी अवदत् यत् “वैश्विकरूपेण फैशनसम्बद्धानां मेड इन इटली उत्पादानाम् प्रबलमागधा अस्ति तथा च अस्माभिः एतत् अवसरं ग्रहीतव्यं यतोहि फैशन उद्योगः अन्येभ्यः उद्योगेभ्यः अधिकं विविधः अस्ति वैश्विकरूपेण उत्कृष्टतायाः छविः, भूराजनीतिक-अस्थिरता तथा संघर्षः आपूर्तिशृङ्खलासु रसद-विषये च गम्भीरं प्रभावं कर्तुं शक्नोति, येन इटालियन-निर्माण-कम्पनीभ्यः सुदृढ-अनुकूलता-लचीलता च आवश्यकी भवति, येन तेषां सम्भावनासु सुधारः, निरन्तर-माङ्गं च सामना कर्तुं शक्यते तथा नवीनता तानि क्षेत्राणि सन्ति यत्र इटालियनकम्पनयः विदेशीयविपण्येषु स्वस्य भेदं कर्तुं शक्नुवन्ति” इति ।
"एषः महत्त्वपूर्णः क्षणः अस्ति। वयं सर्वे जानीमः यत् विश्वस्य प्रमुखेषु भागेषु युद्धानि भवन्ति, चीनीयविपण्ये उपभोगः अपि न्यूनः भवति, परन्तु इटालियन-फैशन-उद्योगस्य सम्भावना अद्यापि वृद्धिः भविष्यति: वयं वृद्धिम् अपेक्षयामः २०% आगामिषु ५ वर्षेषु।" इटालियनफैशन कार्लो कापासा, वाणिज्यसङ्घस्य अध्यक्षः अवदत्, “अस्माभिः आगामिषु १२ तः १८ मासेषु लचीलापनं दर्शयितव्यं, ठोसप्रणालीनां निर्माणार्थं कार्यं कर्तव्यं, भवेत् तत् बृहत् ब्राण्ड् वा क लघुव्यापारः अत एव अस्माकं कृते लघुमध्यम-उद्यमानां रक्षणात् आरभ्य १५ तः न्यूनानां कर्मचारिणां कृते विशेषनिधिं प्रदातुं सर्वकारेण उपायानां श्रृङ्खलायाः आह्वानं कृतम् अस्ति, तथा च सर्वकारः कार्यं आरब्धवान् इव दृश्यते सम्बन्धितपक्षेषु” इति ।
योगदानकर्ता लेखक ली शि
प्रतिवेदन/प्रतिक्रिया