समाचारं

कदा भवतः शिशुं लंगोटात् दुग्धविच्छेदनस्य उत्तमः समयः भवति ? अतिशीघ्रं भवतः शरीरं क्षतिं करिष्यति, शरीरं च क्षतिं करिष्यति, अतिविलम्बः भवतः विकासं प्रभावितं करिष्यति।

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आमुख

बालकैः सह परिवारेषु लंगोटः परिचितः पदार्थः अस्ति । प्रत्येकं शिशुं जातामात्रं लंगोटं प्रायः तेषां नित्यं आवश्यकता भवति ।

नवजातानां स्वयमेव उत्सर्जनं नियन्त्रयितुं क्षमता नास्ति तथा च लंगोटाः न केवलं तेषां उत्सर्जनस्य आवश्यकतां पूरयितुं शक्नुवन्ति, अपितु मातापितरौ स्वसन्ततिनां स्वच्छतां निर्वाहयितुम् अपि प्रभावीरूपेण साहाय्यं कुर्वन्ति। इदं खलु समय-रक्षकं श्रम-रक्षकं च मातापितृत्वस्य "कलाकृती" अस्ति ।

परन्तु यथा यथा बालकाः वृद्धाः भवन्ति तथा तथा क्रमेण लंगोटस्य उपयोगः न्यूनीभवति, मातरः चिन्तयितुं आरभन्ते यत् कदा स्वसन्ततिभ्यः लंगोटं विदां कर्तुं "लंगोटं त्यक्तुं" प्रशिक्षणं च कर्तुं साहाय्यं कर्तव्यम् इति

"लंगोटं त्यक्तुं कदा उत्तमः समयः" इति विषये एषः खलु प्रश्नः अस्ति यस्य सह बहवः मातरः संघर्षं कुर्वन्ति।

केचन मातरः मन्यन्ते यत् तेषां बालकानां सार्धवर्षेभ्यः पूर्वं यथाशीघ्रं लंगोटं त्यक्तव्यम्, अन्यथा दीर्घकालं यावत् धारणेन तेषां बालकानां पादौ आकारे प्रभावः भवितुम् अर्हति, अपि च ओ-आकारस्य पादौ अपि भवितुं शक्नोति

अन्याः मातरः मन्यन्ते यत् बालकाः अतिशीघ्रं लंगोटं दुग्धविच्छेदनं कर्तुं बाध्यन्ते, यतः एतेन तेषां शारीरिक-मानसिक-विकासे नकारात्मकः प्रभावः भवितुम् अर्हति