2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नवजातस्य जीवनस्य प्रथमः मासः द्रुतगत्या परिवर्तनस्य अनुकूलनस्य च समयः भवति, मातापितरौ प्रायः स्वशिशुस्य शारीरिकपरिवर्तनेन आश्चर्यचकिताः भ्रमिताः च भवन्ति अस्मिन् लेखे जन्मनः अनन्तरं प्रथममासे नवजातानां वृद्धिविकासलक्षणानाम्, तत्सम्बद्धानां नर्सिंगसुझावानां च विस्तरेण परिचयः भविष्यति
नवजातस्य भारपरिवर्तनं एकं स्पष्टं लक्षणं भवति । जीवनस्य प्रथमेषु कतिपयेषु दिनेषु शिशुनां जन्मभारस्य प्रायः १०% भागः न्यूनीभवति, मुख्यतया शरीरात् अतिरिक्तद्रवस्य हानिः भवति । परन्तु अधिकांशः शिशवः प्रायः १० दिवसेभ्यः जन्मभारं प्रति आगच्छन्ति । तदनन्तरं शिशुः अतीव शीघ्रं वर्धयिष्यति, विशेषतः वृद्धि-उत्पातस्य समये, यत् प्रायः जन्मनः ७-१० दिवसेभ्यः ३-६ सप्ताहेभ्यः यावत् भवति । समासे नवजातानां प्रतिदिनं २०-३० ग्रामं वर्धते, एकमासस्य अनन्तरं प्रायः ४.५ किलोग्रामं भारं च भवति । ज्ञातव्यं यत् बालकानां भारः प्रायः बालिकानां अपेक्षया किञ्चित् अधिकं भवति, यत्र अन्तरं प्रायः ३५० ग्रामः भवति ।
ऊर्ध्वतायाः वृद्धिः अपि महत्त्वपूर्णा अस्ति । प्रथममासे शिशुस्य ऊर्ध्वता ४.५ तः ५ सेन्टिमीटर् यावत् वर्धते । तथैव बालकाः बालिकाभ्यः किञ्चित् दीर्घाः भवन्ति, यत्र भेदः प्रायः १.२५ सेन्टिमीटर् भवति । शिरःपरिधिस्य वृद्धिः विशेषतया महत्त्वपूर्णा यतः मस्तिष्कस्य विकासं प्रतिबिम्बयति । नवजातस्य शिरःपरिधिः प्रायः ३५ से.मी., यः एकमासस्य अनन्तरं ३८ से.मी.पर्यन्तं वर्धते । बालकानां शिरःपरिधिः प्रायः बालिकानां शिरःपरिधिः किञ्चित् अधिकः भवति, परन्तु अन्तरं १ सेन्टिमीटर् इत्यस्मात् न्यूनः भवति ।
शरीरस्य मुद्रा अपि परिवर्तते । प्रथमेषु कतिपयेषु सप्ताहेषु शिशुः क्रमेण गर्भे संकुचितस्थानात् विरामं कृत्वा अङ्गं प्रसारयितुं आरभेत । केषाञ्चन शिशवानां धनुर्पादस्य स्थितिः भवति, या प्रायः एकवर्षस्य परितः स्वयमेव सम्यक् भवति । दुर्लभेषु एव भवतः वैद्यः दन्तचिकित्सासाधनानाम् अनुशंसा करिष्यति ।