2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ७ दिनाङ्के पाकिस्ताने चीन-दूतावासेन "पोर्ट् कासिम-विद्युत्-उत्पादन-कम्पनी-लिमिटेड्-काफिले आतङ्कवादीनां आक्रमणस्य विषये पाकिस्ताने चीन-दूतावासस्य वक्तव्यं" जारीकृतम् ।
६ अक्टोबर्-मासस्य सायं स्थानीयसमये प्रायः ११:०० वादने चीन-वित्तपोषितस्य उद्यमस्य पोर्ट् कासिम-विद्युत्-निर्माण-कम्पनी-लिमिटेड्-इत्यस्य काफिले कराची-नगरस्य जिन्ना-अन्तर्राष्ट्रीय-विमानस्थानकस्य समीपे आतङ्कवादी-आक्रमणस्य सामना अभवत् एतावता चीनदेशस्य द्वौ सैनिकौ मृतौ, एकः चीनदेशीयः घातितः, अनेके पाकिस्तानीकर्मचारिणः च घातिताः ।
पाकिस्ताने चीनदेशस्य दूतावासः वाणिज्यदूतावासः च अस्य आतङ्कवादीकार्यस्य दृढतया निन्दां कुर्वन्ति, उभयदेशानां पीडितानां कृते गभीराः शोकसंवेदनाः प्रकटयन्ति, आहतानाम् तेषां ज्ञातिजनानाञ्च कृते हार्दिकं शोकं प्रकटयन्ति, तथा च पाकिस्तानेन सह एतस्य घटनायाः अनन्तरं निवारणार्थं कार्यं कुर्वन्ति।
पाकिस्ताने चीनदेशस्य दूतावासेन, वाणिज्यदूतावासेन च यथाशीघ्रं आपत्कालीनप्रतिक्रियाकार्यं आरब्धम्, यत्र पाकिस्तानेन आहतानाम् उपचारार्थं, आक्रमणस्य सम्यक् अन्वेषणं कर्तुं, अपराधिनां घोरं दण्डं च दातुं सर्वप्रयत्नाः करणीयाः सन्ति पाकिस्ताने चीनीयनागरिकाणां, संस्थानां, परियोजनानां च सुरक्षां सुनिश्चित्य उपायाः अवश्यं करणीयाः .
पाकिस्ताने चीनीयदूतावासः, वाणिज्यदूतावासः च पाकिस्ताने चीनीयनागरिकान्, उद्यमानाम्, परियोजनानां च स्मरणं कर्तुम् इच्छति यत् ते अधिकं सतर्काः भवेयुः, स्थानीयसुरक्षास्थितौ निकटतया ध्यानं ददतु, सुरक्षापरिहारं सुदृढं कुर्वन्तु, सुरक्षासावधानतां ग्रहीतुं च सर्वप्रयत्नाः कुर्वन्तु।
स्रोतः पाकिस्ताने चीनदेशस्य दूतावासः
कर्तव्य सम्पादक कांग ही ही गुलि