2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव "वधूविवाहार्थं १,८०,००० युआन्-रूप्यकाणां उपहारं याच्यते इति पुरुषस्य" एकः भिडियो अन्तर्जाल-माध्यमेन प्रसारितः, येन नेटिजन-माध्यमानां च ध्यानं आकर्षितम् हुआइबिन् काउण्टी पार्टी समितिः तथा काउण्टी सर्वकारः तस्य महत् महत्त्वं दत्तवान् तथा च तत्क्षणमेव प्रचारविभागः, नागरिककार्याणां ब्यूरो, लोकसुरक्षाब्यूरो, गुडुई टाउनशिपपार्टीसमितिः तथा च सर्वकारः, अन्यविभागाः च सन्ति इति संयुक्तजागृतिदलस्य स्थापनां कृतवती यत् शीघ्रमेव अन्वेषणं कर्तुं शक्नोति तथा च संचालनम् । अन्वेषणस्य अनन्तरं १ अक्टोबर् दिनाङ्के हुआङ्ग् (वर) चेन् (वधू) च मध्ये विवाहः अभवत्, ये गुडुई ग्रामस्य, हुआइबिन् काउण्टी इत्यस्य निवासिनः सन्ति, यतः वरः वधूस्य व्यक्तिगतबैङ्कखाते १८८,००० युआन् उपहारधनं स्थानान्तरितवान् , वधूपरिवारः साक्षात् उपहारधनं न प्राप्तम् इति मत्वा विवाहयानस्य गमनम् अवरुद्धवान् । अलार्मं प्राप्य तत्क्षणमेव लोकसुरक्षाविभागः घटनास्थलं प्राप्तवान्, वधूः सफलतया विवाहितः च । हौगुडुइ-नगरं जनसुरक्षाविभागेन च वधूभ्रातुः व्यवहारस्य कृते भर्त्सयित्वा द्वयोः पक्षयोः मध्ये मध्यस्थतायाः आयोजनं कृतम्, वधूपरिवाराय दहेजस्य कृते ३०,००० युआन्-रूप्यकाणि दत्तवान्, तत्र सम्बद्धौ पक्षद्वयं निपटनं कृतवान्
अक्टोबर्-मासस्य ६ दिनाङ्के अपराह्णे हुआइबिन्-मण्डले प्रचारं मार्गदर्शनं च सुदृढं कर्तुं, सीमाशुल्कपरिवर्तनं प्रवर्धयितुं, पुनः एतादृशीनां समस्यानां निवारणार्थं च काउण्टीव्यापी विशेषसभा आयोजिता
मीडिया तथा समाजस्य सर्वेषां क्षेत्राणां कृते धन्यवादः तेषां ध्यानं पर्यवेक्षणं च तत्सह, कृपया तर्कसंगतरूपेण व्यवहारं कुर्वन्तु, अफवाः न विश्वासयन्तु, न प्रसारयन्तु।
huaibin county संयुक्त अन्वेषण दल
७ अक्टोबर २०२४