2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ६ दिनाङ्के बीजिंग-समये रात्रौ २३:३० वादने प्रीमियर-लीग्-क्रीडायाः सप्तमे-परिक्रमे ब्राइटन्-क्लबस्य गृहे टोटनहम्-क्लबस्य सामना अभवत् ।
प्रथमे अर्धे जॉन्सन् ६ क्रीडासु क्रमशः गोलं कृतवान्, सोलान्के सहायतां दत्तवान्, मैडिसनः स्कोरस्य विस्तारं कृतवान्, वर्नर् सहायतां कृतवान्, द्वितीयपर्यन्तं च टोटनह्याम् २-० अग्रतां प्राप्तवान्, उडोजी क्रमशः रक्षात्मकानि त्रुटयः कृतवान् तथा च, मिण्टर्, रुटर इत्यस्मै उपहारं कृतवान् तथा वेल्बेक् क्रमशः गोलं कृतवान्, काओरु मिकासा च अनेकानि खतराणि कृत्वा सहायतां कृतवान् ।
अन्ते ब्राइटन् द्वौ त्रीणि अनुसरणं कृत्वा गृहे टोटनह्याम् ३-२ इति स्कोरेन पराजितवान्, येन सर्वेषु स्पर्धासु प्रतिद्वन्द्वस्य पञ्चक्रीडाविजयस्य क्रमः समाप्तः, ब्राइटन् प्रीमियरलीग्-क्रीडायां षष्ठस्थानं प्राप्तवान्, टोटनहम्-क्लबः नवमस्थानं प्राप्तवान्
ब्राइटन् विरुद्धं टोटनहम्, हर्ज्लरः ४२३१ गठनस्य व्यवस्थां कृतवान्, यस्य आरम्भमूल्यं २३५ मिलियन यूरो आसीत्, तथा च मुख्याः खिलाडयः यथा काओरु मिकासा;पोस्टकोग्लु इत्यनेन ४३३ रनस्य गठनं कृतम्, यस्य आरम्भिकमूल्यं ५१५ मिलियन यूरो आसीत् एकं पृष्ठचतुष्टयं, विकारिओ गोले सह。