2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् सत्रे म्यान्चेस्टर-युनाइटेड्-क्लबस्य आरम्भस्य अनन्तरं तेषां लीग-प्रदर्शनं यथार्थतया दुर्बलम् आसीत्, अधुना तेषां क्रमाङ्के पुनर्प्राप्तेः प्रवृत्तिः नास्ति । लीगस्य अस्मिन् दौरस्य विला सह अन्यस्य नीरसस्य बराबरीयाः अनन्तरं दलस्य वर्तमानं अग्रेसरविन्यासः वास्तवमेव निराशाजनकः अस्ति । वर्तमानलीगे म्यान्चेस्टर-युनाइटेड्-क्लबः ७-परिक्रमेषु केवलं ५ गोलानि एव कृतवान् ।
एतादृशं मन्दं प्रदर्शनं सर्वेषां मनसि अपि भवति यत् ते अन्यस्य ऋतुस्य आरम्भं कर्तुं प्रवृत्ताः सन्ति यत्र चत्वारः अपि प्रमुखाः क्रीडकाः अस्मिन् ऋतौ रिक्ताः सन्ति। म्यान्चेस्टर-युनाइटेड्-क्लबस्य अग्रेसराः अपि अतीव लज्जाजनकं अभिलेखं निर्मितवती अस्ति वर्तमान-क्रीडासु ७-परिक्रमेषु म्यान्चेस्टर-युनाइटेड्-क्लबस्य अग्रेसराः मन्दं प्रदर्शनं कृतवन्तः । तेषु रैशफोर्डः, एन्थोनी, होयलेन् च सर्वे १० कोटि यूरोतः अधिकमूल्याः शीर्ष अग्रेसराः सन्ति, परन्तु अधुना एन्थोनी पूर्णतया विकल्पः अभवत् । एषः एव अग्रेसरः यः तेन हाहे इत्यनेन कार्यभारं स्वीकृत्य नामतः क्रीतवान्।
तस्मिन् समये दशहग्-महोदयाः म्यान्चेस्टर-युनाइटेड्-क्लबस्य प्रशिक्षणं दत्तवन्तः ततः परं अजाक्स-क्लबस्य स्वस्य हरामी-अग्रेसरस्य एन्थोनी-इत्यस्य हस्ताक्षरं प्रायः प्रीमियम-अर्धं मूल्येन कर्तव्यम् आसीत् । इदानीं तत् सर्वथा परित्यक्तम् अस्ति, म्यान्चेस्टर-युनाइटेड्-क्लबस्य भावि-प्रथम-क्रमाङ्कस्य रूपेण रैशफोर्डः अधुना टेन्-हग्-प्रशिक्षणेन उच्चवेतनेन सम्पूर्णतया नष्टः अस्ति होयलेन्, जिर्कजी च द्वौ अपि अग्रेसरौ म्यान्चेस्टर युनाइटेड् इत्यनेन क्रयणार्थं नामाङ्कितौ स्तः । परन्तु अधुना समग्रं प्रदर्शनं समानान्तर-आयातस्य दिशि गच्छति।