2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य हाले एव कृतस्य प्रकटीकरणस्य अनुसारं चीन-ग्रामीण-क्रेडिट्-कम्पनी-लिमिटेड्-इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य मुख्य-मण्डलाय सूचीकरण-आवेदनं प्रदत्तम्, यत्र cicc-इत्यनेन अनन्य-प्रायोजकत्वेन कार्यं कृतम्
प्रॉस्पेक्टसस्य अनुसारं, zhonghe ग्रामीण ऋण कं, लिमिटेड चीनस्य प्रमुखं व्यापकं कृषिसहायतासेवाप्रदाता अस्ति, यत् प्रौद्योगिकी-सञ्चालितं व्यापकं उत्पादं सेवां च प्रदातुं चीनस्य ग्रामीणबाजारे केन्द्रितम् अस्ति: यत्र ग्रामीणसमावेशी ऋणसेवाः, कृषिउत्पादनसेवाः, ग्रामीण उपभोक्तृवस्तूनि च सन्ति तथा लघुकृषकान् ग्रामीणसूक्ष्मलघुव्यापारस्वामिनश्च सशक्तीकरणाय सेवाः ग्रामीणस्वच्छ ऊर्जासेवाश्च।
ग्रामीणबाजारे प्रायः ३० वर्षाणां गहनकृषेः अनन्तरं झोन्घे ग्रामीणऋणसङ्घः प्रत्यक्षतया ग्रामीणक्षेत्रेषु प्राप्य डिजिटलबुद्धिमत्सेवाक्षमतानां अग्रणीं अफलाइनसेवाजालं स्थापितवान्, अतः उत्कृष्टपरिणामान् प्राप्तवान् २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं कम्पनीयाः व्यापारः देशस्य २३ प्रान्तेषु ५५० तः अधिकानि काउण्टीनि आच्छादयति, यत् एकलक्षाधिकग्रामेषु जडं कृत्वा प्रायः २० कोटिग्रामीणजनसंख्यां प्राप्नोति तस्मिन् एव तिथौ ग्रामीणप्रयोक्तृभ्यः प्रत्यक्षतया गन्तुं कम्पनी ७,२०० तः अधिकसेवादलसदस्यानां तथा प्रायः ५५० ग्रामीणस्थानीयसेवास्थानेषु प्रायः १२७,००० ग्रामस्तरीयसाझेदारानाम् उपरि अवलम्बते स्म
फ्रॉस्ट् एण्ड् सुलिवन् इत्यस्य प्रतिवेदनानुसारं चीनग्रामीणऋणसङ्घः चीनस्य ग्रामीणबाजारं लक्ष्यं कृत्वा बृहत्तमा गैर-पारम्परिकवित्तीयसंस्था अस्ति, यस्य बाजारभागः प्रायः ८.६% (३१ दिसम्बर् २०२३ यावत् कुलऋणशेषस्य आधारेण) अस्ति अस्यैव आँकडास्रोतस्य अनुसारं २०२३ तमे वर्षे कुलवस्तूनाम् लेनदेनस्य दृष्ट्या चीनस्य षष्ठः बृहत्तमः कृषिआपूर्तिः कृषियन्त्राणां ई-वाणिज्यमञ्चः अस्ति