2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ब्लूमबर्ग् इत्यस्य अनुसारं टेस्ला ७८३ मिलियन अमेरिकीडॉलर् (प्रायः ५.५२५ अरब युआन्) मूल्यस्य बन्धनस्य पूर्वं विपणनं कुर्वन् अस्ति । प्रमुखऋणग्राहकानाम् कारपट्टे अनुबन्धानां जमानतेन समर्थितस्य अस्य बन्धनस्य मूल्यं आगामिसप्ताहे औपचारिकरूपेण भविष्यति, यस्य नेतृत्वं सोसाइटी जनरल् अस्ति।
अस्मिन् वर्षे मार्चमासे टेस्ला-संस्थायाः अधिकतमं कूपन-दरं ५.५३% इति ७५० मिलियन-अमेरिकीय-डॉलर्-मूल्यकं सम्पत्ति-समर्थित-सुरक्षा (abs) जारीकृतम् । बन्धकविक्रयः अस्मिन् वर्षे टेस्ला इत्यस्य द्वितीयः एतादृशः सौदाः भविष्यति तथा च अन्यं ऋणं न स्वीकृत्य तरलतां प्राप्तुं एकः उपायः अस्ति यत् कम्पनीयाः व्ययः वर्धयितुं शक्नोति। एतादृशं वित्तपोषणं वाहननिर्मातृषु अधिकाधिकं सामान्यं भवति, परन्तु टेस्ला तुल्यकालिकरूपेण विरलतया एव करोति ।
२०२२ तमे वर्षे टेस्ला-संस्थायाः प्रतिभूतिकरणवित्तपोषणस्य कुलराशिः ४ अरब अमेरिकी-डॉलर्-रूप्यकाणां समीपं गता, येन कम्पनीयाः कृते अभिलेखः उच्चतमः अभवत् । अद्यापि टेस्ला अनेकेषां पारम्परिकवाहननिर्मातृणां अपेक्षया न्यूनतया प्रतिभूतिकरणद्वारा पूंजीम् संग्रहयति ।
टेस्ला तृतीयत्रिमासिकस्य अर्जनस्य सम्मेलनस्य आह्वानं अक्टोबर् २३ दिनाङ्के करिष्यति। अस्मिन् सप्ताहे पूर्वमेव कम्पनी तृतीयत्रिमासे ४६२,८९० वाहनानि वितरितवती इति ज्ञापितवती । बन्धकविक्रयणं टेस्ला-संस्थायाः वित्तीयलचीलतां अधिकं वर्धयिष्यति, तस्य भाविव्यापारविकासस्य समर्थनं च करिष्यति ।
ज्ञातव्यं यत् लेखे विद्यमानाः बाह्यजम्पलिङ्क् (अतिरिङ्क्, qr कोड्, गुप्तशब्दाः इत्यादयः सन्ति किन्तु एतेषु एव सीमिताः न सन्ति) अधिकसूचनाः प्रसारयितुं चयनसमयस्य रक्षणार्थं च उपयुज्यन्ते सर्वेषु लेखेषु एतत् कथनम् अस्ति ।