2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् ७ दिनाङ्के वृत्तान्तःअक्टोबर्-मासस्य ५ दिनाङ्के हाङ्गकाङ्ग-०१-जालस्थले प्रकाशितस्य प्रतिवेदनस्य अनुसारं राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य अवकाशस्य समये विदेशयात्रायाः चयनस्य अतिरिक्तं आन्तरिकपर्यटनम् अपि निरन्तरं लोकप्रियम् अस्ति समाचारानुसारम् अस्मिन् वर्षे राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये चीनदेशं प्रति विदेशीयपर्यटकानाम् यात्रायाः आदेशानां संख्या ६०% अधिका अभवत्, तथा च आन्तरिकपर्यटनस्य वृद्धिः बहिर्गमनपर्यटनस्य अपेक्षया अधिका भविष्यति।
शेन्झेन् सीमानिरीक्षणस्थानकस्य भविष्यवाणीनुसारं प्रथमतः ४ अक्टोबर् पर्यन्तं प्रस्थानानां शिखरकालः भविष्यति, अक्टोबर् ६ तः ७ पर्यन्तं प्रवेशस्य चरमकालः भविष्यति अस्मिन् वर्षे शेन्झेन्-विमानस्थानकमार्गेण ३६०,००० तः अधिकाः विदेशिनः व्यापारवार्तालापार्थं, सांस्कृतिकविनिमयार्थं, दर्शनार्थं, ज्ञातिमित्राणां दर्शनार्थं च चीनदेशम् आगतवन्तः, यत् वर्षे वर्षे प्रायः १४३% वृद्धिः अभवत् तेषु १,३०,००० तः अधिकाः विदेशिनः वीजां विना देशे प्रविष्टाः, यत् वर्षे वर्षे पञ्चगुणाधिकं वृद्धिः अभवत् ।
प्रतिवेदने दर्शितं यत् वीजामुक्तदेशानां व्याप्तेः विस्तारः इत्यादीनां अनुकूलनीतीनां कार्यान्वयनेन अधिकाधिकाः विदेशीयाः पर्यटकाः चीनदेशं गन्तुं चयनं कुर्वन्ति। ३० सितम्बर् दिनाङ्के चीनदेशेन पुनः वीजामुक्तदेशानां व्याप्तिः विस्तारिता, पुर्तगाल, ग्रीस, साइप्रस्, स्लोवेनियादेशेभ्यः सामान्यराहत्यपत्रधारकाणां कृते परीक्षणवीजामुक्तनीतिः कार्यान्विता वार्ता घोषितस्य अनन्तरं ctrip इत्यस्य विदेशमञ्चे चतुर्णां देशानाम् पर्यटकानां मध्ये चीनसम्बद्धानां कीवर्डानाम् अन्वेषणस्य लोकप्रियता मासे मासे ६०% अधिका अभवत्
ctrip बुकिंग्-दत्तांशैः ज्ञायते यत् राष्ट्रियदिवसस्य अवकाशकाले आगच्छन्त-यात्रा-आदेशाः वर्षे वर्षे प्रायः ६०% वर्धिताः । विदेशीयाः पर्यटकाः गहनभ्रमणं प्राधान्येन पश्यन्ति, तेषां आदेशस्य तिथयः सामान्यतया ७ दिवसाभ्यः अधिकाः भवन्ति ।
प्रतिवेदने उल्लेखितम् यत् आन्तरिकपर्यटनं क्रमेण अप्रथम-द्वितीयस्तरीयनगरेषु विशालेषु काउण्टीषु अपि प्रविशति। जियाङ्गक्सी-नगरस्य वुयुआन्-नगरस्य हुआङ्ग्लिङ्ग्-प्राचीनग्रामे कोलम्बिया-देशस्य एकः पर्यटकः वुयुआन्-नगरस्य पारम्परिक-अजगर-दीपानां प्रशंसाम् अकरोत् यत् "अजगराः लालटेनाः च अद्भुताः सन्ति, आतिशबाजीः अपि सन्ति । अद्भुतम् अस्ति अत्र अमेरिका, आस्ट्रेलिया इत्यादिदेशेभ्यः पर्यटकाः अपि सन्ति ये क्रूज्-यानस्य, स्थलपर्यटनस्य च संयोजनेन याङ्ग्त्से-नद्याः त्रयः गॉर्ज्स्-इत्येतत् गच्छन्ति
अक्टोबर्-मासस्य प्रथमे दिने जहाजाः क्रमेण थ्री-गॉर्ज्स्-द्वि-रेखा-पञ्च-स्तरीय-जहाज-तालानां माध्यमेन गतवन्तः (ड्रोन्-चित्रम्) । (सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित)