समाचारं

अमेरिकादेशेन युक्रेनदेशाय सैन्यसाहाय्यं दत्तस्य अनन्तरं चीनदेशः उत्तरकोरियादेशः च द्वौ अपि उक्तवन्तौ यत् क्रीमियादेशः अग्रिमः कुर्स्कः अस्ति वा?

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाइडेन् इत्यस्य पदत्यागात् पूर्वं सः ज़ेलेन्स्की इत्यस्मै अन्यत् ८ अरबं "उपहारं" दत्तवान् । तदनन्तरं पुटिन् अमेरिकादेशस्य अभिप्रायं प्रकटितवान्, क्रीमियादेशः अग्रिमः कुर्स्कः भवितुम् अर्हति ।

ज़ेलेन्स्की तथा अमेरिकी रक्षासचिवः ऑस्टिन्

कतिपयदिनानि पूर्वं ज़ेलेन्स्की अमेरिकादेशं गत्वा सर्वेषां उच्चस्तरीयानाम् अमेरिकन-अधिकारिणः अपि च भविष्यस्य उच्चस्तरीय-अमेरिकन-अधिकारिणां दर्शनं कृतवान् ये निर्वाचने विजयं प्राप्तुं शक्नुवन्ति |. अमेरिकीनिर्वाचनस्य परिणामः किमपि भवतु, युक्रेनदेशः सर्वदा अमेरिकादेशस्य उपरि अवलम्बते इति सः स्वयमेव स्वीकृतवान् । परन्तु ज़ेलेन्स्की इत्यस्य यात्रा व्यर्थं न अभवत् ।

यद्यपि युक्रेनदेशाय सैन्यसाहाय्ये अमेरिकादेशः सर्वदा मुख्यशक्तिः आसीत् तथापि युक्रेनदेशाय सैन्यसाहाय्यप्रदानं कदापि न त्यक्तवान् तथापि अस्मिन् समये सैन्यसाहाय्यस्य परिमाणं तु अत्यन्तं महती अस्ति, येन रूस-युक्रेनयोः युद्धस्य समाप्तिः भवितुम् अर्हति एएफपी-अनुसारं सैन्यसहायतायाः अस्मिन् समूहे बन्दुकं गोलाबारूदं च, ड्रोन्-प्रतिकारार्थं शस्त्राणि, युक्रेन-गोलाबारूद-उत्पादनस्य समर्थनार्थं सामग्रीः च समाविष्टाः भविष्यन्ति

अमेरिकादेशेन युक्रेनदेशाय सैन्यसाहाय्यस्य घोषणायाः अनन्तरमेव युक्रेनदेशस्य सैन्यदलेन उक्तं यत् तेन रूसदेशस्य गभीरे १०० तः अधिकाः ड्रोन्-यानानि प्रेषितानि येन प्रमुखशस्त्रागारस्य उपरि आक्रमणं कृतम् युक्रेन-सेनायाः आक्रमणात् एकदिनपूर्वं एव इराणी-शस्त्रसमूहः शस्त्र-आगारं प्राप्तवान् इति अवगम्यते । विगतसार्धमासे युक्रेनदेशेन रूसस्य बहवः महत्त्वपूर्णाः सैन्यशस्त्रागाराः आक्रमिताः, येन रूसीसैन्यस्य महती क्षतिः अभवत् ।