समाचारं

अमेरिकी-नौसेना अमेरिकी-वाशिङ्गटन-सहितानाम् त्रयाणां जहाजानां वेल्डिंग्-दोषाः सन्ति इति स्वीकृतवती

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अक्टोबर् ७ दिनाङ्के समाचारः कृतःअमेरिकी-सेना-टाइम्स्-जालस्थले अक्टोबर्-मासस्य ४ दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं अमेरिकी-नौसेना-नेतृभिः अद्यैव पुष्टिः कृता यत् अमेरिकी-देशस्य वर्जिनिया-नगरस्य न्यूपोर्ट्-न्यूज-शिपयार्ड्-इत्यत्र निर्माणकाले उत्पन्नैः वेल्डिंग-दोषैः एकं विमानवाहकं पोतं, पनडुब्बीद्वयं च प्रभावितम्, परन्तु एते the unacceptable इति उक्तवन्तः वेल्डिंग् कार्ये एतादृशाः भागाः न सन्ति ये जहाजस्य सुरक्षां वा संचालनं वा प्रभावितं कुर्वन्ति ।

समाचारानुसारं अमेरिकी नौसेनासचिवः कार्लोस् डेल् टोरो इत्यनेन तृतीयदिनाङ्के सदनस्य सिनेटस्य च सशस्त्रसेवासमित्याः सदस्येभ्यः पत्रे उक्तं यत् प्रभावितजहाजेषु सद्यः एव नवीनीकरणं कृतं "जॉर्ज वाशिंगटन" विमानवाहकं, नूतनं "हेमैन्.. . रिकोवर" आक्रमण पनडुब्बी तथा "न्यू जर्सी" आक्रमण पनडुब्बी।

डेल् टोरो इत्यस्य पत्रे शिपयार्डस्य उद्धृत्य उक्तं यत् समस्या "वेल्डरस्य वेल्डिंगप्रक्रियाणां सम्यक् अनुसरणं न करणीयम्" इति ।

"महत्त्वपूर्णं यत् नौसेनासागरप्रणालीकमाण्डेन मूल्याङ्कनं कृतम् यत् एतेषु वेल्ड्-मध्ये एतादृशाः घटकाः वा प्रणाल्याः वा समावेशः न भवति ये जहाजस्य सुरक्षां वा संचालनं वा प्रभावितं करिष्यन्ति" इति सः लिखितवान् "तकनीकी-निरीक्षकत्वेन नौसेना-समुद्र-प्रणाली-कमाण्डेन एते जहाजाः सुरक्षिताः इति निर्धारितम् to operate." संचालितुं।"

डेल् टोरो लिखितवान् यत् सः प्रथमवारं २४ सेप्टेम्बर् दिनाङ्के अस्य विषयस्य विषये ज्ञातवान् ।

तृतीयदिनपर्यन्तं अमेरिकी नौसेना त्रीणि जहाजानि प्रभावितानि इति निर्धारितवती, तथा च डेल् टोरो इत्यस्य ज्ञापनपत्रे उक्तं यत् अमेरिकी नौसेना निर्माणाधीनानां वा अनुरक्षणस्य वा २३ जहाजानां वेल्डिंग् गुणवत्तायाः निरीक्षणं कुर्वती अस्ति यत् वेल्डिंगदोषाः भविष्यस्य कार्याणि प्रभावितं कर्तुं शक्नुवन्ति वा इति आकलनं करोति।

पूर्वं न्यूपोर्ट् न्यूज् इत्यस्य जहाजनिर्माणकम्पन्योः हन्टिङ्गटन इङ्गल्स् इत्यस्य अधिकारिणः स्वीकृतवन्तः यत् सैन्यजहाजेषु कार्यं कुर्वन्तः "केचन वेल्डर्-जनाः ज्ञात्वा कतिपयानां वेल्डिंग्-प्रक्रियाणां अनुसरणं कर्तुं असफलाः अभवन्" इति