2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्हिप बुल रिपोर्ट्, अक्टोबर् ७ वार्ता, विदेशीय रिपोर्ट् अनुसारं गूगलस्य पूर्व मुख्यकार्यकारी एरिक् श्मिट् इत्यनेन उक्तं यत् अधुना अस्माकं कृते कृत्रिमबुद्धेः आधारभूतसंरचनायां पूर्णतया निवेशस्य समयः अस्ति, यतः जलवायुलक्ष्याणि तथापि अतीव उच्चानि सन्ति तथा च प्राप्तुं कठिनम्।
एआइ-उत्साहेन दत्तांशकेन्द्रेषु व्ययस्य उल्लासः आरब्धः, ये एआइ-माडल-प्रशिक्षणाय, चालनाय च आवश्यकं कम्प्यूटिंग्-शक्तिं प्रदास्यन्ति । परन्तु विकासस्य उल्लासः मूल्येन आगच्छति, यतः दत्तांशकेन्द्राणि प्राकृतिकसंसाधनानाम् विशालमात्रायां उपभोगं कुर्वन्ति ।
म्याकिन्से इत्यस्य मते २०३० तमवर्षपर्यन्तं आँकडाकेन्द्रेषु प्रतिवर्षं ३५ गीगावाट् विद्युत् उपभोगः भविष्यति इति अपेक्षा अस्ति, यत् गतवर्षे १७ गीगावाट् विद्युत् उपभोगः अभवत् ।
बाइडेन् प्रशासनेन २०३५ तमे वर्षे विद्युत् उद्योगस्य महत्त्वाकांक्षी लक्ष्यं निर्धारितम् अस्तिकार्बन तटस्थ, अमेरिकी अर्थव्यवस्था २०५० तमे वर्षे शुद्धशून्य उत्सर्जनं प्राप्स्यति । परन्तु एआइ इत्यस्य विशालाः ऊर्जामागधाः केचन एआइ-कार्यकारीणां जीवाश्म-इन्धनस्य प्रति मुखं कर्तुं प्रेरयन्ति, येन एतेषां शुद्धशून्यलक्ष्याणां कृते खतरा भवितुम् अर्हति ।
श्मिट् इत्यनेन मंगलवासरे वाशिङ्गटन-नगरे कृत्रिम-बुद्धि-शिखरसम्मेलने एतत् वचनं कृतम्, यत्र सः उपस्थितान् सम्बोधितवान्, कृत्रिम-बुद्धेः भविष्यस्य विषये स्वविचारं च प्रकटितवान् श्मिट् २००१ तः २०११ पर्यन्तं गूगलस्य मुख्यकार्यकारीरूपेण कार्यं कृतवान्, ततः पूर्वं कृत्रिमबुद्धिविषये राष्ट्रियसुरक्षापरिषदः अध्यक्षरूपेण कार्यं कृतवान् ।
श्मिट् इत्यनेन अस्मिन् कार्यक्रमे उक्तं यत् एआइ इत्यस्य पर्यावरणस्य उपरि नकारात्मकप्रभावं नियन्त्रयितुं उपायाः सन्ति, यथा उत्तमबैटरीभिः, विद्युत्रेखाभिः च सह आँकडाकेन्द्रनिर्माणं, परन्तु सः मन्यते यत् एआइ इत्यस्य वृद्धिः अन्ते एतेभ्यः सावधानतेभ्यः अधिकं भविष्यति।
"एतत् सर्वं अस्य नूतनप्रौद्योगिक्याः महती माङ्गल्याः अभिभूतं भविष्यति" इति श्मिट् जनसमूहं प्रति अवदत् । "यतो हि एषा सार्वभौमिकप्रौद्योगिकी अस्ति तथा च अलौकिकबुद्धेः आगमनम् अस्ति... वयं तस्य उपयोगं कथं कुर्मः इति विषये त्रुटिं कर्तुं शक्नुमः, परन्तु अहं भवन्तं आश्वासयितुं शक्नोमि यत् वयं तस्य रक्षणं कृत्वा एतत् न करिष्यामः।
वक्तारः श्मिट् इत्यस्य उपरि दबावं दत्तवन्तः यत् संरक्षणलक्ष्याणां दृष्टिः न त्यक्त्वा एआइ इत्यस्य ऊर्जायाः आवश्यकताः पूर्तयितुं शक्यते वा इति। श्मिट् अवदत् यत् सः न मन्यते यत् वयं तथापि अस्माकं जलवायुलक्ष्याणि पूरयिष्यामः यतोहि वयं तत् कर्तुं संगठिताः न स्मः।
"आम्, अस्मिन् क्षेत्रे माङ्गल्यं समस्या भविष्यति, परन्तु अहं विश्वासं करोमि यत् कृत्रिमबुद्धिः एतस्याः समस्यायाः समाधानं कर्तुं शक्नोति, न तु तस्याः समस्यां सीमितं कृत्वा समस्यां सृजति।"
२०२२ तमे वर्षे श्मिट् इत्यनेन कृत्रिमगुप्तचर-ड्रोन्-विमानानाम् विकासं कुर्वतीं रक्षाकम्पनीं व्हाइट् स्टॉर्क् इति संस्थां स्थापितं । अस्मिन् वर्षे एप्रिलमासे श्मिट् इत्यनेन स्टैन्फोर्डविश्वविद्यालये भाषणे उक्तं यत् युक्रेनदेशस्य युद्धेन सः शस्त्रव्यापारिणीरूपेण परिणतः इति।
सः अपि अवदत् यत् एतानि मूलतः रोबोट्-युद्धानि कर्तुं श्वेत-स्टॉर्क्-इत्येतत् परिष्कृत-शक्तिशालिनः प्रकारेण कृत्रिम-बुद्धेः उपयोगं करिष्यति |