राष्ट्रदिवसस्य अवकाशकाले विभिन्नेषु स्थानेषु उपभोगः, जीवनशक्तिः च प्रफुल्लिता अस्ति, यत् चीनस्य अर्थव्यवस्थायाः प्रबलं लचीलतां विशालक्षमतां च प्रतिबिम्बयति।
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी समाचारः : १.राष्ट्रदिवसस्य अवकाशकाले विभिन्नेषु स्थानेषु उपभोगः, जीवनशक्तिः च प्रफुल्लिता अस्ति, येन चीनीय-अर्थव्यवस्थायाः जीवनशक्तिः प्रतिबिम्बिता अस्ति ।
अवकाशदिनेषु सुवर्णस्य सेवनं सर्वदा बहवः जनानां विकल्पः एव आसीत् । संवाददाता बहुषु स्थानेषु शॉपिङ्ग् मॉल्स् गतवान्, अवकाशदिनेषु व्यापारिणः विस्तृतव्यवस्थां कृतवन्तः इति दृष्टवान् । अस्य शॉपिंग मॉलस्य प्रभारी व्यक्तिः पत्रकारैः सह अवदत् यत् यद्यपि अन्तर्राष्ट्रीयसुवर्णमूल्यं सम्प्रति उच्चस्तरं प्रचलति तथापि विवाहानां प्रबलमागधायाः कारणात् हारकुण्डल इत्यादीनां विवाहोत्पादानाम् विक्रयः अद्यापि आशाजनकः अस्ति। तदतिरिक्तं सर्पवर्षस्य केचन नूतनाः उत्पादाः पूर्वमेव प्रक्षेपणं आरब्धाः सन्ति, उपभोक्तृभिः अनुकूलाः च सन्ति ।
महोत्सवस्य अवसरं गृहीत्वा प्रमुखनगरेषु व्यापारिकजिल्हेषु अपि निरन्तरं नूतनानां उपभोगपरिदृश्यानां नूतनानां व्यापारस्वरूपाणां च नवीनता वर्तते। सिचुआन्-नगरस्य चेङ्गडु-नगरे एकस्य विशालस्य शॉपिङ्ग्-मॉलस्य नग्न-नेत्र-3d-पर्दे राष्ट्रिय-दिवसस्य कृते नूतनरूपेण स्थापितं यत् ताराभिः पूर्णेन आकाशेन परितः विसर्जनशीलं कुमारी-वनं बहवः पर्यटकाः प्रवेशार्थं आकर्षितवन्तः अत्याधुनिकप्रौद्योगिकीभिः आनिताः नवीनाः शॉपिङ्ग् अनुभवाः अपि सन्ति यथा वर्चुअल् मेकअप ट्राय-ऑन्, वर्चुअल् शू ट्राय-ऑन्, स्मार्ट शॉपिङ्ग् गाइड् च
पारम्परिक-आधुनिक-तत्त्वानां संयोजनेन राष्ट्रिय-फैशनः अधुना अधिकाधिकजनानाम् अनुकूलः नूतनः उपभोक्तृ-प्रवृत्तिः भवति । जियाङ्गसु-नगरस्य ताइझोउ-नगरे गुओचाओ-विपण्यम् अतीव लोकप्रियम् अस्ति । अमूर्तसांस्कृतिकविरासतां रङ्गस्य स्तम्भस्य सम्मुखे बालकाः स्वस्य व्यजनं अद्वितीयमसिचित्रे रञ्जयन्ति स्म । अमूर्तसांस्कृतिकविरासतां पिष्टशिल्पकलानुभवभण्डारे अमूर्तसांस्कृतिकविरासतकौशलस्य उत्तराधिकारिणः स्वकुशलहस्तयोः उपयोगेन रङ्गिणं पिष्टं जीवनरूपेण परिणमयन्ति। समाचारानुसारं अवकाशदिनात् पूर्वं चतुर्दिनेषु स्थानीयगुओचाओ-वीथिमण्डले २५४,००० नागरिकपर्यटकाः प्राप्ताः आसन्, यत् वर्षे वर्षे ९४.८८% वृद्धिः अभवत्, येन प्रायः २ कोटियुआन्-उपभोगः अभवत्
चाङ्गक्सिङ्ग, झेजियांग इत्यत्र स्थानीयक्षेत्रेण राष्ट्रियप्रवृत्तीनां पारम्परिकसंस्कृतेः च परितः बहवः विशेषक्रियाकलापाः निर्मिताः सन्ति आगन्तुकाः अमूर्तसांस्कृतिकविरासतां प्रदर्शनानि यथा बांसप्लवकाः, लोहपुष्पाणि, अग्निघटानि च, तथैव आतिशबाजीप्रदर्शनानि च द्रष्टुं शक्नुवन्ति समाचारानुसारं दृश्यक्षेत्रे अधिकतमं यात्रिकाणां प्रवाहः प्रतिदिनं प्रायः १६०,००० जनान् यावत् भवति । पर्यटकानाम् उपभोगस्य अनुभवं वर्धयितुं स्थानीयक्षेत्रे प्रथमा द्विस्तरीयपर्यटकबसः, प्रथमरात्रौ भ्रमणमार्गः अपि उद्घाटितः ।