समाचारं

apple music for windows अन्ततः सहकारिणां प्लेलिस्ट् समर्थयति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतवर्षे एप्पल्-कम्पनी विण्डोज-उपयोक्तृणां कृते नूतनं एप्पल्-म्यूजिक-एप्-इत्येतत् प्रकाशितवती । नूतनं संस्करणं अन्येषु मञ्चेषु एप्पल् म्यूजिक-अनुभवेन सह सङ्गतानि विशेषतानि सुधाराणि च आनयति । यदा प्रारम्भे केचन प्रमुखविशेषताः अनुपलब्धाः आसन्, तदा एप्पल् तानि विशेषतानि पुनः योजयितुं एप् निरन्तरं अद्यतनं कुर्वन् अस्ति ।


प्रक्षेपणस्य कतिपयेभ्यः मासेभ्यः अनन्तरं एप्पल् इत्यनेन स्थानीयमाध्यमकुञ्जीनां गीतानां च समर्थनं योजितम् । अस्मिन् वर्षे पूर्वं ते प्रियगीतस्य प्लेलिस्ट्, मैनुअल् इक्वलाइजर नियन्त्रणं च प्रवर्तयन्ति स्म । अधुना एव एप्पल् इत्यनेन माइक्रोसॉफ्ट स्टोर् मार्गेण अन्यत् अपडेट् प्रकाशितम् यस्मिन् त्रीणि नूतनानि सुधारणानि सन्ति ।

एतत् नवीनतमं अद्यतनं अन्ततः विण्डोज इत्यत्र apple music इत्यत्र सहकारिणां प्लेलिस्ट् आनयति । श्रोतारः इदानीं मित्राणि प्लेलिस्ट्-मध्ये सहकार्यं कर्तुं आमन्त्रयितुं शक्नुवन्ति, येन सर्वे गीतानि योजयितुं, तेषु प्रतिक्रियां दातुं, पुनः क्रमं कर्तुं च शक्नुवन्ति । तदतिरिक्तं, एल्बम-कला इदानीं अधिक-विमर्श-श्रवण-अनुभवाय सम्पूर्ण-पर्दे विस्तारयितुं शक्यते । अन्ते नूतनः "column browser" भवतः सङ्गीतपुस्तकालये गीतानि शीघ्रं अन्वेष्टुं साहाय्यं कर्तुं शक्नोति ।


पूर्ण-पर्दे गीत-अनुभवस्य आनन्दं प्राप्तुं, त्रि-बिन्दु-मेनू क्लिक् कृत्वा "play full screen" इति चिनोतु, अथवा ctrl+shift+f शॉर्टकट् इत्यस्य उपयोगं कुर्वन्तु ।

यद्यपि एतेषां सुधारणानां स्वागतं भवति तथापि एप्पल् म्यूजिक् फ़ॉर् विण्डोज इत्यस्य कृते अद्यापि केचन प्रमुखविशेषताः, यथा dolby atmos इत्यस्य समर्थनं, शब्दशः गीतं च गम्यते । एप्-मध्ये केचन दोषाः अपि सन्ति, यथा असङ्गत-लॉक-स्क्रीन्-मीडिया-नियन्त्रणानि । आशास्ति यत् एप्पल् अधिकानि विशेषतानि योजयितुं पूर्वं एतान् दोषान् निवारयितुं कार्यक्षमतायाः उन्नयनं च प्राथमिकताम् अददात्। दोषाणां अभावेऽपि विण्डोज-इत्यत्र एप्पल् म्यूजिक् इत्यस्य निरन्तरं सुधारः भवति । नित्यं अद्यतनं कृत्वा, मञ्चे यथार्थतया प्रतिस्पर्धात्मकं संगीतप्रवाह-अनुप्रयोगं भवितुं क्षमता अस्ति ।

microsoft store तः windows कृते नवीनतमं apple music app डाउनलोड् कर्तुं शक्नुवन्ति। एप्पल् म्यूजिक् इत्यस्य नूतनानां उपयोक्तृणां कृते एप्पल् १ मासस्य निःशुल्कं परीक्षणं प्रदास्यति। apple music सदस्यतायाः सह भवान् कोटिकोटिगीतानि प्राप्य तान् ऑनलाइन-अफलाइन-रूपेण च आनन्दं प्राप्तुं शक्नोति । भवान् स्वकीयानि प्लेलिस्ट् निर्मातुम्, lossless तथा dolby atmos संगीतं प्रवाहयितुं डाउनलोड् कर्तुं च शक्नोति, व्यक्तिगतसङ्गीतस्य अनुशंसां प्राप्तुं शक्नोति, भवतः मित्राणि किं शृण्वन्ति इति द्रष्टुं, भवतः प्रियकलाकारानाम् अनुसरणं कर्तुं, एतेभ्यः कलाकारेभ्यः अनन्यं विडियो सामग्रीं द्रष्टुं च शक्नोति, इत्यादीनि च।